ईष्टे

Sanskrit

Alternative forms

  • ईशे (ī́śe) Vedic

Alternative forms

Etymology

From Proto-Indo-Iranian *HíHštay, from Proto-Indo-European *h₂e-h₂óyḱe ~ *h₂eh₂iḱḗr, reduplicated stative of *h₂eyḱ- (to have, own). Cognate with English own, owe, Danish eje. The Sanskrit root is ईश् (īś).

Verb

ईष्टे (īṣṭe) (root ईश्, class 2, type A)

  1. to own, possess.
  2. to belong to.
  3. to dispose of, be valid or powerful.
  4. to be master of (with gen., or Ved. with gen. of an inf., or with a common inf., or the loc. of an abstract noun).
  5. to command.
  6. to rule, reign.
  7. to behave like a master, allow KaṭhUp.; ([cf. Goth. aigan, ‘to have’; Old Germ. eigan, ‘own’; Mod. Germ. eigen.])

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: ईशितुम् (ī́śitum)
Undeclinable
Infinitive ईशितुम्
ī́śitum
Gerund ईशित्वा
īśitvā́
Participles
Masculine/Neuter Gerundive ईश्य / ईशितव्य / ईशनीय
ī́śya / īśitavya / īśanīya
Feminine Gerundive ईश्या / ईशितव्या / ईशनीया
ī́śyā / īśitavyā / īśanīyā
Masculine/Neuter Past Passive Participle ईशित
īśitá
Feminine Past Passive Participle ईशिता
īśitā́
Masculine/Neuter Past Active Participle ईशितवत्
īśitávat
Feminine Past Active Participle ईशितवती
īśitávatī
Present: ईष्टे (īṣṭe), ईष्यते (īṣyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ईष्टे
īṣṭe
ईषाते
īṣāte
ईषते
īṣate
ईष्यते
īṣyáte
ईष्येते
īṣyéte
ईष्यन्ते
īṣyánte
Second -
-
-
-
-
-
ईष्से
īṣse
ईषाथे
īṣāthe
ईष्ध्वे
īṣdhve
ईष्यसे
īṣyáse
ईष्येथे
īṣyéthe
ईष्यध्वे
īṣyádhve
First -
-
-
-
-
-
ईषे
īṣe
ईष्वहे
īṣvahe
ईष्महे
īṣmahe
ईष्ये
īṣyé
ईष्यावहे
īṣyā́vahe
ईष्यामहे
īṣyā́mahe
Imperative
Third -
-
-
-
-
-
ईष्टाम्
īṣṭām
ईषाताम्
īṣātām
ईषताम्
īṣatām
ईष्यताम्
īṣyátām
ईष्येताम्
īṣyétām
ईष्यन्तम्
īṣyántam
Second -
-
-
-
-
-
ईष्स्व
īṣsva
ईषाथाम्
īṣāthām
ईष्ध्वम्
īṣdhvam
ईष्यस्व
īṣyásva
ईष्येथाम्
īṣyéthām
ईष्यध्वम्
īṣyádhvam
First -
-
-
-
-
-
ईषै
ī́ṣai
ईषावहै
ī́ṣāvahai
ईषामहै
ī́ṣāmahai
ईष्यै
īṣyaí
ईष्यावहै
īṣyā́vahai
ईष्यामहै
īṣyā́mahai
Optative/Potential
Third -
-
-
-
-
-
ईषीत
īṣīta
ईषीयाताम्
īṣīyātām
ईषीरन्
īṣīran
ईष्येत
īṣyéta
ईष्येयाताम्
īṣyéyātām
ईष्येरन्
īṣyéran
Second -
-
-
-
-
-
ईषीथाः
īṣīthāḥ
ईषीयाथाम्
īṣīyāthām
ईषीध्वम्
īṣīdhvam
ईष्येथाः
īṣyéthāḥ
ईष्येयाथाम्
īṣyéyāthām
ईष्येध्वम्
īṣyédhvam
First -
-
-
-
-
-
ईषीय
īṣīya
ईषीवहि
īṣīvahi
ईषीमहि
īṣīmahi
ईष्येय
īṣyéya
ईष्येवहि
īṣyévahi
ईष्येमहि
īṣyémahi
Participles
-
-
ईषाण
īṣāṇa
ईष्यमाण
īṣyámāṇa
Imperfect: ऐष्ट (aíṣṭa), ऐष्यत (aíṣyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ऐष्ट
aíṣṭa
ऐषाताम्
aíṣātām
ऐषताम्
aíṣatām
ऐष्यत
aíṣyata
ऐष्येताम्
aíṣyetām
ऐष्यन्त
aíṣyanta
Second -
-
-
-
-
-
ऐष्ठाः
aíṣṭhāḥ
ऐषाथाम्
aíṣāthām
ऐष्ध्वम्
aíṣdhvam
ऐष्यथाः
aíṣyathāḥ
ऐष्येथाम्
aíṣyethām
