कण्ठ्य

Sanskrit

Alternative scripts

Etymology

Derived from कण्ठ (kaṇṭhá, throat, neck).

Pronunciation

Adjective

कण्ठ्य (káṇṭhya)

  1. being at or in the throat
  2. suitable to the throat
  3. (phonetics) guttural (used to describe the place of articulation of the letters (ka), (kha), (ga), (gha), (ṅa), (ha))

Inflection

Masculine a-stem declension of कण्ठ्य (káṇṭhya)
Singular Dual Plural
Nominative कण्ठ्यः
káṇṭhyaḥ
कण्ठ्यौ
káṇṭhyau
कण्ठ्याः / कण्ठ्यासः¹
káṇṭhyāḥ / káṇṭhyāsaḥ¹
Vocative कण्ठ्य
káṇṭhya
कण्ठ्यौ
káṇṭhyau
कण्ठ्याः / कण्ठ्यासः¹
káṇṭhyāḥ / káṇṭhyāsaḥ¹
Accusative कण्ठ्यम्
káṇṭhyam
कण्ठ्यौ
káṇṭhyau
कण्ठ्यान्
káṇṭhyān
Instrumental कण्ठ्येन
káṇṭhyena
कण्ठ्याभ्याम्
káṇṭhyābhyām
कण्ठ्यैः / कण्ठ्येभिः¹
káṇṭhyaiḥ / káṇṭhyebhiḥ¹
Dative कण्ठ्याय
káṇṭhyāya
कण्ठ्याभ्याम्
káṇṭhyābhyām
कण्ठ्येभ्यः
káṇṭhyebhyaḥ
Ablative कण्ठ्यात्
káṇṭhyāt
कण्ठ्याभ्याम्
káṇṭhyābhyām
कण्ठ्येभ्यः
káṇṭhyebhyaḥ
Genitive कण्ठ्यस्य
káṇṭhyasya
कण्ठ्ययोः
káṇṭhyayoḥ
कण्ठ्यानाम्
káṇṭhyānām
Locative कण्ठ्ये
káṇṭhye
कण्ठ्ययोः
káṇṭhyayoḥ
कण्ठ्येषु
káṇṭhyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कण्ठ्या (káṇṭhyā)
Singular Dual Plural
Nominative कण्ठ्या
káṇṭhyā
कण्ठ्ये
káṇṭhye
कण्ठ्याः
káṇṭhyāḥ
Vocative कण्ठ्ये
káṇṭhye
कण्ठ्ये
káṇṭhye
कण्ठ्याः
káṇṭhyāḥ
Accusative कण्ठ्याम्
káṇṭhyām
कण्ठ्ये
káṇṭhye
कण्ठ्याः
káṇṭhyāḥ
Instrumental कण्ठ्यया / कण्ठ्या¹
káṇṭhyayā / káṇṭhyā¹
कण्ठ्याभ्याम्
káṇṭhyābhyām
कण्ठ्याभिः
káṇṭhyābhiḥ
Dative कण्ठ्यायै
káṇṭhyāyai
कण्ठ्याभ्याम्
káṇṭhyābhyām
कण्ठ्याभ्यः
káṇṭhyābhyaḥ
Ablative कण्ठ्यायाः
káṇṭhyāyāḥ
कण्ठ्याभ्याम्
káṇṭhyābhyām
कण्ठ्याभ्यः
káṇṭhyābhyaḥ
Genitive कण्ठ्यायाः
káṇṭhyāyāḥ
कण्ठ्ययोः
káṇṭhyayoḥ
कण्ठ्यानाम्
káṇṭhyānām
Locative कण्ठ्यायाम्
káṇṭhyāyām
कण्ठ्ययोः
káṇṭhyayoḥ
कण्ठ्यासु
káṇṭhyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of कण्ठ्य (káṇṭhya)
Singular Dual Plural
Nominative कण्ठ्यम्
káṇṭhyam
कण्ठ्ये
káṇṭhye
कण्ठ्यानि / कण्ठ्या¹
káṇṭhyāni / káṇṭhyā¹
Vocative कण्ठ्य
káṇṭhya
कण्ठ्ये
káṇṭhye
कण्ठ्यानि / कण्ठ्या¹
káṇṭhyāni / káṇṭhyā¹
Accusative कण्ठ्यम्
káṇṭhyam
कण्ठ्ये
káṇṭhye
कण्ठ्यानि / कण्ठ्या¹
káṇṭhyāni / káṇṭhyā¹
Instrumental कण्ठ्येन
káṇṭhyena
कण्ठ्याभ्याम्
káṇṭhyābhyām
कण्ठ्यैः / कण्ठ्येभिः¹
káṇṭhyaiḥ / káṇṭhyebhiḥ¹
Dative कण्ठ्याय
káṇṭhyāya
कण्ठ्याभ्याम्
káṇṭhyābhyām
कण्ठ्येभ्यः
káṇṭhyebhyaḥ
Ablative कण्ठ्यात्
káṇṭhyāt
कण्ठ्याभ्याम्
káṇṭhyābhyām
कण्ठ्येभ्यः
káṇṭhyebhyaḥ
Genitive कण्ठ्यस्य
káṇṭhyasya
कण्ठ्ययोः
káṇṭhyayoḥ
कण्ठ्यानाम्
káṇṭhyānām
Locative कण्ठ्ये
káṇṭhye
कण्ठ्ययोः
káṇṭhyayoḥ
कण्ठ्येषु
káṇṭhyeṣu
Notes
  • ¹Vedic

