-न

Sanskrit

Etymology

Inherited from Proto-Indo-Aryan *-nás, from Proto-Indo-Iranian *-nás, from Proto-Indo-European *-nós.

Suffix

-न (-na)

  1. -ed (forms adjectives from some roots)

Declension

Masculine a-stem declension of -न (-na)
Singular Dual Plural
Nominative -नः
-naḥ
-नौ
-nau
-नाः / -नासः¹
-nāḥ / -nāsaḥ¹
Vocative -न
-na
-नौ
-nau
-नाः / -नासः¹
-nāḥ / -nāsaḥ¹
Accusative -नम्
-nam
-नौ
-nau
-नान्
-nān
Instrumental -नेन
-nena
-नाभ्याम्
-nābhyām
-नैः / -नेभिः¹
-naiḥ / -nebhiḥ¹
Dative -नाय
-nāya
-नाभ्याम्
-nābhyām
-नेभ्यः
-nebhyaḥ
Ablative -नात्
-nāt
-नाभ्याम्
-nābhyām
-नेभ्यः
-nebhyaḥ
Genitive -नस्य
-nasya
-नयोः
-nayoḥ
-नानाम्
-nānām
Locative -ने
-ne
-नयोः
-nayoḥ
-नेषु
-neṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -ना (-nā)
Singular Dual Plural
Nominative -ना
-nā
-ने
-ne
-नाः
-nāḥ
Vocative -ने
-ne
-ने
-ne
-नाः
-nāḥ
Accusative -नाम्
-nām
-ने
-ne
-नाः
-nāḥ
Instrumental -नया / -ना¹
-nayā / -nā¹
-नाभ्याम्
-nābhyām
-नाभिः
-nābhiḥ
Dative -नायै
-nāyai
-नाभ्याम्
-nābhyām
-नाभ्यः
-nābhyaḥ
Ablative -नायाः
-nāyāḥ
-नाभ्याम्
-nābhyām
-नाभ्यः
-nābhyaḥ
Genitive -नायाः
-nāyāḥ
-नयोः
-nayoḥ
-नानाम्
-nānām
Locative -नायाम्
-nāyām
-नयोः
-nayoḥ
-नासु
-nāsu
Notes
  • ¹Vedic
Neuter a-stem declension of -न (-na)
Singular Dual Plural
Nominative -नम्
-nam
-ने
-ne
-नानि / -ना¹
-nāni / -nā¹
Vocative -न
-na
-ने
-ne
-नानि / -ना¹
-nāni / -nā¹
Accusative -नम्
-nam
-ने
-ne
-नानि / -ना¹
-nāni / -nā¹
Instrumental -नेन
-nena
-नाभ्याम्
-nābhyām
-नैः / -नेभिः¹
-naiḥ / -nebhiḥ¹
Dative -नाय
-nāya
-नाभ्याम्
-nābhyām
-नेभ्यः
-nebhyaḥ
Ablative -नात्
-nāt
-नाभ्याम्
-nābhyām
-नेभ्यः
-nebhyaḥ
Genitive -नस्य
-nasya
-नयोः
-nayoḥ
-नानाम्
-nānām
Locative -ने
-ne
-नयोः
-nayoḥ
-नेषु
-neṣu
Notes
  • ¹Vedic

Synonyms

Derived terms

Sanskrit terms suffixed with -न
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.