हिनोति

Sanskrit

Etymology

From Proto-Indo-Iranian *ȷ́ʰi-náw-ti, from Proto-Indo-European *ǵʰi-néw-ti, from *ǵʰey- (to throw, drive, wound). [1]

Pronunciation

Verb

हिनोति (hinóti) (root हि, class 5, type P)[2]

  1. to send forth, set in motion, impel, urge on, hasten on
  2. to stimulate or incite to (+ dative)
  3. to assist or help to (+ dative)
  4. to discharge, hurl, cast, shoot
  5. to convey, bring, procure
  6. to forsake, abandon, get rid of

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: हेतुम् (hétum)
Undeclinable
Infinitive हेतुम्
hétum
Gerund हित्वा
hitvā́
Participles
Masculine/Neuter Gerundive हेय / हेतव्य / हयनीय
héya / hetavya / hayanīya
Feminine Gerundive हेया / हेतव्या / हयनीया
héyā / hetavyā / hayanīyā
Masculine/Neuter Past Passive Participle हित
hitá
Feminine Past Passive Participle हिता
hitā́
Masculine/Neuter Past Active Participle हितवत्
hitávat
Feminine Past Active Participle हितवती
hitávatī
Present: हिनोति (hinóti), हिनुते (hinuté), हीयते (hīyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third हिनोति
hinóti
हिनुतः
hinutáḥ
हिन्वन्ति
hinvánti
हिनुते
hinuté
हिन्वाते
hinvā́te
हिन्वते
hinváte
हीयते
hīyáte
हीयेते
hīyéte
हीयन्ते
hīyánte
Second हिनोषि
hinóṣi
हिनुथः
hinutháḥ
हिनुथ
hinuthá
हिनुषे
hinuṣé
हिन्वाथे
hinvā́the
हिनुध्वे
hinudhvé
हीयसे
hīyáse
हीयेथे
hīyéthe
हीयध्वे
hīyádhve
First हिनोमि
hinómi
हिनुवः
hinuváḥ
हिनुमः
hinumáḥ
हिन्वे
hinvé
हिनुवहे
hinuváhe
हिनुमहे
hinumáhe
हीये
hīyé
हीयावहे
hīyā́vahe
हीयामहे
hīyā́mahe
Imperative
Third हिनुतु / हिनुतात्
hinutú / hinutā́t
हिनुताम्
hinutā́m
हिन्वन्तु
hinvántu
हिनुताम्
hinutā́m
हिन्वाताम्
hinvā́tām
हिन्वताम्
hinvátām
हीयताम्
hīyátām
हीयेताम्
hīyétām
हीयन्तम्
hīyántam
Second हिनुधि / हिनुतात्
hinudhí / hinutā́t
हिनुतम्
hinutám
हिनुत
hinutá
हिनुष्व
hinuṣvá
हिन्वाथाम्
hinvā́thām
हिनुध्वम्
hinudhvám
हीयस्व
hīyásva
हीयेथाम्
hīyéthām
हीयध्वम्
hīyádhvam
First हिनवानि
hinávāni
हिनवाव
hinávāva
हिनवाम
hinávāma
हिनवै
hinávai
हिनवावहै
hinávāvahai
हिनवामहै
hinávāmahai
हीयै
hīyaí
हीयावहै
hīyā́vahai
हीयामहै
hīyā́mahai
Optative/Potential
Third हिनुयात्
hinuyā́t
हिनुयाताम्
hinuyā́tām
हिनुयुः
hinuyúḥ
हिन्वीत
hinvītá
हिन्वीयाताम्
hinvīyā́tām
हिन्वीरन्
hinvīrán
हीयेत
hīyéta
हीयेयाताम्
hīyéyātām
हीयेरन्
hīyéran
Second हिनुयाः
hinuyā́ḥ
हिनुयातम्
hinuyā́tam
हिनुयात
hinuyā́ta
हिन्वीथाः
hinvīthā́ḥ
हिन्वीयाथाम्
hinvīyā́thām
हिन्वीध्वम्
hinvīdhvám
हीयेथाः
hīyéthāḥ
हीयेयाथाम्
hīyéyāthām
हीयेध्वम्
hīyédhvam
First हिनुयाम्
hinuyā́m
हिनुयाव
hinuyā́va
हिनुयाम
hinuyā́ma
हिन्वीय
hinvīyá
हिन्वीवहि
hinvīváhi
हिन्वीमहि
hinvīmáhi
हीयेय
hīyéya
हीयेवहि
hīyévahi
हीयेमहि
hīyémahi
Participles
हिन्वत्
hinvát
हिन्वान
hinvā́na
हीयमान
hīyámāna
Imperfect: अहिनोत् (áhinot), अहिनुत (áhinuta), अहीयत (áhīyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अहिनोत्
áhinot
अहिनुताम्
áhinutām
अहिन्वन्
áhinvan
अहिनुत
áhinuta
अहिन्वाताम्
áhinvātām
अहिन्वताम्
áhinvatām
अहीयत
áhīyata
अहीयेताम्
áhīyetām
अहीयन्त
áhīyanta
Second अहिनोः
áhinoḥ
अहिनुतम्
áhinutam
अहिनुत
áhinuta
अहिनुथाः
áhinuthāḥ
अहिन्वाथाम्
áhinvāthām
अहिनुध्वम्
áhinudhvam
अहीयथाः
áhīyathāḥ
अहीयेथाम्
áhīyethām
