साध्नोति

Sanskrit

Alternative scripts

Etymology

From the root साध् (sādh), from Proto-Indo-European *seHdʰ-.

Pronunciation

Verb

साध्नोति (sādhnoti) (root साध्, class 5, type P, present)

  1. to obtain
  2. to attain, accomplish

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: साद्धुम् (sā́ddhum)
Undeclinable
Infinitive साद्धुम्
sā́ddhum
Gerund साद्ध्वा
sāddhvā́
Participles
Masculine/Neuter Gerundive साध्य / साद्धव्य / साधनीय
sā́dhya / sāddhavya / sādhanīya
Feminine Gerundive साध्या / साद्धव्या / साधनीया
sā́dhyā / sāddhavyā / sādhanīyā
Masculine/Neuter Past Passive Participle साद्ध
sāddhá
Feminine Past Passive Participle साद्धा
sāddhā́
Masculine/Neuter Past Active Participle साद्धवत्
sāddhávat
Feminine Past Active Participle साद्धवती
sāddhávatī
Present: साध्नोति (sādhnóti), शक्नुते (śaknuté), शक्यते (śakyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third साध्नोति
sādhnóti
शक्नुतः
śaknutáḥ
शक्नुवन्ति
śaknuvánti
शक्नुते
śaknuté
शक्नुवाते
śaknuvā́te
शक्नुवते
śaknuváte
शक्यते
śakyáte
शक्येते
śakyéte
शक्यन्ते
śakyánte
Second साध्नोषि
sādhnóṣi
शक्नुथः
śaknutháḥ
शक्नुथ
śaknuthá
शक्नुषे
śaknuṣé
शक्नुवाथे
śaknuvā́the
शक्नुध्वे
śaknudhvé
शक्यसे
śakyáse
शक्येथे
śakyéthe
शक्यध्वे
śakyádhve
First साध्नोमि
sādhnómi
शक्नुवः
śaknuváḥ
शक्नुमः
śaknumáḥ
शक्नुवे
śaknuvé
शक्नुवहे
śaknuváhe
शक्नुमहे
śaknumáhe
शक्ये
śakyé
शक्यावहे
śakyā́vahe
शक्यामहे
śakyā́mahe
Imperative
Third शक्नुतु / शक्नुतात्
śaknutú / śaknutā́t
शक्नुताम्
śaknutā́m
शक्नुवन्तु
śaknuvántu
शक्नुताम्
śaknutā́m
शक्नुवाताम्
śaknuvā́tām
शक्नुवताम्
śaknuvátām
शक्यताम्
śakyátām
शक्येताम्
śakyétām
शक्यन्तम्
śakyántam
Second शक्नुधि / शक्नुतात्
śaknudhí / śaknutā́t
शक्नुतम्
śaknutám
शक्नुत
śaknutá
शक्नुष्व
śaknuṣvá
शक्नुवाथाम्
śaknuvā́thām
शक्नुध्वम्
śaknudhvám
शक्यस्व
śakyásva
शक्येथाम्
śakyéthām
शक्यध्वम्
śakyádhvam
First साध्नवानि
sādhnávāni
साध्नवाव
sādhnávāva
साध्नवाम
sādhnávāma
साध्नवै
sādhnávai
साध्नवावहै
sādhnávāvahai
साध्नवामहै
sādhnávāmahai
शक्यै
śakyaí
शक्यावहै
śakyā́vahai
शक्यामहै
śakyā́mahai
Optative/Potential
Third शक्नुयात्
śaknuyā́t
शक्नुयाताम्
śaknuyā́tām
शक्नुयुः
śaknuyúḥ
शक्नुवीत
śaknuvītá
शक्नुवीयाताम्
śaknuvīyā́tām
शक्नुवीरन्
śaknuvīrán
शक्येत
śakyéta
शक्येयाताम्
śakyéyātām
शक्येरन्
śakyéran
Second शक्नुयाः
śaknuyā́ḥ
शक्नुयातम्
śaknuyā́tam
शक्नुयात
śaknuyā́ta
शक्नुवीथाः
śaknuvīthā́ḥ
शक्नुवीयाथाम्
śaknuvīyā́thām
शक्नुवीध्वम्
śaknuvīdhvám
शक्येथाः
śakyéthāḥ
शक्येयाथाम्
śakyéyāthām
शक्येध्वम्
śakyédhvam
First शक्नुयाम्
śaknuyā́m
शक्नुयाव
śaknuyā́va
शक्नुयाम
śaknuyā́ma
शक्नुवीय
śaknuvīyá
शक्नुवीवहि
śaknuvīváhi
शक्नुवीमहि
śaknuvīmáhi
शक्येय
śakyéya
शक्येवहि
śakyévahi
शक्येमहि
śakyémahi
Participles
शक्नुवत्
śaknuvát
शक्नुवान
śaknuvā́na
शक्यमान
śakyámāna
Imperfect: असाध्नोत् (ásādhnot), असाध्नुत (ásādhnuta), असाध्यत (ásādhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third असाध्नोत्
ásādhnot
असाध्नुताम्
ásādhnutām
असाध्नुवन्
ásādhnuvan
असाध्नुत
ásādhnuta
असाध्नुवाताम्
ásādhnuvātām
असाध्नुवताम्
ásādhnuvatām
असाध्यत
ásādhyata
असाध्येताम्
ásādhyetām
असाध्यन्त
ásādhyanta
Second असाध्नोः
ásādhnoḥ
असाध्नुतम्
ásādhnutam
असाध्नुत
ásādhnuta
असाध्नुथाः
ásādhnuthāḥ
असाध्नुवाथाम्
ásādhnuvāthām
असाध्नुध्वम्
ásādhnudhvam
असाध्यथाः
ásādhyathāḥ
