ईर्षु

Sanskrit

Alternative forms

Alternative forms

Etymology

From a root ईर्ष्य् (īrṣy).

Pronunciation

Adjective

ईर्षु (īrṣu)

  1. envious, jealous

Declension

Masculine u-stem declension of ईर्षु (īrṣu)
Singular Dual Plural
Nominative ईर्षुः
īrṣuḥ
ईर्षू
īrṣū
ईर्षवः
īrṣavaḥ
Vocative ईर्षो
īrṣo
ईर्षू
īrṣū
ईर्षवः
īrṣavaḥ
Accusative ईर्षुम्
īrṣum
ईर्षू
īrṣū
ईर्षून्
īrṣūn
Instrumental ईर्षुणा / ईर्ष्वा¹
īrṣuṇā / īrṣvā¹
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभिः
īrṣubhiḥ
Dative ईर्षवे / ईर्ष्वे²
īrṣave / īrṣve²
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Ablative ईर्षोः / ईर्ष्वः²
īrṣoḥ / īrṣvaḥ²
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Genitive ईर्षोः / ईर्ष्वः²
īrṣoḥ / īrṣvaḥ²
ईर्ष्वोः
īrṣvoḥ
ईर्षूणाम्
īrṣūṇām
Locative ईर्षौ
īrṣau
ईर्ष्वोः
īrṣvoḥ
ईर्षुषु
īrṣuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of ईर्षु (īrṣu)
Singular Dual Plural
Nominative ईर्षुः
īrṣuḥ
ईर्षू
īrṣū
ईर्षवः
īrṣavaḥ
Vocative ईर्षो
īrṣo
ईर्षू
īrṣū
ईर्षवः
īrṣavaḥ
Accusative ईर्षुम्
īrṣum
ईर्षू
īrṣū
ईर्षूः
īrṣūḥ
Instrumental ईर्ष्वा
īrṣvā
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभिः
īrṣubhiḥ
Dative ईर्षवे / ईर्ष्वे¹ / ईर्ष्वै²
īrṣave / īrṣve¹ / īrṣvai²
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Ablative ईर्षोः / ईर्ष्वाः²
īrṣoḥ / īrṣvāḥ²
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Genitive ईर्षोः / ईर्ष्वाः²
īrṣoḥ / īrṣvāḥ²
ईर्ष्वोः
īrṣvoḥ
ईर्षूणाम्
īrṣūṇām
Locative ईर्षौ / ईर्ष्वाम्²
īrṣau / īrṣvām²
ईर्ष्वोः
īrṣvoḥ
ईर्षुषु
īrṣuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of ईर्षु (īrṣu)
Singular Dual Plural
Nominative ईर्षु
īrṣu
ईर्षुणी
īrṣuṇī
ईर्षू / ईर्षु / ईर्षूणि¹
īrṣū / īrṣu / īrṣūṇi¹
Vocative ईर्षु / ईर्षो
īrṣu / īrṣo
ईर्षुणी
īrṣuṇī
ईर्षू / ईर्षु / ईर्षूणि¹
īrṣū / īrṣu / īrṣūṇi¹
Accusative ईर्षु
īrṣu
ईर्षुणी
īrṣuṇī
ईर्षू / ईर्षु / ईर्षूणि¹
īrṣū / īrṣu / īrṣūṇi¹
Instrumental ईर्षुणा / ईर्ष्वा²
īrṣuṇā / īrṣvā²
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभिः
īrṣubhiḥ
Dative ईर्षवे / ईर्ष्वे³
īrṣave / īrṣve³
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Ablative ईर्षोः / ईर्षुणः¹ / ईर्ष्वः³
īrṣoḥ / īrṣuṇaḥ¹ / īrṣvaḥ³
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Genitive ईर्षोः / ईर्षुणः¹ / ईर्ष्वः³
īrṣoḥ / īrṣuṇaḥ¹ / īrṣvaḥ³
ईर्षुणोः
īrṣuṇoḥ
ईर्षूणाम्
īrṣūṇām
Locative ईर्षुणि
īrṣuṇi
ईर्षुणोः
īrṣuṇoḥ
ईर्षुषु
īrṣuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.