गच्छति

Pali

Alternative forms

Verb

गच्छति (root gam, first conjugation)

  1. Devanagari script form of gacchati
    • 2017 July 19, Rajan, Vinodh; Mitchell, Ben; Jansche, Martin; Brawer, Sascha, “Proposal to Encode Lao Characters for Pali (revised)”, in Unicode (PDF), page 2:
      बुद्धं सरणं गच्छामि
      buddhaṃ saraṇaṃ ɡacchāmi
      I go to the Buddha as a refuge.

Conjugation

  • Present active participle: गच्छन्त् (gacchant), which see for forms and usage
  • Present middle participle: गच्छमान (gacchamāna), which see for forms and usage
  • Past participle: गत (gata), which see for forms and usage

Adjective

गच्छति

  1. Devanagari script form of gacchati, which is masculine/neuter locative singular of गच्छन्त् (gacchant), present participle of the verb above

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *gaśćáti, from Proto-Indo-Iranian *gasćáti, from Proto-Indo-European *gʷm̥sḱéti, a present tense formation of the root *gʷem-. Cognate with Ancient Greek βᾰ́σκω (báskō). For different formations, see the etymology of the root.

Pronunciation

  • (Vedic) IPA(key): /ɡɐ́t.t͡ɕʰɐ.ti/, [ɡɐ́t̚.t͡ɕʰɐ.ti]
  • (Classical) IPA(key): /ˈɡɐt̪.t͡ɕʰɐ.t̪i/, [ˈɡɐt̪̚.t͡ɕʰɐ.t̪i]

Verb

गच्छति (gacchati) (root गम्, class 1, type P, present)

  1. to go, move, go away, set out, come
    • c. 400 BCE, Bhagavad Gītā 6.37
      अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति
      aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati.
      If he hasn't attained perfection in yoga, Krishna, on what path does he go?
  2. to go to or towards, approach
  3. to go or pass (time)
  4. to fall to the share of
  5. to go against with hostile intentions, attack
  6. to decease, die
  7. to approach carnally, have sexual intercourse with
  8. to go to any state or condition, undergo, partake of, participate in, receive, obtain

