इत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₁itós. Cognate with Latin itus and Ancient Greek ἰτός (itós). Surface analysis (i) + -त (-ta). Cognate with Latin itus and iter.

Pronunciation

Adjective

इत (ita)

  1. gone
  2. returned

Declension

Masculine a-stem declension of इत (itá)
Singular Dual Plural
Nominative इतः
itáḥ
इतौ
itaú
इताः / इतासः¹
itā́ḥ / itā́saḥ¹
Vocative इत
íta
इतौ
ítau
इताः / इतासः¹
ítāḥ / ítāsaḥ¹
Accusative इतम्
itám
इतौ
itaú
इतान्
itā́n
Instrumental इतेन
iténa
इताभ्याम्
itā́bhyām
इतैः / इतेभिः¹
itaíḥ / itébhiḥ¹
Dative इताय
itā́ya
इताभ्याम्
itā́bhyām
इतेभ्यः
itébhyaḥ
Ablative इतात्
itā́t
इताभ्याम्
itā́bhyām
इतेभ्यः
itébhyaḥ
Genitive इतस्य
itásya
इतयोः
itáyoḥ
इतानाम्
itā́nām
Locative इते
ité
इतयोः
itáyoḥ
इतेषु
itéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इता (itā́)
Singular Dual Plural
Nominative इता
itā́
इते
ité
इताः
itā́ḥ
Vocative इते
íte
इते
íte
इताः
ítāḥ
Accusative इताम्
itā́m
इते
ité
इताः
itā́ḥ
Instrumental इतया / इता¹
itáyā / itā́¹
इताभ्याम्
itā́bhyām
इताभिः
itā́bhiḥ
Dative इतायै
itā́yai
इताभ्याम्
itā́bhyām
इताभ्यः
itā́bhyaḥ
Ablative इतायाः
itā́yāḥ
इताभ्याम्
itā́bhyām
इताभ्यः
itā́bhyaḥ
Genitive इतायाः
itā́yāḥ
इतयोः
itáyoḥ
इतानाम्
itā́nām
Locative इतायाम्
itā́yām
इतयोः
itáyoḥ
इतासु
itā́su
Notes
  • ¹Vedic
Neuter a-stem declension of इत (itá)
Singular Dual Plural
Nominative इतम्
itám
इते
ité
इतानि / इता¹
itā́ni / itā́¹
Vocative इत
íta
इते
íte
इतानि / इता¹
ítāni / ítā¹
Accusative इतम्
itám
इते
ité
इतानि / इता¹
itā́ni / itā́¹
Instrumental इतेन
iténa
इताभ्याम्
itā́bhyām
इतैः / इतेभिः¹
itaíḥ / itébhiḥ¹
Dative इताय
itā́ya
इताभ्याम्
itā́bhyām
इतेभ्यः
itébhyaḥ
Ablative इतात्
itā́t
इताभ्याम्
itā́bhyām
इतेभ्यः
itébhyaḥ
Genitive इतस्य
itásya
इतयोः
itáyoḥ
इतानाम्
itā́nām
Locative इते
ité
इतयोः
itáyoḥ
इतेषु
itéṣu
Notes
  • ¹Vedic

Derived terms

  • अनित (anita)
  • उदित (udita)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.