Noun

कण्ठ्य (káṇṭhyas) m

  1. (linguistics, phonology) A guttural sound or letter; (used to describe the letters (ka), (kha), (ga), (gha), (ṅa), (ha))

Inflection

Masculine as-stem declension of कण्ठ्यस् (káṇṭhyas)
Singular Dual Plural
Nominative कण्ठ्याः
káṇṭhyāḥ
कण्ठ्यसौ / कण्ठ्यसा¹
káṇṭhyasau / káṇṭhyasā¹
कण्ठ्यसः / कण्ठ्याः¹
káṇṭhyasaḥ / káṇṭhyāḥ¹
Vocative कण्ठ्यः
káṇṭhyaḥ
कण्ठ्यसौ / कण्ठ्यसा¹
káṇṭhyasau / káṇṭhyasā¹
कण्ठ्यसः / कण्ठ्याः¹
káṇṭhyasaḥ / káṇṭhyāḥ¹
Accusative कण्ठ्यसम् / कण्ठ्याम्¹
káṇṭhyasam / káṇṭhyām¹
कण्ठ्यसौ / कण्ठ्यसा¹
káṇṭhyasau / káṇṭhyasā¹
कण्ठ्यसः / कण्ठ्याः¹
káṇṭhyasaḥ / káṇṭhyāḥ¹
Instrumental कण्ठ्यसा
káṇṭhyasā
कण्ठ्योभ्याम्
káṇṭhyobhyām
कण्ठ्योभिः
káṇṭhyobhiḥ
Dative कण्ठ्यसे
káṇṭhyase
कण्ठ्योभ्याम्
káṇṭhyobhyām
कण्ठ्योभ्यः
káṇṭhyobhyaḥ
Ablative कण्ठ्यसः
káṇṭhyasaḥ
कण्ठ्योभ्याम्
káṇṭhyobhyām
कण्ठ्योभ्यः
káṇṭhyobhyaḥ
Genitive कण्ठ्यसः
káṇṭhyasaḥ
कण्ठ्यसोः
káṇṭhyasoḥ
कण्ठ्यसाम्
káṇṭhyasām
Locative कण्ठ्यसि
káṇṭhyasi
कण्ठ्यसोः
káṇṭhyasoḥ
कण्ठ्यःसु
káṇṭhyaḥsu
Notes
  • ¹Vedic

Hyponyms

See also

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.