गुल्म

Sanskrit

Pronunciation

Noun

गुल्म (gúlma) m

  1. a cluster or clump of trees, thicket, bush, shrub
  2. a troop or guard of soldiers, body of troops, division of an army (consisting of 45 foot, 27 horse, 9 chariots, and 9 elephants ;or of 135 foot, 81 horse, 27 chariots, and 27 elephants
  3. a fort, entrenchment
  4. disciplining an army
  5. a chronic enlargement of the spleen or any glandular enlargement in the abdomen (as that of the mesenteric gland etc.)
  6. the spleen
  7. "a wharf or stairs"

Declension

Masculine a-stem declension of गुल्म (gúlma)
Singular Dual Plural
Nominative गुल्मः
gúlmaḥ
गुल्मौ
gúlmau
गुल्माः / गुल्मासः¹
gúlmāḥ / gúlmāsaḥ¹
Vocative गुल्म
gúlma
गुल्मौ
gúlmau
गुल्माः / गुल्मासः¹
gúlmāḥ / gúlmāsaḥ¹
Accusative गुल्मम्
gúlmam
गुल्मौ
gúlmau
गुल्मान्
gúlmān
Instrumental गुल्मेन
gúlmena
गुल्माभ्याम्
gúlmābhyām
गुल्मैः / गुल्मेभिः¹
gúlmaiḥ / gúlmebhiḥ¹
Dative गुल्माय
gúlmāya
गुल्माभ्याम्
gúlmābhyām
गुल्मेभ्यः
gúlmebhyaḥ
Ablative गुल्मात्
gúlmāt
गुल्माभ्याम्
gúlmābhyām
गुल्मेभ्यः
gúlmebhyaḥ
Genitive गुल्मस्य
gúlmasya
गुल्मयोः
gúlmayoḥ
गुल्मानाम्
gúlmānām
Locative गुल्मे
gúlme
गुल्मयोः
gúlmayoḥ
गुल्मेषु
gúlmeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of गुल्म (gúlma)
Singular Dual Plural
Nominative गुल्मम्
gúlmam
गुल्मे
gúlme
गुल्मानि / गुल्मा¹
gúlmāni / gúlmā¹
Vocative गुल्म
gúlma
गुल्मे
gúlme
गुल्मानि / गुल्मा¹
gúlmāni / gúlmā¹
Accusative गुल्मम्
gúlmam
गुल्मे
gúlme
गुल्मानि / गुल्मा¹
gúlmāni / gúlmā¹
Instrumental गुल्मेन
gúlmena
गुल्माभ्याम्
gúlmābhyām
गुल्मैः / गुल्मेभिः¹
gúlmaiḥ / gúlmebhiḥ¹
Dative गुल्माय
gúlmāya
गुल्माभ्याम्
gúlmābhyām
गुल्मेभ्यः
gúlmebhyaḥ
Ablative गुल्मात्
gúlmāt
गुल्माभ्याम्
gúlmābhyām
गुल्मेभ्यः
gúlmebhyaḥ
Genitive गुल्मस्य
gúlmasya
गुल्मयोः
gúlmayoḥ
गुल्मानाम्
gúlmānām
Locative गुल्मे
gúlme
गुल्मयोः
gúlmayoḥ
गुल्मेषु
gúlmeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.