इदानि

Sanskrit

Alternative scripts

Etymology

Probably related to इदा (idā).

Pronunciation

Noun

इदानि (idā́ni) n

  1. a measure of time (the fifteenth part of an etarhi)

Declension

Neuter i-stem declension of इदानि (idā́ni)
Singular Dual Plural
Nominative इदानि
idā́ni
इदानिनी
idā́ninī
इदानी / इदानि / इदानीनि¹
idā́nī / idā́ni / idā́nīni¹
Vocative इदानि / इदाने
idā́ni / ídāne
इदानिनी
ídāninī
इदानी / इदानि / इदानीनि¹
ídānī / idā́ni / ídānīni¹
Accusative इदानि
idā́ni
इदानिनी
idā́ninī
इदानी / इदानि / इदानीनि¹
idā́nī / idā́ni / idā́nīni¹
Instrumental इदानिना / इदान्या²
idā́ninā / idā́nyā²
इदानिभ्याम्
idā́nibhyām
इदानिभिः
idā́nibhiḥ
Dative इदानये / इदान्ये³
idā́naye / idā́nye³
इदानिभ्याम्
idā́nibhyām
इदानिभ्यः
idā́nibhyaḥ
Ablative इदानेः / इदानिनः¹ / इदान्यः³
idā́neḥ / idā́ninaḥ¹ / idā́nyaḥ³
इदानिभ्याम्
idā́nibhyām
इदानिभ्यः
idā́nibhyaḥ
Genitive इदानेः / इदानिनः¹ / इदान्यः³
idā́neḥ / idā́ninaḥ¹ / idā́nyaḥ³
इदानिनोः
idā́ninoḥ
इदानीनाम्
idā́nīnām
Locative इदानिनि
idā́nini
इदानिनोः
idā́ninoḥ
इदानिषु
idā́niṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.