स्मरति

Sanskrit

Etymology

From Proto-Indo-Iranian *smárati, from Proto-Indo-European *(s)mer- (to remember). Cognate with Persian شمردن (šomordan, to calculate), Central Kurdish ژماردن (jmardin, to count), Pashto شمېرل (śmerël, to count), Ancient Greek μέρμερος (mérmeros, mischievous, baneful), Latin memor (mindful).

Pronunciation

Verb

स्मरति (smárati) (root स्मृ, class 1, type P)

  1. to remember, recall, recollect
  2. to recite from memory
  3. to regret

Conjugation

Present: स्मरति (smarati), स्मरते (smarate), स्मृयते (smṛyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third स्मरति
smarati
स्मरतः
smarataḥ
स्मरन्ति
smaranti
स्मरते
smarate
स्मरेते
smarete
स्मरन्ते
smarante
स्मृयते
smṛyate
स्मृयेते
smṛyete
स्मृयन्ते
smṛyante
Second स्मरसि
smarasi
स्मरथः
smarathaḥ
स्मरथ
smaratha
स्मरसे
smarase
स्मरेथे
smarethe
स्मरध्वे
smaradhve
स्मृयसे
smṛyase
स्मृयेथे
smṛyethe
स्मृयध्वे
smṛyadhve
First स्मरामि
smarāmi
स्मरावः
smarāvaḥ
स्मरामः
smarāmaḥ
स्मरे
smare
स्मरावहे
smarāvahe
स्मरामहे
smarāmahe
स्मृये
smṛye
स्मृयावहे
smṛyāvahe
स्मृयामहे
smṛyāmahe
Imperative Mood
Third स्मरतु
smaratu
स्मरताम्
smaratām
स्मरन्तु
smarantu
स्मरताम्
smaratām
स्मरेताम्
smaretām
स्मरन्ताम्
smarantām
स्मृयताम्
smṛyatām
स्मृयेताम्
smṛyetām
स्मृयन्ताम्
smṛyantām
Second स्मर
smara
स्मरतम्
smaratam
स्मरत
smarata
स्मरस्व
smarasva
स्मरेथाम्
smarethām
स्मरध्वम्
smaradhvam
स्मृयस्व
smṛyasva
स्मृयेथाम्
smṛyethām
स्मृयध्वम्
smṛyadhvam
First स्मराणि
smarāṇi
स्मराव
smarāva
स्मराम
smarāma
स्मरै
smarai
स्मरावहै
smarāvahai
स्मरामहै
smarāmahai
स्मृयै
smṛyai
स्मृयावहै
smṛyāvahai
स्मृयामहै
smṛyāmahai
Optative Mood
Third स्मरेत्
smaret
स्मरेताम्
smaretām
स्मरेयुः
smareyuḥ
स्मरेत
smareta
स्मरेयाताम्
smareyātām
स्मरेरन्
smareran
स्मृयेत
smṛyeta
स्मृयेयाताम्
smṛyeyātām
स्मृयेरन्
smṛyeran
Second स्मरेः
smareḥ
स्मरेतम्
smaretam
स्मरेत
smareta
स्मरेथाः
smarethāḥ
स्मरेयाथाम्
smareyāthām
स्मरेध्वम्
smaredhvam
स्मृयेथाः
smṛyethāḥ
स्मृयेयाथाम्
smṛyeyāthām
स्मृयेध्वम्
smṛyedhvam
First स्मरेयम्
smareyam
स्मरेव
smareva
स्मरेमः
smaremaḥ
स्मरेय
smareya
स्मरेवहि
smarevahi
स्मरेमहि
smaremahi
स्मृयेय
smṛyeya
स्मृयेवहि
smṛyevahi
स्मृयेमहि
smṛyemahi
Participles
स्मरत्
smarat
or स्मरन्त्
smarant
स्मरमान
smaramāna
स्मृयमान
smṛyamāna
Imperfect: अस्मरत् (asmarat), अस्मरत (asmarata), अस्मृयत (asmṛyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अस्मरत्
asmarat
अस्मरताम्
asmaratām
अस्मरन्
asmaran
अस्मरत
asmarata
अस्मरेताम्
asmaretām
अस्मरन्त
asmaranta
अस्मृयत
asmṛyata
अस्मृयेताम्
asmṛyetām
अस्मृयन्त
asmṛyanta
Second अस्मरः
asmaraḥ
अस्मरतम्
asmaratam
अस्मरत
asmarata
अस्मरथाः
asmarathāḥ
अस्मरेथाम्
asmarethām
अस्मरध्वम्
asmaradhvam
अस्मृयथाः
asmṛyathāḥ
अस्मृयेथाम्
asmṛyethām
अस्मृयध्वम्
asmṛyadhvam
First अस्मरम्
asmaram
अस्मराव
asmarāva
अस्मराम
asmarāma
अस्मरे
asmare
अस्मरावहि
asmarāvahi
अस्मरामहि
asmarāmahi
अस्मृये
asmṛye
अस्मृयावहि
asmṛyāvahi
अस्मृयामहि
asmṛyāmahi
Future: स्मरिष्यति (smariṣyati), स्मरिष्यते (smariṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third स्मरिष्यति
smariṣyati
स्मरिष्यतः
smariṣyataḥ
स्मरिष्यन्ति
smariṣyanti
स्मरिष्यते
smariṣyate
स्मरिष्येते
smariṣyete
स्मरिष्यन्ते
smariṣyante
Second स्मरिष्यसि
smariṣyasi
स्मरिष्यथः
smariṣyathaḥ
स्मरिष्यथ
smariṣyatha
स्मरिष्यसे
smariṣyase
स्मरिष्येथे
smariṣyethe
स्मरिष्यध्वे
smariṣyadhve
First स्मरिष्यामि
smariṣyāmi
स्मरिष्यावः
smariṣyāvaḥ
स्मरिष्यामः
smariṣyāmaḥ
स्मरिष्ये
smariṣye
स्मरिष्यावहे
smariṣyāvahe
स्मरिष्यामहे
smariṣyāmahe
Periphrastic Future
Third स्मर्ता
smartā
स्मर्तारौ
smartārau
स्मर्तारः
smartāraḥ
-
-
-
-
-
-
Second स्मर्तासि
smartāsi
स्मर्तास्थः
smartāsthaḥ
स्मर्तास्थ
smartāstha
-
-
-
-
-
-
First स्मर्तास्मि
smartāsmi
स्मर्तास्वः
smartāsvaḥ
स्मर्तास्मः
smartāsmaḥ
-
-
-
-
-
-
Participles
स्मरिष्यन्त्
smariṣyant
स्मरिष्यमान
smariṣyamāna
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.