कुर्कुर

Sanskrit

Alternative scripts

Pronunciation

Noun

कुर्कुर (kurkura) m

  1. dog

Declension

Masculine a-stem declension of कुर्कुर (kurkura)
Singular Dual Plural
Nominative कुर्कुरः
kurkuraḥ
कुर्कुरौ
kurkurau
कुर्कुराः / कुर्कुरासः¹
kurkurāḥ / kurkurāsaḥ¹
Vocative कुर्कुर
kurkura
कुर्कुरौ
kurkurau
कुर्कुराः / कुर्कुरासः¹
kurkurāḥ / kurkurāsaḥ¹
Accusative कुर्कुरम्
kurkuram
कुर्कुरौ
kurkurau
कुर्कुरान्
kurkurān
Instrumental कुर्कुरेण
kurkureṇa
कुर्कुराभ्याम्
kurkurābhyām
कुर्कुरैः / कुर्कुरेभिः¹
kurkuraiḥ / kurkurebhiḥ¹
Dative कुर्कुराय
kurkurāya
कुर्कुराभ्याम्
kurkurābhyām
कुर्कुरेभ्यः
kurkurebhyaḥ
Ablative कुर्कुरात्
kurkurāt
कुर्कुराभ्याम्
kurkurābhyām
कुर्कुरेभ्यः
kurkurebhyaḥ
Genitive कुर्कुरस्य
kurkurasya
कुर्कुरयोः
kurkurayoḥ
कुर्कुराणाम्
kurkurāṇām
Locative कुर्कुरे
kurkure
कुर्कुरयोः
kurkurayoḥ
कुर्कुरेषु
kurkureṣu
Notes
  • ¹Vedic

References

Monier Williams (1899), कुर्कुर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 294. , column 2.

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.