कठिनता

Hindi

Etymology

Learned borrowing from Sanskrit कठिनता (kaṭhinatā); synchronically analysable as कठिन (kaṭhin) + -ता (-tā).

Pronunciation

  • (Delhi Hindi) IPA(key): /kə.ʈʰɪn.t̪ɑː/, [kə.ʈʰɪ̃n̪.t̪äː]

Noun

कठिनता (kaṭhintā) f

  1. difficulty

Declension

Sanskrit

Alternative scripts

Etymology

From कठिन (kaṭhina) + -ता (-tā).

Pronunciation

Noun

कठिनता (kaṭhinatā) f

  1. hardness, firmness, harshness, severity
  2. difficulty, obscurity

Declension

Feminine ā-stem declension of कठिनता (kaṭhinatā)
Singular Dual Plural
Nominative कठिनता
kaṭhinatā
कठिनते
kaṭhinate
कठिनताः
kaṭhinatāḥ
Vocative कठिनते
kaṭhinate
कठिनते
kaṭhinate
कठिनताः
kaṭhinatāḥ
Accusative कठिनताम्
kaṭhinatām
कठिनते
kaṭhinate
कठिनताः
kaṭhinatāḥ
Instrumental कठिनतया / कठिनता¹
kaṭhinatayā / kaṭhinatā¹
कठिनताभ्याम्
kaṭhinatābhyām
कठिनताभिः
kaṭhinatābhiḥ
Dative कठिनतायै
kaṭhinatāyai
कठिनताभ्याम्
kaṭhinatābhyām
कठिनताभ्यः
kaṭhinatābhyaḥ
Ablative कठिनतायाः
kaṭhinatāyāḥ
कठिनताभ्याम्
kaṭhinatābhyām
कठिनताभ्यः
kaṭhinatābhyaḥ
Genitive कठिनतायाः
kaṭhinatāyāḥ
कठिनतयोः
kaṭhinatayoḥ
कठिनतानाम्
kaṭhinatānām
Locative कठिनतायाम्
kaṭhinatāyām
कठिनतयोः
kaṭhinatayoḥ
कठिनतासु
kaṭhinatāsu
Notes
  • ¹Vedic

Synonyms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.