अहीयध्वम्
áhīyadhvam
First अहिनवम्
áhinavam
अहिनुव
áhinuva
अहिनुम
áhinuma
अहिन्वि
áhinvi
अहिनुवहि
áhinuvahi
अहिनुमहि
áhinumahi
अहीये
áhīye
अहीयावहि
áhīyāvahi
अहीयामहि
áhīyāmahi
Future: हेष्यति (heṣyáti), हेष्यते (heṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third हेष्यति
heṣyáti
हेष्यतः
heṣyátaḥ
हेष्यन्ति
heṣyánti
हेष्यते
heṣyáte
हेष्येते
heṣyéte
हेष्यन्ते
heṣyánte
Second हेष्यसि
heṣyási
हेष्यथः
heṣyáthaḥ
हेष्यथ
heṣyátha
हेष्यसे
heṣyáse
हेष्येथे
heṣyéthe
हेष्यध्वे
heṣyádhve
First हेष्यामि
heṣyā́mi
हेष्यावः
heṣyā́vaḥ
हेष्यामः
heṣyā́maḥ
हेष्ये
heṣyé
हेष्यावहे
heṣyā́vahe
हेष्यामहे
heṣyā́mahe
Periphrastic Indicative
Third हेता
hetā́
हेतारौ
hetā́rau
हेतारः
hetā́raḥ
हेता
hetā́
हेतारौ
hetā́rau
हेतारः
hetā́raḥ
Second हेतासि
hetā́si
हेतास्थः
hetā́sthaḥ
हेतास्थ
hetā́stha
हेतासे
hetā́se
हेतासाथे
hetā́sāthe
हेताध्वे
hetā́dhve
First हेतास्मि
hetā́smi
हेतास्वः
hetā́svaḥ
हेतास्मः
hetā́smaḥ
हेताहे
hetā́he
हेतास्वहे
hetā́svahe
हेतास्महे
hetā́smahe
Participles
हेष्यत्
heṣyát
हेष्याण
heṣyā́ṇa
Conditional: अहेष्यत् (áheṣyat), अहेष्यत (áheṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहेष्यत्
áheṣyat
अहेष्यताम्
áheṣyatām
अहेष्यन्
áheṣyan
अहेष्यत
áheṣyata
अहेष्येताम्
áheṣyetām
अहेष्यन्त
áheṣyanta
Second अहेष्यः
áheṣyaḥ
अहेष्यतम्
áheṣyatam
अहेष्यत
áheṣyata
अहेष्यथाः
áheṣyathāḥ
अहेष्येथाम्
áheṣyethām
अहेष्यध्वम्
áheṣyadhvam
First अहेष्यम्
áheṣyam
अहेष्याव
áheṣyāva
अहेष्याम
áheṣyāma
अहेष्ये
áheṣye
अहेष्यावहि
áheṣyāvahi
अहेष्यामहि
áheṣyāmahi
Aorist: अहैषीत् (áhaiṣīt), अहायिष्ट (áhāyiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहैषीत्
áhaiṣīt
अहैष्टाम्
áhaiṣṭām
अहैषुः
áhaiṣuḥ
अहायिष्ट
áhāyiṣṭa
अहायिषाताम्
áhāyiṣātām
अहायिषत
áhāyiṣata
Second अहैषीः
áhaiṣīḥ
अहैष्टम्
áhaiṣṭam
अहैष्ट
áhaiṣṭa
अहायिष्ठाः
áhāyiṣṭhāḥ
अहायिषाथाम्
áhāyiṣāthām
अहायिढ्वम्
áhāyiḍhvam
First अहैषम्
áhaiṣam
अहैष्व
áhaiṣva
अहैष्म
áhaiṣma
अहायिषि
áhāyiṣi
अहायिष्वहि
áhāyiṣvahi
अहायिष्महि
áhāyiṣmahi
Benedictive/Precative: हीयात् (hīyā́t), हायिषीष्ट (hāyiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third हीयात्
hīyā́t
हीयास्ताम्
hīyā́stām
हीयासुः
hīyā́suḥ
हायिषीष्ट
hāyiṣīṣṭá
हायिषीयास्ताम्
hāyiṣīyā́stām
हायिषीरन्
hāyiṣīrán
Second हीयाः
hīyā́ḥ
हीयास्तम्
hīyā́stam
हीयास्त
hīyā́sta
हायिषीष्ठाः
hāyiṣīṣṭhā́ḥ
हायिषीयास्थाम्
hāyiṣīyā́sthām
हायिषीध्वम्
hāyiṣīdhvám
First हीयासम्
hīyā́sam
हीयास्व
hīyā́sva
हीयास्म
hīyā́sma
हायिषीय
hāyiṣīyá
हायिषीवहि
hāyiṣīváhi
हायिषीमहि
hāyiṣīmáhi
Perfect: जिघाय (jighā́ya), जिघे (jighé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third जिघाय
jighā́ya
जिघतुः
jighátuḥ
जिघुः
jighúḥ
जिघे
jighé
जिघाते
jighā́te
जिघिरे
jighiré
Second जिघयिथ
jigháyitha
जिघथुः
jigháthuḥ
जिघ
jighá
जिघिषे
jighiṣé
जिघाथे
jighā́the
जिघिध्वे
jighidhvé
First जिघय
jigháya
जिघिव
jighivá
जिघिम
jighimá
जिघे
jighé
जिघिवहे
jighiváhe
जिघिमाहे
jighimā́he
Participles
जिघ्वांस्
jighvā́ṃs
जिघान
jighāná

References

  1. Rix, Helmut, editor (2001), *ĝʰei̯-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 174
  2. Monier Williams (1899), हिनोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1297.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.