अघ्न्या
Sanskrit
Adjective
अघ्न्या • (aghnyā)
- feminine singular nominative of अघ्न्य (aghnya)
Declension
Feminine ā-stem declension of अघ्न्या | |||
---|---|---|---|
Nom. sg. | अघ्न्या (aghnyā) | ||
Gen. sg. | अघ्न्यायाः (aghnyāyāḥ) | ||
Singular | Dual | Plural | |
Nominative | अघ्न्या (aghnyā) | अघ्न्ये (aghnye) | अघ्न्याः (aghnyāḥ) |
Vocative | अघ्न्ये (aghnye) | अघ्न्ये (aghnye) | अघ्न्याः (aghnyāḥ) |
Accusative | अघ्न्याम् (aghnyām) | अघ्न्ये (aghnye) | अघ्न्याः (aghnyāḥ) |
Instrumental | अघ्न्यया (aghnyayā) | अघ्न्याभ्याम् (aghnyābhyām) | अघ्न्याभिः (aghnyābhiḥ) |
Dative | अघ्न्यायै (aghnyāyai) | अघ्न्याभ्याम् (aghnyābhyām) | अघ्न्याभ्यः (aghnyābhyaḥ) |
Ablative | अघ्न्यायाः (aghnyāyāḥ) | अघ्न्याभ्याम् (aghnyābhyām) | अघ्न्याभ्यः (aghnyābhyaḥ) |
Genitive | अघ्न्यायाः (aghnyāyāḥ) | अघ्न्ययोः (aghnyayoḥ) | अघ्न्याणाम् (aghnyāṇām) |
Locative | अघ्न्यायाम् (aghnyāyām) | अघ्न्ययोः (aghnyayoḥ) | अघ्न्यासु (aghnyāsu) |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.