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: गन्तुम् (gántum)
Undeclinable
Infinitive गन्तुम्
gántum
Gerund गत्वा
gatvā́
Participles
Masculine/Neuter Gerundive गम्य / गन्तव्य / गमनीय
gámya / gantavya / gamanīya
Feminine Gerundive गम्या / गन्तव्या / गमनीया
gámyā / gantavyā / gamanīyā
Masculine/Neuter Past Passive Participle गत
gatá
Feminine Past Passive Participle गता
gatā́
Masculine/Neuter Past Active Participle गतवत्
gatávat
Feminine Past Active Participle गतवती
gatávatī
Present: गच्छति (gácchati), गच्छते (gácchate), गम्यते (gamyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third गच्छति
gácchati
गच्छतः
gácchataḥ
गच्छन्ति
gácchanti
गच्छते
gácchate
गच्छेते
gácchete
गच्छन्ते
gácchante
गम्यते
gamyáte
गम्येते
gamyéte
गम्यन्ते
gamyánte
Second गच्छसि
gácchasi
गच्छथः
gácchathaḥ
गच्छथ
gácchatha
गच्छसे
gácchase
गच्छेथे
gácchethe
गच्छध्वे
gácchadhve
गम्यसे
gamyáse
गम्येथे
gamyéthe
गम्यध्वे
gamyádhve
First गच्छामि
gácchāmi
गच्छावः
gácchāvaḥ
गच्छामः
gácchāmaḥ
गच्छे
gácche
गच्छावहे
gácchāvahe
गच्छामहे
gácchāmahe
गम्ये
gamyé
गम्यावहे
gamyā́vahe
गम्यामहे
gamyā́mahe
Imperative
Third गच्छतु / गच्छतात्
gácchatu / gácchatāt
गच्छताम्
gácchatām
गच्छन्तु
gácchantu
गच्छताम्
gácchatām
गच्छेताम्
gácchetām
गच्छन्तम्
gácchantam
गम्यताम्
gamyátām
गम्येताम्
gamyétām
गम्यन्तम्
gamyántam
Second गच्छ / गच्छतात्
gáccha / gácchatāt
गच्छतम्
gácchatam
गच्छत
gácchata
गच्छस्व
gácchasva
गच्छेथाम्
gácchethām
गच्छध्वम्
gácchadhvam
गम्यस्व
gamyásva
गम्येथाम्
gamyéthām
गम्यध्वम्
gamyádhvam
First गच्छानि
gácchāni
गच्छाव
gácchāva
गच्छाम
gácchāma
गच्छै
gácchai
गच्छावहै
gácchāvahai
गच्छामहै
gácchāmahai
गम्यै
gamyaí
गम्यावहै
gamyā́vahai
गम्यामहै
gamyā́mahai
Optative/Potential
Third गच्छेत्
gácchet
गच्छेताम्
gácchetām
गच्छेयुः
gáccheyuḥ
गच्छेत
gáccheta
गच्छेयाताम्
gáccheyātām
गच्छेरन्
gáccheran
गम्येत
gamyéta
गम्येयाताम्
gamyéyātām
गम्येरन्
gamyéran
Second गच्छेः
gáccheḥ
गच्छेतम्
gácchetam
गच्छेत
gáccheta
गच्छेथाः
gácchethāḥ
गच्छेयाथाम्
gáccheyāthām
गच्छेध्वम्
gácchedhvam
गम्येथाः
gamyéthāḥ
गम्येयाथाम्
gamyéyāthām
गम्येध्वम्
gamyédhvam
First गच्छेयम्
gáccheyam
गच्छेव
gáccheva
गच्छेमः
gácchemaḥ
गच्छेय
gáccheya
गच्छेवहि
gácchevahi
गच्छेमहि
gácchemahi
गम्येय
gamyéya
गम्येवहि
gamyévahi
गम्येमहि
gamyémahi
Participles
गच्छत्
gácchat
गच्छमान
gácchamāna
गम्यमान
gamyámāna
Imperfect: अगच्छत् (ágacchat), अगच्छत (ágacchata), अगम्यत (ágamyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अगच्छत्
ágacchat
अगच्छताम्
ágacchatām
अगच्छन्
ágacchan
अगच्छत
ágacchata
अगच्छेताम्
ágacchetām
अगच्छन्त
ágacchanta
अगम्यत
ágamyata
अगम्येताम्
ágamyetām
अगम्यन्त
ágamyanta
Second अगच्छः
ágacchaḥ
अगच्छतम्
ágacchatam
अगच्छत
ágacchata
अगच्छथाः
ágacchathāḥ
अगच्छेथाम्
ágacchethām
अगच्छध्वम्
ágacchadhvam
अगम्यथाः
ágamyathāḥ
अगम्येथाम्
ágamyethām
अगम्यध्वम्
ágamyadhvam
First अगच्छम्
ágaccham
अगच्छाव
ágacchāva
अगच्छाम
ágacchāma
अगच्छे
ágacche
अगच्छावहि
ágacchāvahi
अगच्छामहि
ágacchāmahi
अगम्ये
ágamye
अगम्यावहि
ágamyāvahi
अगम्यामहि
ágamyāmahi
