अङ्गुलि

Pali

Alternative forms

Noun

अङ्गुलि f

  1. Devanagari script form of aṅguli (finger)

Declension

Sanskrit

Alternative forms

Alternative scripts

Pronunciation

Noun

अङ्गुलि (aṅgúli) f

  1. a finger
  2. a toe
  3. a digit
  4. the thumb
  5. the great toe
  6. the finger-like tip of an elephant's trunk
  7. the measure अङ्गुल (aṅgula)

Declension

Feminine i-stem declension of अङ्गुलि (aṅgúli)
Singular Dual Plural
Nominative अङ्गुलिः
aṅgúliḥ
अङ्गुली
aṅgúlī
अङ्गुलयः
aṅgúlayaḥ
Vocative अङ्गुले
áṅgule
अङ्गुली
áṅgulī
अङ्गुलयः
áṅgulayaḥ
Accusative अङ्गुलिम्
aṅgúlim
अङ्गुली
aṅgúlī
अङ्गुलीः
aṅgúlīḥ
Instrumental अङ्गुल्या
aṅgúlyā
अङ्गुलिभ्याम्
aṅgúlibhyām
अङ्गुलिभिः
aṅgúlibhiḥ
Dative अङ्गुलये / अङ्गुल्ये¹ / अङ्गुल्यै²
aṅgúlaye / aṅgúlye¹ / aṅgúlyai²
अङ्गुलिभ्याम्
aṅgúlibhyām
अङ्गुलिभ्यः
aṅgúlibhyaḥ
Ablative अङ्गुलेः / अङ्गुल्याः²
aṅgúleḥ / aṅgúlyāḥ²
अङ्गुलिभ्याम्
aṅgúlibhyām
अङ्गुलिभ्यः
aṅgúlibhyaḥ
Genitive अङ्गुलेः / अङ्गुल्याः²
aṅgúleḥ / aṅgúlyāḥ²
अङ्गुल्योः
aṅgúlyoḥ
अङ्गुलीनाम्
aṅgúlīnām
Locative अङ्गुलौ / अङ्गुल्याम्²
aṅgúlau / aṅgúlyām²
अङ्गुल्योः
aṅgúlyoḥ
अङ्गुलिषु
aṅgúliṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Derived terms

  • निरङ्गुलि (nir-aṅguli)
  • पादाङ्गुलि (pāda-aṅguli, toe)
  • विंशत्यङ्गुलि (viṃśaty-aṅguli)
  • षडङ्गुलि (ṣaḍ-aṅguli)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.