कर्मार

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /kɐɾ.mɑ́ː.ɾɐ/
  • (Classical) IPA(key): /kɐɾˈmɑː.ɾɐ/
  • Hyphenation: कर्‧मा‧र

Noun

कर्मार (karmā́ra) m

  1. a blacksmith

Declension

Masculine a-stem declension of कर्मार (karmā́ra)
Singular Dual Plural
Nominative कर्मारः
karmā́raḥ
कर्मारौ
karmā́rau
कर्माराः / कर्मारासः¹
karmā́rāḥ / karmā́rāsaḥ¹
Vocative कर्मार
kármāra
कर्मारौ
kármārau
कर्माराः / कर्मारासः¹
kármārāḥ / kármārāsaḥ¹
Accusative कर्मारम्
karmā́ram
कर्मारौ
karmā́rau
कर्मारान्
karmā́rān
Instrumental कर्मारेण
karmā́reṇa
कर्माराभ्याम्
karmā́rābhyām
कर्मारैः / कर्मारेभिः¹
karmā́raiḥ / karmā́rebhiḥ¹
Dative कर्माराय
karmā́rāya
कर्माराभ्याम्
karmā́rābhyām
कर्मारेभ्यः
karmā́rebhyaḥ
Ablative कर्मारात्
karmā́rāt
कर्माराभ्याम्
karmā́rābhyām
कर्मारेभ्यः
karmā́rebhyaḥ
Genitive कर्मारस्य
karmā́rasya
कर्मारयोः
karmā́rayoḥ
कर्माराणाम्
karmā́rāṇām
Locative कर्मारे
karmā́re
कर्मारयोः
karmā́rayoḥ
कर्मारेषु
karmā́reṣu
Notes
  • ¹Vedic

Derived terms

  • *कर्मारशाला (karmāraśālā)

Descendants

  • Pali: kammāra
  • Prakrit: 𑀓𑀫𑁆𑀫𑀸𑀭 (kammāra), 𑀓𑀫𑁆𑀫𑀸𑀭𑀬 (kammāraya)
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: কমাৰ (komar)
        • Bengali: কামার (kamar)
        • Bihari:
          • Maithili: कमार (kamār)
        • Oriya: କମାର (kômarô)
    • Southern:

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.