अनवपृग्ण

Sanskrit

Etymology


Pronunciation

Adjective

अनवपृग्ण (ánavapṛgṇa)

  1. unfinished

Declension

Masculine a-stem declension of अनवपृग्ण (ánavapṛgṇa)
Singular Dual Plural
Nominative अनवपृग्णः
ánavapṛgṇaḥ
अनवपृग्णौ
ánavapṛgṇau
अनवपृग्णाः / अनवपृग्णासः¹
ánavapṛgṇāḥ / ánavapṛgṇāsaḥ¹
Vocative अनवपृग्ण
ánavapṛgṇa
अनवपृग्णौ
ánavapṛgṇau
अनवपृग्णाः / अनवपृग्णासः¹
ánavapṛgṇāḥ / ánavapṛgṇāsaḥ¹
Accusative अनवपृग्णम्
ánavapṛgṇam
अनवपृग्णौ
ánavapṛgṇau
अनवपृग्णान्
ánavapṛgṇān
Instrumental अनवपृग्णेन
ánavapṛgṇena
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णैः / अनवपृग्णेभिः¹
ánavapṛgṇaiḥ / ánavapṛgṇebhiḥ¹
Dative अनवपृग्णाय
ánavapṛgṇāya
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णेभ्यः
ánavapṛgṇebhyaḥ
Ablative अनवपृग्णात्
ánavapṛgṇāt
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णेभ्यः
ánavapṛgṇebhyaḥ
Genitive अनवपृग्णस्य
ánavapṛgṇasya
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णानाम्
ánavapṛgṇānām
Locative अनवपृग्णे
ánavapṛgṇe
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णेषु
ánavapṛgṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अनवपृग्णा (ánavapṛgṇā)
Singular Dual Plural
Nominative अनवपृग्णा
ánavapṛgṇā
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णाः
ánavapṛgṇāḥ
Vocative अनवपृग्णे
ánavapṛgṇe
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णाः
ánavapṛgṇāḥ
Accusative अनवपृग्णाम्
ánavapṛgṇām
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णाः
ánavapṛgṇāḥ
Instrumental अनवपृग्णया / अनवपृग्णा¹
ánavapṛgṇayā / ánavapṛgṇā¹
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णाभिः
ánavapṛgṇābhiḥ
Dative अनवपृग्णायै
ánavapṛgṇāyai
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णाभ्यः
ánavapṛgṇābhyaḥ
Ablative अनवपृग्णायाः
ánavapṛgṇāyāḥ
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णाभ्यः
ánavapṛgṇābhyaḥ
Genitive अनवपृग्णायाः
ánavapṛgṇāyāḥ
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णानाम्
ánavapṛgṇānām
Locative अनवपृग्णायाम्
ánavapṛgṇāyām
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णासु
ánavapṛgṇāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अनवपृग्ण (ánavapṛgṇa)
Singular Dual Plural
Nominative अनवपृग्णम्
ánavapṛgṇam
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णानि / अनवपृग्णा¹
ánavapṛgṇāni / ánavapṛgṇā¹
Vocative अनवपृग्ण
ánavapṛgṇa
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णानि / अनवपृग्णा¹
ánavapṛgṇāni / ánavapṛgṇā¹
Accusative अनवपृग्णम्
ánavapṛgṇam
अनवपृग्णे
ánavapṛgṇe
अनवपृग्णानि / अनवपृग्णा¹
ánavapṛgṇāni / ánavapṛgṇā¹
Instrumental अनवपृग्णेन
ánavapṛgṇena
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णैः / अनवपृग्णेभिः¹
ánavapṛgṇaiḥ / ánavapṛgṇebhiḥ¹
Dative अनवपृग्णाय
ánavapṛgṇāya
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णेभ्यः
ánavapṛgṇebhyaḥ
Ablative अनवपृग्णात्
ánavapṛgṇāt
अनवपृग्णाभ्याम्
ánavapṛgṇābhyām
अनवपृग्णेभ्यः
ánavapṛgṇebhyaḥ
Genitive अनवपृग्णस्य
ánavapṛgṇasya
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णानाम्
ánavapṛgṇānām
Locative अनवपृग्णे
ánavapṛgṇe
अनवपृग्णयोः
ánavapṛgṇayoḥ
अनवपृग्णेषु
ánavapṛgṇeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.