आर्यमण

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of अर्यमन् (aryamán).

Pronunciation

Adjective

आर्यमण (āryamaṇa)

  1. belonging to or related to Aryaman

Declension

Masculine a-stem declension of आर्यमण (āryamaṇa)
Singular Dual Plural
Nominative आर्यमणः
āryamaṇaḥ
आर्यमणौ
āryamaṇau
आर्यमणाः / आर्यमणासः¹
āryamaṇāḥ / āryamaṇāsaḥ¹
Vocative आर्यमण
āryamaṇa
आर्यमणौ
āryamaṇau
आर्यमणाः / आर्यमणासः¹
āryamaṇāḥ / āryamaṇāsaḥ¹
Accusative आर्यमणम्
āryamaṇam
आर्यमणौ
āryamaṇau
आर्यमणान्
āryamaṇān
Instrumental आर्यमणेन
āryamaṇena
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणैः / आर्यमणेभिः¹
āryamaṇaiḥ / āryamaṇebhiḥ¹
Dative आर्यमणाय
āryamaṇāya
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणेभ्यः
āryamaṇebhyaḥ
Ablative आर्यमणात्
āryamaṇāt
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणेभ्यः
āryamaṇebhyaḥ
Genitive आर्यमणस्य
āryamaṇasya
आर्यमणयोः
āryamaṇayoḥ
आर्यमणानाम्
āryamaṇānām
Locative आर्यमणे
āryamaṇe
आर्यमणयोः
āryamaṇayoḥ
आर्यमणेषु
āryamaṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आर्यमणी (āryamaṇī)
Singular Dual Plural
Nominative आर्यमणी
āryamaṇī
आर्यमण्यौ / आर्यमणी¹
āryamaṇyau / āryamaṇī¹
आर्यमण्यः / आर्यमणीः¹
āryamaṇyaḥ / āryamaṇīḥ¹
Vocative आर्यमणि
āryamaṇi
आर्यमण्यौ / आर्यमणी¹
āryamaṇyau / āryamaṇī¹
आर्यमण्यः / आर्यमणीः¹
āryamaṇyaḥ / āryamaṇīḥ¹
Accusative आर्यमणीम्
āryamaṇīm
आर्यमण्यौ / आर्यमणी¹
āryamaṇyau / āryamaṇī¹
आर्यमणीः
āryamaṇīḥ
Instrumental आर्यमण्या
āryamaṇyā
आर्यमणीभ्याम्
āryamaṇībhyām
आर्यमणीभिः
āryamaṇībhiḥ
Dative आर्यमण्यै
āryamaṇyai
आर्यमणीभ्याम्
āryamaṇībhyām
आर्यमणीभ्यः
āryamaṇībhyaḥ
Ablative आर्यमण्याः
āryamaṇyāḥ
आर्यमणीभ्याम्
āryamaṇībhyām
आर्यमणीभ्यः
āryamaṇībhyaḥ
Genitive आर्यमण्याः
āryamaṇyāḥ
आर्यमण्योः
āryamaṇyoḥ
आर्यमणीनाम्
āryamaṇīnām
Locative आर्यमण्याम्
āryamaṇyām
आर्यमण्योः
āryamaṇyoḥ
आर्यमणीषु
āryamaṇīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of आर्यमण (āryamaṇa)
Singular Dual Plural
Nominative आर्यमणम्
āryamaṇam
आर्यमणे
āryamaṇe
आर्यमणानि / आर्यमणा¹
āryamaṇāni / āryamaṇā¹
Vocative आर्यमण
āryamaṇa
आर्यमणे
āryamaṇe
आर्यमणानि / आर्यमणा¹
āryamaṇāni / āryamaṇā¹
Accusative आर्यमणम्
āryamaṇam
आर्यमणे
āryamaṇe
आर्यमणानि / आर्यमणा¹
āryamaṇāni / āryamaṇā¹
Instrumental आर्यमणेन
āryamaṇena
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणैः / आर्यमणेभिः¹
āryamaṇaiḥ / āryamaṇebhiḥ¹
Dative आर्यमणाय
āryamaṇāya
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणेभ्यः
āryamaṇebhyaḥ
Ablative आर्यमणात्
āryamaṇāt
आर्यमणाभ्याम्
āryamaṇābhyām
आर्यमणेभ्यः
āryamaṇebhyaḥ
Genitive आर्यमणस्य
āryamaṇasya
आर्यमणयोः
āryamaṇayoḥ
आर्यमणानाम्
āryamaṇānām
Locative आर्यमणे
āryamaṇe
आर्यमणयोः
āryamaṇayoḥ
आर्यमणेषु
āryamaṇeṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), आर्यमण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 152, column 3.
  • Hellwig, Oliver (2010-2023), āryamaṇa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.