Future: गंस्यति (gaṃsyáti), गंस्यते (gaṃsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third गंस्यति
gaṃsyáti
गंस्यतः
gaṃsyátaḥ
गंस्यन्ति
gaṃsyánti
गंस्यते
gaṃsyáte
गंस्येते
gaṃsyéte
गंस्यन्ते
gaṃsyánte
Second गंस्यसि
gaṃsyási
गंस्यथः
gaṃsyáthaḥ
गंस्यथ
gaṃsyátha
गंस्यसे
gaṃsyáse
गंस्येथे
gaṃsyéthe
गंस्यध्वे
gaṃsyádhve
First गंस्यामि
gaṃsyā́mi
गंस्यावः
gaṃsyā́vaḥ
गंस्यामः
gaṃsyā́maḥ
गंस्ये
gaṃsyé
गंस्यावहे
gaṃsyā́vahe
गंस्यामहे
gaṃsyā́mahe
Periphrastic Indicative
Third गंता
gaṃtā́
गंतारौ
gaṃtā́rau
गंतारः
gaṃtā́raḥ
गंता
gaṃtā́
गंतारौ
gaṃtā́rau
गंतारः
gaṃtā́raḥ
Second गंतासि
gaṃtā́si
गंतास्थः
gaṃtā́sthaḥ
गंतास्थ
gaṃtā́stha
गंतासे
gaṃtā́se
गंतासाथे
gaṃtā́sāthe
गंताध्वे
gaṃtā́dhve
First गंतास्मि
gaṃtā́smi
गंतास्वः
gaṃtā́svaḥ
गंतास्मः
gaṃtā́smaḥ
गंताहे
gaṃtā́he
गंतास्वहे
gaṃtā́svahe
गंतास्महे
gaṃtā́smahe
Participles
गंस्यत्
gaṃsyát
गंस्यान
gaṃsyā́na
Conditional: अगंस्यत् (ágaṃsyat), अगंस्यत (ágaṃsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगंस्यत्
ágaṃsyat
अगंस्यताम्
ágaṃsyatām
अगंस्यन्
ágaṃsyan
अगंस्यत
ágaṃsyata
अगंस्येताम्
ágaṃsyetām
अगंस्यन्त
ágaṃsyanta
Second अगंस्यः
ágaṃsyaḥ
अगंस्यतम्
ágaṃsyatam
अगंस्यत
ágaṃsyata
अगंस्यथाः
ágaṃsyathāḥ
अगंस्येथाम्
ágaṃsyethām
अगंस्यध्वम्
ágaṃsyadhvam
First अगंस्यम्
ágaṃsyam
अगंस्याव
ágaṃsyāva
अगंस्याम
ágaṃsyāma
अगंस्ये
ágaṃsye
अगंस्यावहि
ágaṃsyāvahi
अगंस्यामहि
ágaṃsyāmahi
Aorist: अगमत् (ágamat), अगंस्त (ágaṃsta) or अगस्त (ágasta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगमत्
ágamat
अगमताम्
ágamatām
अगमन्
ágaman
अगंस्त / अगस्त
ágaṃsta / ágasta
अगंसाताम् / अगसाताम्
ágaṃsātām / ágasātām
अगंसत / अगसत
ágaṃsata / ágasata
Second अगमः
ágamaḥ
अगमतम्
ágamatam
अगमत
ágamata
अगंस्थाः / अगस्थाः
ágaṃsthāḥ / ágasthāḥ
अगंसाथाम् / अगसाथाम्
ágaṃsāthām / ágasāthām
अगंध्वम् / अगध्वम्
ágaṃdhvam / ágadhvam
First अगमम्
ágamam
अगमाव
ágamāva
अगमाम
ágamāma
अगंसि / अगसि
ágaṃsi / ágasi
अगंस्वहि / अगस्वहि
ágaṃsvahi / ágasvahi
अगंस्महि / अगस्महि
ágaṃsmahi / ágasmahi
Benedictive/Precative: गम्यात् (gamyā́t), गंसीष्ट (gaṃsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third गम्यात्
gamyā́t
गम्यास्ताम्
gamyā́stām
गम्यासुः
gamyā́suḥ
गंसीष्ट
gaṃsīṣṭá
गंसीयास्ताम्
gaṃsīyā́stām
गंसीरन्
gaṃsīrán
Second गम्याः
gamyā́ḥ
गम्यास्तम्
gamyā́stam
गम्यास्त
gamyā́sta
गंसीष्ठाः
gaṃsīṣṭhā́ḥ
गंसीयास्थाम्
gaṃsīyā́sthām
गंसीध्वम्
gaṃsīdhvám
First गम्यासम्
gamyā́sam
गम्यास्व
gamyā́sva
गम्यास्म
gamyā́sma
गंसीय
gaṃsīyá
गंसीवहि
gaṃsīváhi
गंसीमहि
gaṃsīmáhi
Perfect: जगाम (jagā́ma), जग्मे (jagmé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third जगाम
jagā́ma
जग्मतुः
jagmátuḥ
जग्मुः
jagmúḥ
जग्मे
jagmé
जग्माते
jagmā́te
जग्मिरे
jagmiré
Second जगमिथ
jagámitha
जग्मथुः
jagmáthuḥ
जग्म
jagmá
जग्मिषे
jagmiṣé
जग्माथे
jagmā́the
जग्मिध्वे
jagmidhvé
First जगम
jagáma
जग्मिव
jagmivá
जग्मिम
jagmimá
जग्मे
jagmé
जग्मिवहे
jagmiváhe
जग्मिमाहे
jagmimā́he
Participles
जग्मिवांस्
jagmivā́ṃs
जग्मान
jagmāná

Derived terms

Descendants

  • Pali: gacchati
  • Prakrit: 𑀕𑀘𑁆𑀙𑀇 (gacchaï)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.