असाध्येथाम्
ásādhyethām
असाध्यध्वम्
ásādhyadhvam
First असाध्नवम्
ásādhnavam
असाध्नुव
ásādhnuva
असाध्नुम
ásādhnuma
असाध्नुवि
ásādhnuvi
असाध्नुवहि
ásādhnuvahi
असाध्नुमहि
ásādhnumahi
असाध्ये
ásādhye
असाध्यावहि
ásādhyāvahi
असाध्यामहि
ásādhyāmahi
Future: सात्स्यति (sātsyáti), सात्स्यते (sātsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third सात्स्यति
sātsyáti
सात्स्यतः
sātsyátaḥ
सात्स्यन्ति
sātsyánti
सात्स्यते
sātsyáte
सात्स्येते
sātsyéte
सात्स्यन्ते
sātsyánte
Second सात्स्यसि
sātsyási
सात्स्यथः
sātsyáthaḥ
सात्स्यथ
sātsyátha
सात्स्यसे
sātsyáse
सात्स्येथे
sātsyéthe
सात्स्यध्वे
sātsyádhve
First सात्स्यामि
sātsyā́mi
सात्स्यावः
sātsyā́vaḥ
सात्स्यामः
sātsyā́maḥ
सात्स्ये
sātsyé
सात्स्यावहे
sātsyā́vahe
सात्स्यामहे
sātsyā́mahe
Periphrastic Indicative
Third सात्ता
sāttā́
सात्तारौ
sāttā́rau
सात्तारः
sāttā́raḥ
सात्ता
sāttā́
सात्तारौ
sāttā́rau
सात्तारः
sāttā́raḥ
Second सात्तासि
sāttā́si
सात्तास्थः
sāttā́sthaḥ
सात्तास्थ
sāttā́stha
सात्तासे
sāttā́se
सात्तासाथे
sāttā́sāthe
सात्ताध्वे
sāttā́dhve
First सात्तास्मि
sāttā́smi
सात्तास्वः
sāttā́svaḥ
सात्तास्मः
sāttā́smaḥ
सात्ताहे
sāttā́he
सात्तास्वहे
sāttā́svahe
सात्तास्महे
sāttā́smahe
Participles
सात्स्यत्
sātsyát
सात्स्यान
sātsyā́na
Conditional: असात्स्यत् (ásātsyat), असात्स्यत (ásātsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third असात्स्यत्
ásātsyat
असात्स्यताम्
ásātsyatām
असात्स्यन्
ásātsyan
असात्स्यत
ásātsyata
असात्स्येताम्
ásātsyetām
असात्स्यन्त
ásātsyanta
Second असात्स्यः
ásātsyaḥ
असात्स्यतम्
ásātsyatam
असात्स्यत
ásātsyata
असात्स्यथाः
ásātsyathāḥ
असात्स्येथाम्
ásātsyethām
असात्स्यध्वम्
ásātsyadhvam
First असात्स्यम्
ásātsyam
असात्स्याव
ásātsyāva
असात्स्याम
ásātsyāma
असात्स्ये
ásātsye
असात्स्यावहि
ásātsyāvahi
असात्स्यामहि
ásātsyāmahi
Aorist: असात्सीत् (ásātsīt), असाद्ध (ásāddha)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third असात्सीत्
ásātsīt
असात्स्ताम्
ásātstām
असात्सुः
ásātsuḥ
असाद्ध
ásāddha
असात्साताम्
ásātsātām
असात्सत
ásātsata
Second असात्सीः
ásātsīḥ
असात्स्तम्
ásātstam
असात्स्त
ásātsta
असाद्धाः
ásāddhāḥ
असात्साथाम्
ásātsāthām
असाद्ध्वम्
ásāddhvam
First असात्सम्
ásātsam
असात्स्व
ásātsva
असात्स्म
ásātsma
असात्सि
ásātsi
असात्स्वहि
ásātsvahi
असात्स्महि
ásātsmahi
Benedictive/Precative: साध्यात् (sādhyā́t), सात्सीष्ट (sātsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third साध्यात्
sādhyā́t
साध्यास्ताम्
sādhyā́stām
साध्यासुः
sādhyā́suḥ
सात्सीष्ट
sātsīṣṭá
सात्सीयास्ताम्
sātsīyā́stām
सात्सीरन्
sātsīrán
Second साध्याः
sādhyā́ḥ
साध्यास्तम्
sādhyā́stam
साध्यास्त
sādhyā́sta
सात्सीष्ठाः
sātsīṣṭhā́ḥ
सात्सीयास्थाम्
sātsīyā́sthām
सात्सीध्वम्
sātsīdhvám
First साध्यासम्
sādhyā́sam
साध्यास्व
sādhyā́sva
साध्यास्म
sādhyā́sma
सात्सीय
sātsīyá
सात्सीवहि
sātsīváhi
सात्सीमहि
sātsīmáhi
Perfect: ससाध (sasā́dha), ससाधे (sasā́dhe)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ससाध
sasā́dha
ससाधतुः
sasā́dhatuḥ
ससाधुः
sasā́dhuḥ
ससाधे
sasā́dhe
ससाधाते
sasā́dhāte
ससाधिरे
sasā́dhire
Second ससाधिथ
sasā́dhitha
ससाधथुः
sasā́dhathuḥ
ससाध
sasā́dha
ससाधिषे
sasā́dhiṣe
ससाधाथे
sasā́dhāthe
ससाधिध्वे
sasā́dhidhve
First ससाध
sasā́dha
ससाधिव
sasā́dhiva
ससाधिम
sasā́dhima
ससाधे
sasā́dhe
ससाधिवहे
sasā́dhivahe
ससाधिमाहे
sasā́dhimāhe
Participles
ससाध्वांस्
sasā́dhvāṃs
ससाधान
sasā́dhāna

