केवल

Hindi

Etymology

Borrowed from Sanskrit केवल (kévala).

Adjective

केवल (keval) (indeclinable, Urdu spelling کیول)

  1. sole
  2. one and only

Adverb

केवल (keval) (Urdu spelling کیول)

  1. only
  2. solely
  3. merely

Synonyms

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *káywalas, from Proto-Indo-Iranian *káywalas, from Proto-Indo-European *kéywelos (alone). Compare Latin *cael, caelebs (single, unmarried).

Pronunciation

Adverb

केवल (kévala)

  1. entirely, wholly, absolutely
  2. but
  3. certainly, decidedly

Adjective

केवल (kévala)

  1. exclusively one’s one
  2. sole, alone, unmingled, excluding others
  3. not connected with anything else, isolated, abstract, absolute
  4. simple, pure, uncompounded, unmingled
  5. entire, whole, all
  6. selfish, envious

Declension

Masculine a-stem declension of केवल (kévala)
Singular Dual Plural
Nominative केवलः
kévalaḥ
केवलौ
kévalau
केवलाः / केवलासः¹
kévalāḥ / kévalāsaḥ¹
Vocative केवल
kévala
केवलौ
kévalau
केवलाः / केवलासः¹
kévalāḥ / kévalāsaḥ¹
Accusative केवलम्
kévalam
केवलौ
kévalau
केवलान्
kévalān
Instrumental केवलेन
kévalena
केवलाभ्याम्
kévalābhyām
केवलैः / केवलेभिः¹
kévalaiḥ / kévalebhiḥ¹
Dative केवलाय
kévalāya
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Ablative केवलात्
kévalāt
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Genitive केवलस्य
kévalasya
केवलयोः
kévalayoḥ
केवलानाम्
kévalānām
Locative केवले
kévale
केवलयोः
kévalayoḥ
केवलेषु
kévaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of केवला (kévalā)
Singular Dual Plural
Nominative केवला
kévalā
केवले
kévale
केवलाः
kévalāḥ
Vocative केवले
kévale
केवले
kévale
केवलाः
kévalāḥ
Accusative केवलाम्
kévalām
केवले
kévale
केवलाः
kévalāḥ
Instrumental केवलया / केवला¹
kévalayā / kévalā¹
केवलाभ्याम्
kévalābhyām
केवलाभिः
kévalābhiḥ
Dative केवलायै
kévalāyai
केवलाभ्याम्
kévalābhyām
केवलाभ्यः
kévalābhyaḥ
Ablative केवलायाः
kévalāyāḥ
केवलाभ्याम्
kévalābhyām
केवलाभ्यः
kévalābhyaḥ
Genitive केवलायाः
kévalāyāḥ
केवलयोः
kévalayoḥ
केवलानाम्
kévalānām
Locative केवलायाम्
kévalāyām
केवलयोः
kévalayoḥ
केवलासु
kévalāsu
Notes
  • ¹Vedic
Neuter a-stem declension of केवल (kévala)
Singular Dual Plural
Nominative केवलम्
kévalam
केवले
kévale
केवलानि / केवला¹
kévalāni / kévalā¹
Vocative केवल
kévala
केवले
kévale
केवलानि / केवला¹
kévalāni / kévalā¹
Accusative केवलम्
kévalam
केवले
kévale
केवलानि / केवला¹
kévalāni / kévalā¹
Instrumental केवलेन
kévalena
केवलाभ्याम्
kévalābhyām
केवलैः / केवलेभिः¹
kévalaiḥ / kévalebhiḥ¹
Dative केवलाय
kévalāya
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Ablative केवलात्
kévalāt
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Genitive केवलस्य
kévalasya
केवलयोः
kévalayoḥ
केवलानाम्
kévalānām
Locative केवले
kévale
केवलयोः
kévalayoḥ
केवलेषु
kévaleṣu
Notes
  • ¹Vedic

Noun

केवल (kévala) m

  1. a dancer, tumbler
  2. name of a prince
  3. name of a locality

Declension

Masculine a-stem declension of केवल (kevala)
Singular Dual Plural
Nominative केवलः
kevalaḥ
केवलौ
kevalau
केवलाः / केवलासः¹
kevalāḥ / kevalāsaḥ¹
Vocative केवल
kevala
केवलौ
kevalau
केवलाः / केवलासः¹
kevalāḥ / kevalāsaḥ¹
Accusative केवलम्
kevalam
केवलौ
kevalau
केवलान्
kevalān
Instrumental केवलेन
kevalena
केवलाभ्याम्
kevalābhyām
केवलैः / केवलेभिः¹
kevalaiḥ / kevalebhiḥ¹
Dative केवलाय
kevalāya
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Ablative केवलात्
kevalāt
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Genitive केवलस्य
kevalasya
केवलयोः
kevalayoḥ
केवलानाम्
kevalānām
Locative केवले
kevale
केवलयोः
kevalayoḥ
केवलेषु
kevaleṣu
Notes
  • ¹Vedic

Noun

केवल (kévala) n

  1. the doctrine of the absolute unity of spirit
  2. the highest possible knowledge
  3. Kerala

Declension

Neuter a-stem declension of केवल (kevala)
Singular Dual Plural
Nominative केवलम्
kevalam
केवले
kevale
केवलानि / केवला¹
kevalāni / kevalā¹
Vocative केवल
kevala
केवले
kevale
केवलानि / केवला¹
kevalāni / kevalā¹
Accusative केवलम्
kevalam
केवले
kevale
केवलानि / केवला¹
kevalāni / kevalā¹
Instrumental केवलेन
kevalena
केवलाभ्याम्
kevalābhyām
केवलैः / केवलेभिः¹
kevalaiḥ / kevalebhiḥ¹
Dative केवलाय
kevalāya
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Ablative केवलात्
kevalāt
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Genitive केवलस्य
kevalasya
केवलयोः
kevalayoḥ
केवलानाम्
kevalānām
Locative केवले
kevale
केवलयोः
kevalayoḥ
केवलेषु
kevaleṣu
Notes
  • ¹Vedic

Descendants

  • Assamese: কেৱল (kewol)
  • Bengali: কেবল (kebol)
  • Old Gujarati: केवलउं (kevalauṃ)
  • Gujarati: કેવળ (kevaḷ)
  • Hindi: केवल (keval)
  • Kannada: ಕೇವಲ (kēvala)
  • Malayalam: കേവലം (kēvalaṃ)
  • Marathi: केवळ (kevaḷ)
  • Punjabi: ਕੇਵਲ (keval)
  • Telugu: కేవలము (kēvalamu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.