गुल्फ

Hindi

Etymology

From Sanskrit गुल्फ (gulphá).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɡʊlpʰ/, [ɡʊl̪pʰ]

Noun

गुल्फ (gulph) m

  1. ankle

Declension

References

  • Caturvedi, Mahendra; Bhola Nath Tiwari (1970), गुल्फ”, in A practical Hindi-English dictionary, Delhi: National Publishing House

Sanskrit

Alternative scripts

Pronunciation

Noun

गुल्फ (gulphá) m

  1. ankle

Declension

Masculine a-stem declension of गुल्फ (gulphá)
Singular Dual Plural
Nominative गुल्फः
gulpháḥ
गुल्फौ
gulphaú
गुल्फाः / गुल्फासः¹
gulphā́ḥ / gulphā́saḥ¹
Vocative गुल्फ
gúlpha
गुल्फौ
gúlphau
गुल्फाः / गुल्फासः¹
gúlphāḥ / gúlphāsaḥ¹
Accusative गुल्फम्
gulphám
गुल्फौ
gulphaú
गुल्फान्
gulphā́n
Instrumental गुल्फेन
gulphéna
गुल्फाभ्याम्
gulphā́bhyām
गुल्फैः / गुल्फेभिः¹
gulphaíḥ / gulphébhiḥ¹
Dative गुल्फाय
gulphā́ya
गुल्फाभ्याम्
gulphā́bhyām
गुल्फेभ्यः
gulphébhyaḥ
Ablative गुल्फात्
gulphā́t
गुल्फाभ्याम्
gulphā́bhyām
गुल्फेभ्यः
gulphébhyaḥ
Genitive गुल्फस्य
gulphásya
गुल्फयोः
gulpháyoḥ
गुल्फानाम्
gulphā́nām
Locative गुल्फे
gulphé
गुल्फयोः
gulpháyoḥ
गुल्फेषु
gulphéṣu
Notes
  • ¹Vedic

Synonyms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.