श्वित्र

Hindi

Etymology

Borrowed from Sanskrit श्वित्र (śvitra).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃʋɪt̪.ɾᵊ/
  • Rhymes: -ɪt̪ɾ

Noun

श्वित्र (śvitra) m

  1. vitiligo
    Synonyms: धवल रोग (dhaval rog), श्वेत कुष्ट (śvet kuṣṭ), सफ़ेद कोढ़ (safed koṛh)

Declension

Sanskrit

Etymology

From Proto-Indo-Aryan *świtrás, from Proto-Indo-Iranian *ćwitrás, from Proto-Indo-European *ḱwitrós.

Pronunciation

Noun

श्वित्र (śvitrá) m

  1. leprosy
  2. white leprosy
  3. vitiligo

Declension

Masculine a-stem declension of श्वित्र (śvitrá)
Singular Dual Plural
Nominative श्वित्रः
śvitráḥ
श्वित्रौ
śvitraú
श्वित्राः / श्वित्रासः¹
śvitrā́ḥ / śvitrā́saḥ¹
Vocative श्वित्र
śvítra
श्वित्रौ
śvítrau
श्वित्राः / श्वित्रासः¹
śvítrāḥ / śvítrāsaḥ¹
Accusative श्वित्रम्
śvitrám
श्वित्रौ
śvitraú
श्वित्रान्
śvitrā́n
Instrumental श्वित्रेण
śvitréṇa
श्वित्राभ्याम्
śvitrā́bhyām
श्वित्रैः / श्वित्रेभिः¹
śvitraíḥ / śvitrébhiḥ¹
Dative श्वित्राय
śvitrā́ya
श्वित्राभ्याम्
śvitrā́bhyām
श्वित्रेभ्यः
śvitrébhyaḥ
Ablative श्वित्रात्
śvitrā́t
श्वित्राभ्याम्
śvitrā́bhyām
श्वित्रेभ्यः
śvitrébhyaḥ
Genitive श्वित्रस्य
śvitrásya
श्वित्रयोः
śvitráyoḥ
श्वित्राणाम्
śvitrā́ṇām
Locative श्वित्रे
śvitré
श्वित्रयोः
śvitráyoḥ
श्वित्रेषु
śvitréṣu
Notes
  • ¹Vedic

Adjective

श्वित्र (śvitra)

  1. white
  2. whitish
  3. having white leprosy

Declension

Masculine a-stem declension of श्वित्र (śvitra)
Singular Dual Plural
Nominative श्वित्रः
śvitraḥ
श्वित्रौ
śvitrau
श्वित्राः / श्वित्रासः¹
śvitrāḥ / śvitrāsaḥ¹
Vocative श्वित्र
śvitra
श्वित्रौ
śvitrau
श्वित्राः / श्वित्रासः¹
śvitrāḥ / śvitrāsaḥ¹
Accusative श्वित्रम्
śvitram
श्वित्रौ
śvitrau
श्वित्रान्
śvitrān
Instrumental श्वित्रेण
śvitreṇa
श्वित्राभ्याम्
śvitrābhyām
श्वित्रैः / श्वित्रेभिः¹
śvitraiḥ / śvitrebhiḥ¹
Dative श्वित्राय
śvitrāya
श्वित्राभ्याम्
śvitrābhyām
श्वित्रेभ्यः
śvitrebhyaḥ
Ablative श्वित्रात्
śvitrāt
श्वित्राभ्याम्
śvitrābhyām
श्वित्रेभ्यः
śvitrebhyaḥ
Genitive श्वित्रस्य
śvitrasya
श्वित्रयोः
śvitrayoḥ
श्वित्राणाम्
śvitrāṇām
Locative श्वित्रे
śvitre
श्वित्रयोः
śvitrayoḥ
श्वित्रेषु
śvitreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्वित्रा (śvitrā)
Singular Dual Plural
Nominative श्वित्रा
śvitrā
श्वित्रे
śvitre
श्वित्राः
śvitrāḥ
Vocative श्वित्रे
śvitre
श्वित्रे
śvitre
श्वित्राः
śvitrāḥ
Accusative श्वित्राम्
śvitrām
श्वित्रे
śvitre
श्वित्राः
śvitrāḥ
Instrumental श्वित्रया / श्वित्रा¹
śvitrayā / śvitrā¹
श्वित्राभ्याम्
śvitrābhyām
श्वित्राभिः
śvitrābhiḥ
Dative श्वित्रायै
śvitrāyai
श्वित्राभ्याम्
śvitrābhyām
श्वित्राभ्यः
śvitrābhyaḥ
Ablative श्वित्रायाः
śvitrāyāḥ
श्वित्राभ्याम्
śvitrābhyām
श्वित्राभ्यः
śvitrābhyaḥ
Genitive श्वित्रायाः
śvitrāyāḥ
श्वित्रयोः
śvitrayoḥ
श्वित्राणाम्
śvitrāṇām
Locative श्वित्रायाम्
śvitrāyām
श्वित्रयोः
śvitrayoḥ
श्वित्रासु
śvitrāsu
Notes
  • ¹Vedic
Neuter a-stem declension of श्वित्र (śvitra)
Singular Dual Plural
Nominative श्वित्रम्
śvitram
श्वित्रे
śvitre
श्वित्राणि / श्वित्रा¹
śvitrāṇi / śvitrā¹
Vocative श्वित्र
śvitra
श्वित्रे
śvitre
श्वित्राणि / श्वित्रा¹
śvitrāṇi / śvitrā¹
Accusative श्वित्रम्
śvitram
श्वित्रे
śvitre
श्वित्राणि / श्वित्रा¹
śvitrāṇi / śvitrā¹
Instrumental श्वित्रेण
śvitreṇa
श्वित्राभ्याम्
śvitrābhyām
श्वित्रैः / श्वित्रेभिः¹
śvitraiḥ / śvitrebhiḥ¹
Dative श्वित्राय
śvitrāya
श्वित्राभ्याम्
śvitrābhyām
श्वित्रेभ्यः
śvitrebhyaḥ
Ablative श्वित्रात्
śvitrāt
श्वित्राभ्याम्
śvitrābhyām
श्वित्रेभ्यः
śvitrebhyaḥ
Genitive श्वित्रस्य
śvitrasya
श्वित्रयोः
śvitrayoḥ
श्वित्राणाम्
śvitrāṇām
Locative श्वित्रे
śvitre
श्वित्रयोः
śvitrayoḥ
श्वित्रेषु
śvitreṣu
Notes
  • ¹Vedic

Derived terms

  • श्वित्रहर (śvitrahara)

Descendants

  • Hindi: श्वित्र (śvitra)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.