वैकल्पिक

Hindi

Etymology

Learned borrowing from Sanskrit वैकल्पिक (vaikalpika); synchronically analysable as विकल्प (vikalp) + -इक (-ik).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɛː.kəl.pɪk/, [ʋɛː.kəl̪.pɪk]

Adjective

वैकल्पिक (vaikalpik) (indeclinable) (formal)

  1. optional
  2. (rare) dubious, doubtful, uncertain, undecided

Further reading

Sanskrit

Alternative scripts

Etymology

From विकल्प (vikalpa) + -इक (-ika).

Pronunciation

Adjective

वैकल्पिक (vaikalpika)

  1. optional
  2. dubious, doubtful, uncertain, undecided

Declension

Masculine a-stem declension of वैकल्पिक (vaikalpika)
Singular Dual Plural
Nominative वैकल्पिकः
vaikalpikaḥ
वैकल्पिकौ
vaikalpikau
वैकल्पिकाः / वैकल्पिकासः¹
vaikalpikāḥ / vaikalpikāsaḥ¹
Vocative वैकल्पिक
vaikalpika
वैकल्पिकौ
vaikalpikau
वैकल्पिकाः / वैकल्पिकासः¹
vaikalpikāḥ / vaikalpikāsaḥ¹
Accusative वैकल्पिकम्
vaikalpikam
वैकल्पिकौ
vaikalpikau
वैकल्पिकान्
vaikalpikān
Instrumental वैकल्पिकेन
vaikalpikena
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकैः / वैकल्पिकेभिः¹
vaikalpikaiḥ / vaikalpikebhiḥ¹
Dative वैकल्पिकाय
vaikalpikāya
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Ablative वैकल्पिकात्
vaikalpikāt
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Genitive वैकल्पिकस्य
vaikalpikasya
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकानाम्
vaikalpikānām
Locative वैकल्पिके
vaikalpike
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकेषु
vaikalpikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैकल्पिकी (vaikalpikī)
Singular Dual Plural
Nominative वैकल्पिकी
vaikalpikī
वैकल्पिक्यौ / वैकल्पिकी¹
vaikalpikyau / vaikalpikī¹
वैकल्पिक्यः / वैकल्पिकीः¹
vaikalpikyaḥ / vaikalpikīḥ¹
Vocative वैकल्पिकि
vaikalpiki
वैकल्पिक्यौ / वैकल्पिकी¹
vaikalpikyau / vaikalpikī¹
वैकल्पिक्यः / वैकल्पिकीः¹
vaikalpikyaḥ / vaikalpikīḥ¹
Accusative वैकल्पिकीम्
vaikalpikīm
वैकल्पिक्यौ / वैकल्पिकी¹
vaikalpikyau / vaikalpikī¹
वैकल्पिकीः
vaikalpikīḥ
Instrumental वैकल्पिक्या
vaikalpikyā
वैकल्पिकीभ्याम्
vaikalpikībhyām
वैकल्पिकीभिः
vaikalpikībhiḥ
Dative वैकल्पिक्यै
vaikalpikyai
वैकल्पिकीभ्याम्
vaikalpikībhyām
वैकल्पिकीभ्यः
vaikalpikībhyaḥ
Ablative वैकल्पिक्याः
vaikalpikyāḥ
वैकल्पिकीभ्याम्
vaikalpikībhyām
वैकल्पिकीभ्यः
vaikalpikībhyaḥ
Genitive वैकल्पिक्याः
vaikalpikyāḥ
वैकल्पिक्योः
vaikalpikyoḥ
वैकल्पिकीनाम्
vaikalpikīnām
Locative वैकल्पिक्याम्
vaikalpikyām
वैकल्पिक्योः
vaikalpikyoḥ
वैकल्पिकीषु
vaikalpikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वैकल्पिक (vaikalpika)
Singular Dual Plural
Nominative वैकल्पिकम्
vaikalpikam
वैकल्पिके
vaikalpike
वैकल्पिकानि / वैकल्पिका¹
vaikalpikāni / vaikalpikā¹
Vocative वैकल्पिक
vaikalpika
वैकल्पिके
vaikalpike
वैकल्पिकानि / वैकल्पिका¹
vaikalpikāni / vaikalpikā¹
Accusative वैकल्पिकम्
vaikalpikam
वैकल्पिके
vaikalpike
वैकल्पिकानि / वैकल्पिका¹
vaikalpikāni / vaikalpikā¹
Instrumental वैकल्पिकेन
vaikalpikena
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकैः / वैकल्पिकेभिः¹
vaikalpikaiḥ / vaikalpikebhiḥ¹
Dative वैकल्पिकाय
vaikalpikāya
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Ablative वैकल्पिकात्
vaikalpikāt
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Genitive वैकल्पिकस्य
vaikalpikasya
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकानाम्
vaikalpikānām
Locative वैकल्पिके
vaikalpike
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकेषु
vaikalpikeṣu
Notes
  • ¹Vedic

Derived terms

Descendants

  • Hindi: वैकल्पिक (vaikalpik) (learned)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.