क्याकु

Sanskrit

Alternative scripts

Etymology

Unknown; the unusual structure of the term (with rare initial ky-) suggests a substrate borrowing. Compare Nepali च्याउ (cyāu, mushroom).[1]

Pronunciation

Noun

क्याकु (kyāku) n

  1. fungus

Declension

Neuter u-stem declension of क्याकु (kyāku)
Singular Dual Plural
Nominative क्याकु
kyāku
क्याकुनी
kyākunī
क्याकू / क्याकु / क्याकूनि¹
kyākū / kyāku / kyākūni¹
Vocative क्याकु / क्याको
kyāku / kyāko
क्याकुनी
kyākunī
क्याकू / क्याकु / क्याकूनि¹
kyākū / kyāku / kyākūni¹
Accusative क्याकु
kyāku
क्याकुनी
kyākunī
क्याकू / क्याकु / क्याकूनि¹
kyākū / kyāku / kyākūni¹
Instrumental क्याकुना / क्याक्वा²
kyākunā / kyākvā²
क्याकुभ्याम्
kyākubhyām
क्याकुभिः
kyākubhiḥ
Dative क्याकवे / क्याक्वे³
kyākave / kyākve³
क्याकुभ्याम्
kyākubhyām
क्याकुभ्यः
kyākubhyaḥ
Ablative क्याकोः / क्याकुनः¹ / क्याक्वः³
kyākoḥ / kyākunaḥ¹ / kyākvaḥ³
क्याकुभ्याम्
kyākubhyām
क्याकुभ्यः
kyākubhyaḥ
Genitive क्याकोः / क्याकुनः¹ / क्याक्वः³
kyākoḥ / kyākunaḥ¹ / kyākvaḥ³
क्याकुनोः
kyākunoḥ
क्याकूनाम्
kyākūnām
Locative क्याकुनि
kyākuni
क्याकुनोः
kyākunoḥ
क्याकुषु
kyākuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

  1. Mayrhofer, Manfred (1992–2001), “kyāku-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 407

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.