काल्पनिक

Hindi

Etymology

Borrowed from Sanskrit काल्पनिक (kālpanika) or compounded from कल्पना (kalpanā, imagination) + -इक (-ik).

Pronunciation

  • (Delhi Hindi) IPA(key): /kɑːl.pə.nɪk/, [käːl̪.pə.n̪ɪk]

Adjective

काल्पनिक (kālpanik)

  1. imaginary
  2. hypothetical, a possibility

Sanskrit

Etymology

From कल्पना (kalpanā) + -इक (-ika).

Pronunciation

Adjective

काल्पनिक (kālpanika)

  1. existing only in fancy, invented, fictitious
  2. artificial, fabricated

Declension

Masculine a-stem declension of काल्पनिक (kālpanika)
Singular Dual Plural
Nominative काल्पनिकः
kālpanikaḥ
काल्पनिकौ
kālpanikau
काल्पनिकाः / काल्पनिकासः¹
kālpanikāḥ / kālpanikāsaḥ¹
Vocative काल्पनिक
kālpanika
काल्पनिकौ
kālpanikau
काल्पनिकाः / काल्पनिकासः¹
kālpanikāḥ / kālpanikāsaḥ¹
Accusative काल्पनिकम्
kālpanikam
काल्पनिकौ
kālpanikau
काल्पनिकान्
kālpanikān
Instrumental काल्पनिकेन
kālpanikena
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकैः / काल्पनिकेभिः¹
kālpanikaiḥ / kālpanikebhiḥ¹
Dative काल्पनिकाय
kālpanikāya
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकेभ्यः
kālpanikebhyaḥ
Ablative काल्पनिकात्
kālpanikāt
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकेभ्यः
kālpanikebhyaḥ
Genitive काल्पनिकस्य
kālpanikasya
काल्पनिकयोः
kālpanikayoḥ
काल्पनिकानाम्
kālpanikānām
Locative काल्पनिके
kālpanike
काल्पनिकयोः
kālpanikayoḥ
काल्पनिकेषु
kālpanikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of काल्पनिकी (kālpanikī)
Singular Dual Plural
Nominative काल्पनिकी
kālpanikī
काल्पनिक्यौ / काल्पनिकी¹
kālpanikyau / kālpanikī¹
काल्पनिक्यः / काल्पनिकीः¹
kālpanikyaḥ / kālpanikīḥ¹
Vocative काल्पनिकि
kālpaniki
काल्पनिक्यौ / काल्पनिकी¹
kālpanikyau / kālpanikī¹
काल्पनिक्यः / काल्पनिकीः¹
kālpanikyaḥ / kālpanikīḥ¹
Accusative काल्पनिकीम्
kālpanikīm
काल्पनिक्यौ / काल्पनिकी¹
kālpanikyau / kālpanikī¹
काल्पनिकीः
kālpanikīḥ
Instrumental काल्पनिक्या
kālpanikyā
काल्पनिकीभ्याम्
kālpanikībhyām
काल्पनिकीभिः
kālpanikībhiḥ
Dative काल्पनिक्यै
kālpanikyai
काल्पनिकीभ्याम्
kālpanikībhyām
काल्पनिकीभ्यः
kālpanikībhyaḥ
Ablative काल्पनिक्याः
kālpanikyāḥ
काल्पनिकीभ्याम्
kālpanikībhyām
काल्पनिकीभ्यः
kālpanikībhyaḥ
Genitive काल्पनिक्याः
kālpanikyāḥ
काल्पनिक्योः
kālpanikyoḥ
काल्पनिकीनाम्
kālpanikīnām
Locative काल्पनिक्याम्
kālpanikyām
काल्पनिक्योः
kālpanikyoḥ
काल्पनिकीषु
kālpanikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of काल्पनिक (kālpanika)
Singular Dual Plural
Nominative काल्पनिकम्
kālpanikam
काल्पनिके
kālpanike
काल्पनिकानि / काल्पनिका¹
kālpanikāni / kālpanikā¹
Vocative काल्पनिक
kālpanika
काल्पनिके
kālpanike
काल्पनिकानि / काल्पनिका¹
kālpanikāni / kālpanikā¹
Accusative काल्पनिकम्
kālpanikam
काल्पनिके
kālpanike
काल्पनिकानि / काल्पनिका¹
kālpanikāni / kālpanikā¹
Instrumental काल्पनिकेन
kālpanikena
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकैः / काल्पनिकेभिः¹
kālpanikaiḥ / kālpanikebhiḥ¹
Dative काल्पनिकाय
kālpanikāya
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकेभ्यः
kālpanikebhyaḥ
Ablative काल्पनिकात्
kālpanikāt
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकेभ्यः
kālpanikebhyaḥ
Genitive काल्पनिकस्य
kālpanikasya
काल्पनिकयोः
kālpanikayoḥ
काल्पनिकानाम्
kālpanikānām
Locative काल्पनिके
kālpanike
काल्पनिकयोः
kālpanikayoḥ
काल्पनिकेषु
kālpanikeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.