श्वसन

Hindi

Etymology

Learned borrowing from Sanskrit श्वसन (śvasaná).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃʋə.sən/, [ʃʋə.s̪ə̃n̪]

Noun

श्वसन (śvasan) m (Urdu spelling شوَسَن)

  1. (rare, formal) respiration, breathing

Declension

Proper noun

श्वसन (śvasan) m

  1. (Hinduism) name of Vāyu (the wind god)

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

From श्वस् (śvas, to breathe, root) + -अन (-ana, -ing).

Pronunciation

Adjective

श्वसन (śvasaná)

  1. blowing, hissing, panting, breathing
  2. breathing heavily

Declension

Masculine a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनः
śvasanáḥ
श्वसनौ
śvasanaú
श्वसनाः / श्वसनासः¹
śvasanā́ḥ / śvasanā́saḥ¹
Vocative श्वसन
śvásana
श्वसनौ
śvásanau
श्वसनाः / श्वसनासः¹
śvásanāḥ / śvásanāsaḥ¹
Accusative श्वसनम्
śvasanám
श्वसनौ
śvasanaú
श्वसनान्
śvasanā́n
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of श्वसनी (śvasanī́)
Singular Dual Plural
Nominative श्वसनी
śvasanī́
श्वसन्यौ / श्वसनी¹
śvasanyaù / śvasanī́¹
श्वसन्यः / श्वसनीः¹
śvasanyàḥ / śvasanī́ḥ¹
Vocative श्वसनि
śvásani
श्वसन्यौ / श्वसनी¹
śvásanyau / śvasanī́¹
श्वसन्यः / श्वसनीः¹
śvásanyaḥ / śvásanīḥ¹
Accusative श्वसनीम्
śvasanī́m
श्वसन्यौ / श्वसनी¹
śvasanyaù / śvasanī́¹
श्वसनीः
śvasanī́ḥ
Instrumental श्वसन्या
śvasanyā̀
श्वसनीभ्याम्
śvasanī́bhyām
श्वसनीभिः
śvasanī́bhiḥ
Dative श्वसन्यै
śvasanyaì
श्वसनीभ्याम्
śvasanī́bhyām
श्वसनीभ्यः
śvasanī́bhyaḥ
Ablative श्वसन्याः
śvasanyā̀ḥ
श्वसनीभ्याम्
śvasanī́bhyām
श्वसनीभ्यः
śvasanī́bhyaḥ
Genitive श्वसन्याः
śvasanyā̀ḥ
श्वसन्योः
śvasanyòḥ
श्वसनीनाम्
śvasanī́nām
Locative श्वसन्याम्
śvasanyā̀m
श्वसन्योः
śvasanyòḥ
श्वसनीषु
śvasanī́ṣu
Notes
  • ¹Vedic
Neuter a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Vocative श्वसन
śvásana
श्वसने
śvásane
श्वसनानि / श्वसना¹
śvásanāni / śvásanā¹
Accusative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic

Noun

श्वसन (śvasaná) n

  1. breathing, respiration, breath
  2. heavy breathing
  3. clearing the throat
  4. hissing (of a serpent)
  5. sighing, a sigh
  6. feeling or an object of feeling

Declension

Neuter a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Vocative श्वसन
śvásana
श्वसने
śvásane
श्वसनानि / श्वसना¹
śvásanāni / śvásanā¹
Accusative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic

Proper noun

श्वसन (śvasaná) m

  1. (Hinduism) name of Vāyu (the wind god)
  2. name of a serpent-demon
  3. Vangueria spinosa

Declension

Masculine a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनः
śvasanáḥ
श्वसनौ
śvasanaú
श्वसनाः / श्वसनासः¹
śvasanā́ḥ / śvasanā́saḥ¹
Vocative श्वसन
śvásana
श्वसनौ
śvásanau
श्वसनाः / श्वसनासः¹
śvásanāḥ / śvásanāsaḥ¹
Accusative श्वसनम्
śvasanám
श्वसनौ
śvasanaú
श्वसनान्
śvasanā́n
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: श्वसन (śvasan) (learned)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.