कुटुम्ब

Sanskrit

Alternative scripts

Etymology

Compound of कुटि (kuṭi) + *umb, of Dravidian origin.

Pronunciation

Noun

कुटुम्ब (kuṭumba) n

  1. a household, members of a household, family
  2. the care of a family, housekeeping (hence metaphorically care or anxiety about anything)

Declension

Neuter a-stem declension of कुटुम्ब (kuṭumba)
Singular Dual Plural
Nominative कुटुम्बम्
kuṭumbam
कुटुम्बे
kuṭumbe
कुटुम्बानि / कुटुम्बा¹
kuṭumbāni / kuṭumbā¹
Vocative कुटुम्ब
kuṭumba
कुटुम्बे
kuṭumbe
कुटुम्बानि / कुटुम्बा¹
kuṭumbāni / kuṭumbā¹
Accusative कुटुम्बम्
kuṭumbam
कुटुम्बे
kuṭumbe
कुटुम्बानि / कुटुम्बा¹
kuṭumbāni / kuṭumbā¹
Instrumental कुटुम्बेन
kuṭumbena
कुटुम्बाभ्याम्
kuṭumbābhyām
कुटुम्बैः / कुटुम्बेभिः¹
kuṭumbaiḥ / kuṭumbebhiḥ¹
Dative कुटुम्बाय
kuṭumbāya
कुटुम्बाभ्याम्
kuṭumbābhyām
कुटुम्बेभ्यः
kuṭumbebhyaḥ
Ablative कुटुम्बात्
kuṭumbāt
कुटुम्बाभ्याम्
kuṭumbābhyām
कुटुम्बेभ्यः
kuṭumbebhyaḥ
Genitive कुटुम्बस्य
kuṭumbasya
कुटुम्बयोः
kuṭumbayoḥ
कुटुम्बानाम्
kuṭumbānām
Locative कुटुम्बे
kuṭumbe
कुटुम्बयोः
kuṭumbayoḥ
कुटुम्बेषु
kuṭumbeṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀓𑀼𑀟𑀼𑀁𑀩- (kuḍuṃba-)
  • Assamese: কুৰ্মা (kurma)
  • Tatsama:

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.