अत्क

Sanskrit

Etymology

From Proto-Indo-Aryan *átkas, from Proto-Indo-Iranian *átkas, perhaps from the BMAC substrate. Cognate with Avestan 𐬀𐬜𐬐𐬀 (aδka).[1]

Pronunciation

  • (Vedic) IPA(key): /ɐ́t̪.kɐ/, [ɐ́t̪̚.kɐ]
  • (Classical) IPA(key): /ˈɐt̪.kɐ/, [ˈɐt̪̚.kɐ]

Noun

अत्क (átka) m

  1. cloak, garment

Declension

Masculine a-stem declension of अत्क (átka)
Singular Dual Plural
Nominative अत्कः
átkaḥ
अत्कौ
átkau
अत्काः / अत्कासः¹
átkāḥ / átkāsaḥ¹
Vocative अत्क
átka
अत्कौ
átkau
अत्काः / अत्कासः¹
átkāḥ / átkāsaḥ¹
Accusative अत्कम्
átkam
अत्कौ
átkau
अत्कान्
átkān
Instrumental अत्केन
átkena
अत्काभ्याम्
átkābhyām
अत्कैः / अत्केभिः¹
átkaiḥ / átkebhiḥ¹
Dative अत्काय
átkāya
अत्काभ्याम्
átkābhyām
अत्केभ्यः
átkebhyaḥ
Ablative अत्कात्
átkāt
अत्काभ्याम्
átkābhyām
अत्केभ्यः
átkebhyaḥ
Genitive अत्कस्य
átkasya
अत्कयोः
átkayoḥ
अत्कानाम्
átkānām
Locative अत्के
átke
अत्कयोः
átkayoḥ
अत्केषु
átkeṣu
Notes
  • ¹Vedic

References

  1. Lubotsky, Alexander (1999), “The Indo-Iranian substratum”, in Early Contacts between Uralic and Indo-European: Linguistic and Archaeological Considerations, Helsinki, page 8
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.