-य

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-European *-yós. Cognate with Latin -ius.

Pronunciation

Suffix

-य (-yá)

  1. forms the future passive participle
  2. creates adjectives from noun or verb stems

Declension

Masculine a-stem declension of -य (-yá)
Singular Dual Plural
Nominative -यः
-yáḥ
-यौ
-yaú
-याः / -यासः¹
-yā́ḥ / -yā́saḥ¹
Vocative -य
-yá
-यौ
-yaú
-याः / -यासः¹
-yā́ḥ / -yā́saḥ¹
Accusative -यम्
-yám
-यौ
-yaú
-यान्
-yā́n
Instrumental -येन
-yéna
-याभ्याम्
-yā́bhyām
-यैः / -येभिः¹
-yaíḥ / -yébhiḥ¹
Dative -याय
-yā́ya
-याभ्याम्
-yā́bhyām
-येभ्यः
-yébhyaḥ
Ablative -यात्
-yā́t
-याभ्याम्
-yā́bhyām
-येभ्यः
-yébhyaḥ
Genitive -यस्य
-yásya
-ययोः
-yáyoḥ
-यानाम्
-yā́nām
Locative -ये
-yé
-ययोः
-yáyoḥ
-येषु
-yéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -या (-yā́)
Singular Dual Plural
Nominative -या
-yā́
-ये
-yé
-याः
-yā́ḥ
Vocative -ये
-yé
-ये
-yé
-याः
-yā́ḥ
Accusative -याम्
-yā́m
-ये
-yé
-याः
-yā́ḥ
Instrumental -यया / -या¹
-yáyā / -yā́¹
-याभ्याम्
-yā́bhyām
-याभिः
-yā́bhiḥ
Dative -यायै
-yā́yai
-याभ्याम्
-yā́bhyām
-याभ्यः
-yā́bhyaḥ
Ablative -यायाः
-yā́yāḥ
-याभ्याम्
-yā́bhyām
-याभ्यः
-yā́bhyaḥ
Genitive -यायाः
-yā́yāḥ
-ययोः
-yáyoḥ
-यानाम्
-yā́nām
Locative -यायाम्
-yā́yām
-ययोः
-yáyoḥ
-यासु
-yā́su
Notes
  • ¹Vedic
Neuter a-stem declension of -य (-yá)
Singular Dual Plural
Nominative -यम्
-yám
-ये
-yé
-यानि / -या¹
-yā́ni / -yā́¹
Vocative -य
-yá
-ये
-yé
-यानि / -या¹
-yā́ni / -yā́¹
Accusative -यम्
-yám
-ये
-yé
-यानि / -या¹
-yā́ni / -yā́¹
Instrumental -येन
-yéna
-याभ्याम्
-yā́bhyām
-यैः / -येभिः¹
-yaíḥ / -yébhiḥ¹
Dative -याय
-yā́ya
-याभ्याम्
-yā́bhyām
-येभ्यः
-yébhyaḥ
Ablative -यात्
-yā́t
-याभ्याम्
-yā́bhyām
-येभ्यः
-yébhyaḥ
Genitive -यस्य
-yásya
-ययोः
-yáyoḥ
-यानाम्
-yā́nām
Locative -ये
-yé
-ययोः
-yáyoḥ
-येषु
-yéṣu
Notes
  • ¹Vedic

Derived terms

Sanskrit terms suffixed with -य

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.