Descendants

  • Prakrit:
    Helu:
    Khasa Prakrit:
    • Nepali: साध्नु (sādhnu)
    Magadhi Prakrit:
    • Assamese: সাধ (xadh)
    • Bengali: সাধা (sadha)
    • Maithili: sādhab
      Devanagari: साधब
      Tirhuta: 𑒮𑒰𑒡𑒥
    • Oriya: ସାଧିବା (sadhiba)
    Maharastri Prakrit:
    • Konkani: sādhce
      Devanagari: साध्चे
      Kannada: ಸಾಧ್ಚೆ
      Latin: sadhce
    • Old Marathi: sādhaṇe
      Devanagari: साधणे
      Modi: 𑘭𑘰𑘠𑘜𑘹
    Paisaci Prakrit:
    • Takka Apabhramsa:
      • Old Punjabi: ਸਾਧਿ (sādhi)
        • Punjabi:
          Gurmukhi: ਸਾਧਣਾ (sādhṇā)
          Shahmukhi: سادھݨا (sādhṇā)
    • Vracada Apabhramsa:
      • Sindhi:
        Arabic: ساڌَڻُ
        Devanagari: साधणु
    Sauraseni Prakrit:
    • Gurjar Apabhramsa:
      • Gujarati: સાધવું (sādhvũ)
      • Marwari: साधणौ (sādhṇau)
    • Sauraseni Apabhramsa:

References

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.