क्रान्ति

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /kɾɑːn.t̪iː/, [kɾä̃ːn̪.t̪iː]

Noun

क्रान्ति (krānti) f

  1. alternative spelling of क्रांति (krānti)

Declension

Sanskrit

Alternative scripts

Etymology

From the root क्रम् (kram, to step, walk, go; to make progress) + -ति (-ti).

Pronunciation

Noun

क्रान्ति (krānti) f (Classical Sanskrit)

  1. going, proceeding, step
  2. overcoming, surpassing
  3. attacking
  4. (astronomy)
    declination of a planet
    ecliptic
  5. (New Sanskrit) revolution

Declension

Feminine i-stem declension of क्रान्ति (krānti)
Singular Dual Plural
Nominative क्रान्तिः
krāntiḥ
क्रान्ती
krāntī
क्रान्तयः
krāntayaḥ
Vocative क्रान्ते
krānte
क्रान्ती
krāntī
क्रान्तयः
krāntayaḥ
Accusative क्रान्तिम्
krāntim
क्रान्ती
krāntī
क्रान्तीः
krāntīḥ
Instrumental क्रान्त्या
krāntyā
क्रान्तिभ्याम्
krāntibhyām
क्रान्तिभिः
krāntibhiḥ
Dative क्रान्तये / क्रान्त्ये¹ / क्रान्त्यै²
krāntaye / krāntye¹ / krāntyai²
क्रान्तिभ्याम्
krāntibhyām
क्रान्तिभ्यः
krāntibhyaḥ
Ablative क्रान्तेः / क्रान्त्याः²
krānteḥ / krāntyāḥ²
क्रान्तिभ्याम्
krāntibhyām
क्रान्तिभ्यः
krāntibhyaḥ
Genitive क्रान्तेः / क्रान्त्याः²
krānteḥ / krāntyāḥ²
क्रान्त्योः
krāntyoḥ
क्रान्तीनाम्
krāntīnām
Locative क्रान्तौ / क्रान्त्याम्²
krāntau / krāntyām²
क्रान्त्योः
krāntyoḥ
क्रान्तिषु
krāntiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.