क्षुद्र

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /kʂʊd̪.ɾᵊ/, [kʃʊd̪.ɾᵊ]

Etymology 1

Learned borrowing from Sanskrit क्षुद्र (kṣudra).

Adjective

क्षुद्र (kṣudra) (indeclinable)

  1. unimportant
  2. minor, minute, small
  3. insubstantial

Etymology 2

Learned borrowing from Sanskrit शूद्र (śūdra).

Noun

क्षुद्र (kṣudra) ?

  1. Alternative form of शूद्र (śūdra).
Declension

This noun needs an inflection-table template.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *kšudrás (minute, tiny; dispersed), from Proto-Indo-European *k⁽ʷ⁾sewd- (to disperse, disintegrate). Cognate with Avestan 𐬑𐬱𐬎𐬛𐬭𐬀 (xšudra, liquid).

Pronunciation

Adjective

क्षुद्र (kṣudrá)

  1. very small, minute, diminutive
  2. little, trifling
  3. mean, low, vile

Declension

Masculine a-stem declension of क्षुद्र (kṣudrá)
Singular Dual Plural
Nominative क्षुद्रः
kṣudráḥ
क्षुद्रौ
kṣudraú
क्षुद्राः / क्षुद्रासः¹
kṣudrā́ḥ / kṣudrā́saḥ¹
Vocative क्षुद्र
kṣúdra
क्षुद्रौ
kṣúdrau
क्षुद्राः / क्षुद्रासः¹
kṣúdrāḥ / kṣúdrāsaḥ¹
Accusative क्षुद्रम्
kṣudrám
क्षुद्रौ
kṣudraú
क्षुद्रान्
kṣudrā́n
Instrumental क्षुद्रेण
kṣudréṇa
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रैः / क्षुद्रेभिः¹
kṣudraíḥ / kṣudrébhiḥ¹
Dative क्षुद्राय
kṣudrā́ya
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Ablative क्षुद्रात्
kṣudrā́t
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Genitive क्षुद्रस्य
kṣudrásya
क्षुद्रयोः
kṣudráyoḥ
क्षुद्राणाम्
kṣudrā́ṇām
Locative क्षुद्रे
kṣudré
क्षुद्रयोः
kṣudráyoḥ
क्षुद्रेषु
kṣudréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुद्रा (kṣudrā́)
Singular Dual Plural
Nominative क्षुद्रा
kṣudrā́
क्षुद्रे
kṣudré
क्षुद्राः
kṣudrā́ḥ
Vocative क्षुद्रे
kṣúdre
क्षुद्रे
kṣúdre
क्षुद्राः
kṣúdrāḥ
Accusative क्षुद्राम्
kṣudrā́m
क्षुद्रे
kṣudré
क्षुद्राः
kṣudrā́ḥ
Instrumental क्षुद्रया / क्षुद्रा¹
kṣudráyā / kṣudrā́¹
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्राभिः
kṣudrā́bhiḥ
Dative क्षुद्रायै
kṣudrā́yai
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्राभ्यः
kṣudrā́bhyaḥ
Ablative क्षुद्रायाः
kṣudrā́yāḥ
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्राभ्यः
kṣudrā́bhyaḥ
Genitive क्षुद्रायाः
kṣudrā́yāḥ
क्षुद्रयोः
kṣudráyoḥ
क्षुद्राणाम्
kṣudrā́ṇām
Locative क्षुद्रायाम्
kṣudrā́yām
क्षुद्रयोः
kṣudráyoḥ
क्षुद्रासु
kṣudrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of क्षुद्र (kṣudrá)
Singular Dual Plural
Nominative क्षुद्रम्
kṣudrám
क्षुद्रे
kṣudré
क्षुद्राणि / क्षुद्रा¹
kṣudrā́ṇi / kṣudrā́¹
Vocative क्षुद्र
kṣúdra
क्षुद्रे
kṣúdre
क्षुद्राणि / क्षुद्रा¹
kṣúdrāṇi / kṣúdrā¹
Accusative क्षुद्रम्
kṣudrám
क्षुद्रे
kṣudré
क्षुद्राणि / क्षुद्रा¹
kṣudrā́ṇi / kṣudrā́¹
Instrumental क्षुद्रेण
kṣudréṇa
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रैः / क्षुद्रेभिः¹
kṣudraíḥ / kṣudrébhiḥ¹
Dative क्षुद्राय
kṣudrā́ya
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Ablative क्षुद्रात्
kṣudrā́t
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Genitive क्षुद्रस्य
kṣudrásya
क्षुद्रयोः
kṣudráyoḥ
क्षुद्राणाम्
kṣudrā́ṇām
Locative क्षुद्रे
kṣudré
क्षुद्रयोः
kṣudráyoḥ
क्षुद्रेषु
kṣudréṣu
Notes
  • ¹Vedic

Derived terms

  • *क्षुद्ल (kṣudla)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.