ऐष्यध्वम्
aíṣyadhvam
First -
-
-
-
-
-
ऐषि
aíṣi
ऐष्वहि
aíṣvahi
ऐष्महि
aíṣmahi
ऐष्ये
aíṣye
ऐष्यावहि
aíṣyāvahi
ऐष्यामहि
aíṣyāmahi
Future: ईशिष्यते (īśiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third -
-
-
-
-
-
ईशिष्यते
īśiṣyáte
ईशिष्येते
īśiṣyéte
ईशिष्यन्ते
īśiṣyánte
Second -
-
-
-
-
-
ईशिष्यसे
īśiṣyáse
ईशिष्येथे
īśiṣyéthe
ईशिष्यध्वे
īśiṣyádhve
First -
-
-
-
-
-
ईशिष्ये
īśiṣyé
ईशिष्यावहे
īśiṣyā́vahe
ईशिष्यामहे
īśiṣyā́mahe
Periphrastic Indicative
Third -
-
-
-
-
-
ईशिता
īśitā́
ईशितारौ
īśitā́rau
ईशितारः
īśitā́raḥ
Second -
-
-
-
-
-
ईशितासे
īśitā́se
ईशितासाथे
īśitā́sāthe
ईशिताध्वे
īśitā́dhve
First -
-
-
-
-
-
ईशिताहे
īśitā́he
ईशितास्वहे
īśitā́svahe
ईशितास्महे
īśitā́smahe
Participles
-
-
ईशिष्याण
īśiṣyā́ṇa
Conditional: ऐशिष्यत (aíśiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ऐशिष्यत
aíśiṣyata
ऐशिष्येताम्
aíśiṣyetām
ऐशिष्यन्त
aíśiṣyanta
Second -
-
-
-
-
-
ऐशिष्यथाः
aíśiṣyathāḥ
ऐशिष्येथाम्
aíśiṣyethām
ऐशिष्यध्वम्
aíśiṣyadhvam
First -
-
-
-
-
-
ऐशिष्ये
aíśiṣye
ऐशिष्यावहि
aíśiṣyāvahi
ऐशिष्यामहि
aíśiṣyāmahi
Aorist: ऐषिष्ट (aíṣiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ऐषिष्ट
aíṣiṣṭa
ऐषिषाताम्
aíṣiṣātām
ऐषिषत
aíṣiṣata
Second -
-
-
-
-
-
ऐषिष्ठाः
aíṣiṣṭhāḥ
ऐषिषाथाम्
aíṣiṣāthām
ऐषिढ्वम्
aíṣiḍhvam
First -
-
-
-
-
-
ऐषिषि
aíṣiṣi
ऐषिष्वहि
aíṣiṣvahi
ऐषिष्महि
aíṣiṣmahi
Benedictive/Precative: ईषिषीष्ट (īṣiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third -
-
-
-
-
-
ईषिषीष्ट
īṣiṣīṣṭá
ईषिषीयास्ताम्
īṣiṣīyā́stām
ईषिषीरन्
īṣiṣīrán
Second -
-
-
-
-
-
ईषिषीष्ठाः
īṣiṣīṣṭhā́ḥ
ईषिषीयास्थाम्
īṣiṣīyā́sthām
ईषिषीध्वम्
īṣiṣīdhvám
First -
-
-
-
-
-
ईषिषीय
īṣiṣīyá
ईषिषीवहि
īṣiṣīváhi
ईषिषीमहि
īṣiṣīmáhi
Perfect: ईषाञ्चक्रे (īṣāñcakré) or ईषाम्बभूव (īṣāmbabhū́va) or ईषामास (īṣāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ईषाञ्चक्रे / ईषाम्बभूव / ईषामास
īṣāñcakré / īṣāmbabhū́va / īṣāmā́sa
ईषाञ्चक्राते / ईषाम्बभूवतुः / ईषामासतुः
īṣāñcakrā́te / īṣāmbabhūvátuḥ / īṣāmāsátuḥ
ईषाञ्चक्रिरे / ईषाम्बभूवुः / ईषामासुः
īṣāñcakriré / īṣāmbabhūvúḥ / īṣāmāsúḥ
Second -
-
-
-
-
-
ईषाञ्चकृषे / ईषाम्बभूविथ / ईषामासिथ
īṣāñcakṛṣé / īṣāmbabhū́vitha / īṣāmā́sitha
ईषाञ्चक्राथे / ईषाम्बभूवथुः / ईषामासथुः
īṣāñcakrā́the / īṣāmbabhūváthuḥ / īṣāmāsáthuḥ
ईषाञ्चकृध्वे / ईषाम्बभूव / ईषामास
īṣāñcakṛdhvé / īṣāmbabhūvá / īṣāmāsá
First -
-
-
-
-
-
ईषाञ्चक्रे / ईषाम्बभूव / ईषामास
īṣāñcakré / īṣāmbabhū́va / īṣāmā́sa
ईषाञ्चकृवहे / ईषाम्बभूविव / ईषामासिव
īṣāñcakṛváhe / īṣāmbabhūvivá / īṣāmāsivá
ईषाञ्चकृमहे / ईषाम्बभूविम / ईषामासिम
īṣāñcakṛmáhe / īṣāmbabhūvimá / īṣāmāsimá
Participles
-
-
ईषाञ्चक्रान / ईषाम्बभूवांस् / ईषामासिवांस्
īṣāñcakrāná / īṣāmbabhūvā́ṃs / īṣāmāsivā́ṃs
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.