ऋद्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hr̥dᶻdʰás, from Proto-Indo-European *h₃r̥dʰ-tó-s.

Pronunciation

  • (Vedic) IPA(key): /r̩d̪.d̪ʱɐ/, [r̩d̪̚.d̪ʱɐ]
  • (Classical) IPA(key): /ˈr̩d̪.d̪ʱɐ/, [ˈr̩d̪̚.d̪ʱɐ]

Adjective

ऋद्ध (ṛddha)

  1. thriving, prosperous
  2. increased
  3. abundant, wealthy

Declension

Masculine a-stem declension of ऋद्ध (ṛddha)
Singular Dual Plural
Nominative ऋद्धः
ṛddhaḥ
ऋद्धौ
ṛddhau
ऋद्धाः / ऋद्धासः¹
ṛddhāḥ / ṛddhāsaḥ¹
Vocative ऋद्ध
ṛddha
ऋद्धौ
ṛddhau
ऋद्धाः / ऋद्धासः¹
ṛddhāḥ / ṛddhāsaḥ¹
Accusative ऋद्धम्
ṛddham
ऋद्धौ
ṛddhau
ऋद्धान्
ṛddhān
Instrumental ऋद्धेन
ṛddhena
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धैः / ऋद्धेभिः¹
ṛddhaiḥ / ṛddhebhiḥ¹
Dative ऋद्धाय
ṛddhāya
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Ablative ऋद्धात्
ṛddhāt
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Genitive ऋद्धस्य
ṛddhasya
ऋद्धयोः
ṛddhayoḥ
ऋद्धानाम्
ṛddhānām
Locative ऋद्धे
ṛddhe
ऋद्धयोः
ṛddhayoḥ
ऋद्धेषु
ṛddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋद्धा (ṛddhā)
Singular Dual Plural
Nominative ऋद्धा
ṛddhā
ऋद्धे
ṛddhe
ऋद्धाः
ṛddhāḥ
Vocative ऋद्धे
ṛddhe
ऋद्धे
ṛddhe
ऋद्धाः
ṛddhāḥ
Accusative ऋद्धाम्
ṛddhām
ऋद्धे
ṛddhe
ऋद्धाः
ṛddhāḥ
Instrumental ऋद्धया / ऋद्धा¹
ṛddhayā / ṛddhā¹
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धाभिः
ṛddhābhiḥ
Dative ऋद्धायै
ṛddhāyai
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धाभ्यः
ṛddhābhyaḥ
Ablative ऋद्धायाः
ṛddhāyāḥ
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धाभ्यः
ṛddhābhyaḥ
Genitive ऋद्धायाः
ṛddhāyāḥ
ऋद्धयोः
ṛddhayoḥ
ऋद्धानाम्
ṛddhānām
Locative ऋद्धायाम्
ṛddhāyām
ऋद्धयोः
ṛddhayoḥ
ऋद्धासु
ṛddhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of ऋद्ध (ṛddha)
Singular Dual Plural
Nominative ऋद्धम्
ṛddham
ऋद्धे
ṛddhe
ऋद्धानि / ऋद्धा¹
ṛddhāni / ṛddhā¹
Vocative ऋद्ध
ṛddha
ऋद्धे
ṛddhe
ऋद्धानि / ऋद्धा¹
ṛddhāni / ṛddhā¹
Accusative ऋद्धम्
ṛddham
ऋद्धे
ṛddhe
ऋद्धानि / ऋद्धा¹
ṛddhāni / ṛddhā¹
Instrumental ऋद्धेन
ṛddhena
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धैः / ऋद्धेभिः¹
ṛddhaiḥ / ṛddhebhiḥ¹
Dative ऋद्धाय
ṛddhāya
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Ablative ऋद्धात्
ṛddhāt
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Genitive ऋद्धस्य
ṛddhasya
ऋद्धयोः
ṛddhayoḥ
ऋद्धानाम्
ṛddhānām
Locative ऋद्धे
ṛddhe
ऋद्धयोः
ṛddhayoḥ
ऋद्धेषु
ṛddheṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.