कामकेलि

Sanskrit

Alternative scripts

Etymology

From काम (kā́ma) + केलि (keli).

Pronunciation

Noun

कामकेलि (kā́makeli) m

  1. love-sportamorous sport, sexual intercourse
  2. (drama) the vidūṣaka

Declension

Masculine i-stem declension of कामकेलि (kā́makeli)
Singular Dual Plural
Nominative कामकेलिः
kā́makeliḥ
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Vocative कामकेले
kā́makele
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Accusative कामकेलिम्
kā́makelim
कामकेली
kā́makelī
कामकेलीन्
kā́makelīn
Instrumental कामकेलिना / कामकेल्या¹
kā́makelinā / kā́makelyā¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dative कामकेलये / कामकेल्ये²
kā́makelaye / kā́makelye²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablative कामकेलेः / कामकेल्यः²
kā́makeleḥ / kā́makelyaḥ²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitive कामकेलेः / कामकेल्यः²
kā́makeleḥ / kā́makelyaḥ²
कामकेल्योः
kā́makelyoḥ
कामकेलीनाम्
kā́makelīnām
Locative कामकेलौ
kā́makelau
कामकेल्योः
kā́makelyoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Vedic
  • ²Less common

Adjective

कामकेलि (kā́makeli)

  1. having amorous sport, wanton

Declension

Masculine i-stem declension of कामकेलि (kā́makeli)
Singular Dual Plural
Nominative कामकेलिः
kā́makeliḥ
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Vocative कामकेले
kā́makele
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Accusative कामकेलिम्
kā́makelim
कामकेली
kā́makelī
कामकेलीन्
kā́makelīn
Instrumental कामकेलिना / कामकेल्या¹
kā́makelinā / kā́makelyā¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dative कामकेलये / कामकेल्ये²
kā́makelaye / kā́makelye²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablative कामकेलेः / कामकेल्यः²
kā́makeleḥ / kā́makelyaḥ²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitive कामकेलेः / कामकेल्यः²
kā́makeleḥ / kā́makelyaḥ²
कामकेल्योः
kā́makelyoḥ
कामकेलीनाम्
kā́makelīnām
Locative कामकेलौ
kā́makelau
कामकेल्योः
kā́makelyoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of कामकेलि (kā́makeli)
Singular Dual Plural
Nominative कामकेलिः
kā́makeliḥ
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Vocative कामकेले
kā́makele
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Accusative कामकेलिम्
kā́makelim
कामकेली
kā́makelī
कामकेलीः
kā́makelīḥ
Instrumental कामकेल्या
kā́makelyā
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dative कामकेलये / कामकेल्ये¹ / कामकेल्यै²
kā́makelaye / kā́makelye¹ / kā́makelyai²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablative कामकेलेः / कामकेल्याः²
kā́makeleḥ / kā́makelyāḥ²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitive कामकेलेः / कामकेल्याः²
kā́makeleḥ / kā́makelyāḥ²
कामकेल्योः
kā́makelyoḥ
कामकेलीनाम्
kā́makelīnām
Locative कामकेलौ / कामकेल्याम्²
kā́makelau / kā́makelyām²
कामकेल्योः
kā́makelyoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of कामकेलि (kā́makeli)
Singular Dual Plural
Nominative कामकेलि
kā́makeli
कामकेलिनी
kā́makelinī
कामकेली / कामकेलि / कामकेलीनि¹
kā́makelī / kā́makeli / kā́makelīni¹
Vocative कामकेलि / कामकेले
kā́makeli / kā́makele
कामकेलिनी
kā́makelinī
कामकेली / कामकेलि / कामकेलीनि¹
kā́makelī / kā́makeli / kā́makelīni¹
Accusative कामकेलि
kā́makeli
कामकेलिनी
kā́makelinī
कामकेली / कामकेलि / कामकेलीनि¹
kā́makelī / kā́makeli / kā́makelīni¹
Instrumental कामकेलिना / कामकेल्या²
kā́makelinā / kā́makelyā²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dative कामकेलये / कामकेल्ये³
kā́makelaye / kā́makelye³
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablative कामकेलेः / कामकेलिनः¹ / कामकेल्यः³
kā́makeleḥ / kā́makelinaḥ¹ / kā́makelyaḥ³
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitive कामकेलेः / कामकेलिनः¹ / कामकेल्यः³
kā́makeleḥ / kā́makelinaḥ¹ / kā́makelyaḥ³
कामकेलिनोः
kā́makelinoḥ
कामकेलीनाम्
kā́makelīnām
Locative कामकेलिनि
kā́makelini
कामकेलिनोः
kā́makelinoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.