कारयान

Sanskrit

Alternative scripts

Alternative forms

  • कार्यान (kāryāna) without the akāra at the end of कार्

Etymology

This word is formed as a result of adding the Sanskrit word यान (yāna) to English car, which can be written in Sanskrit as कार (kāra), with the akāra or कार् (kār), without the akāra.

Pronunciation

Noun

कारयान (kārayāna) n

  1. (New Sanskrit) car

Declension

Neuter a-stem declension of कारयान (kārayāna)
Singular Dual Plural
Nominative कारयाणम्
kārayāṇam
कारयाणे
kārayāṇe
कारयाणानि / कारयाणा¹
kārayāṇāni / kārayāṇā¹
Vocative कारयाण
kārayāṇa
कारयाणे
kārayāṇe
कारयाणानि / कारयाणा¹
kārayāṇāni / kārayāṇā¹
Accusative कारयाणम्
kārayāṇam
कारयाणे
kārayāṇe
कारयाणानि / कारयाणा¹
kārayāṇāni / kārayāṇā¹
Instrumental कारयाणेन
kārayāṇena
कारयाणाभ्याम्
kārayāṇābhyām
कारयाणैः / कारयाणेभिः¹
kārayāṇaiḥ / kārayāṇebhiḥ¹
Dative कारयाणाय
kārayāṇāya
कारयाणाभ्याम्
kārayāṇābhyām
कारयाणेभ्यः
kārayāṇebhyaḥ
Ablative कारयाणात्
kārayāṇāt
कारयाणाभ्याम्
kārayāṇābhyām
कारयाणेभ्यः
kārayāṇebhyaḥ
Genitive कारयाणस्य
kārayāṇasya
कारयाणयोः
kārayāṇayoḥ
कारयाणानाम्
kārayāṇānām
Locative कारयाणे
kārayāṇe
कारयाणयोः
kārayāṇayoḥ
कारयाणेषु
kārayāṇeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.