अघ्न्या

Sanskrit

Adjective

अघ्न्या (aghnyā)

  1. feminine singular nominative of अघ्न्य (aghnya)

Noun

अघ्न्या (aghnyā) f

  1. cow

Declension

Feminine ā-stem declension of अघ्न्या
Nom. sg. अघ्न्या (aghnyā)
Gen. sg. अघ्न्यायाः (aghnyāyāḥ)
Singular Dual Plural
Nominative अघ्न्या (aghnyā) अघ्न्ये (aghnye) अघ्न्याः (aghnyāḥ)
Vocative अघ्न्ये (aghnye) अघ्न्ये (aghnye) अघ्न्याः (aghnyāḥ)
Accusative अघ्न्याम् (aghnyām) अघ्न्ये (aghnye) अघ्न्याः (aghnyāḥ)
Instrumental अघ्न्यया (aghnyayā) अघ्न्याभ्याम् (aghnyābhyām) अघ्न्याभिः (aghnyābhiḥ)
Dative अघ्न्यायै (aghnyāyai) अघ्न्याभ्याम् (aghnyābhyām) अघ्न्याभ्यः (aghnyābhyaḥ)
Ablative अघ्न्यायाः (aghnyāyāḥ) अघ्न्याभ्याम् (aghnyābhyām) अघ्न्याभ्यः (aghnyābhyaḥ)
Genitive अघ्न्यायाः (aghnyāyāḥ) अघ्न्ययोः (aghnyayoḥ) अघ्न्याणाम् (aghnyāṇām)
Locative अघ्न्यायाम् (aghnyāyām) अघ्न्ययोः (aghnyayoḥ) अघ्न्यासु (aghnyāsu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.