ग्रन्थि

Sanskrit

Alternative scripts

Etymology

Related to ग्रथ्नाति (grathnāti, to tie, string together).

Pronunciation

Noun

ग्रन्थि (granthí) m

  1. knot

Declension

Masculine i-stem declension of ग्रन्थि (granthí)
Singular Dual Plural
Nominative ग्रन्थिः
granthíḥ
ग्रन्थी
granthī́
ग्रन्थयः
grantháyaḥ
Vocative ग्रन्थे
gránthe
ग्रन्थी
gránthī
ग्रन्थयः
gránthayaḥ
Accusative ग्रन्थिम्
granthím
ग्रन्थी
granthī́
ग्रन्थीन्
granthī́n
Instrumental ग्रन्थिना / ग्रन्थ्या¹
granthínā / granthyā̀¹
ग्रन्थिभ्याम्
granthíbhyām
ग्रन्थिभिः
granthíbhiḥ
Dative ग्रन्थये / ग्रन्थ्ये²
grantháye / granthyè²
ग्रन्थिभ्याम्
granthíbhyām
ग्रन्थिभ्यः
granthíbhyaḥ
Ablative ग्रन्थेः / ग्रन्थ्यः²
granthéḥ / granthyàḥ²
ग्रन्थिभ्याम्
granthíbhyām
ग्रन्थिभ्यः
granthíbhyaḥ
Genitive ग्रन्थेः / ग्रन्थ्यः²
granthéḥ / granthyàḥ²
ग्रन्थ्योः
granthyóḥ
ग्रन्थीनाम्
granthīnā́m
Locative ग्रन्थौ
granthaú
ग्रन्थ्योः
granthyóḥ
ग्रन्थिषु
granthíṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

  • Helu:
    • Sinhalese: ගැටය (gæṭaya)
  • Magadhi Prakrit:
  • Maharastri Prakrit: 𑀕𑀁𑀞𑀺 (gaṃṭhi)
  • Paisaci Prakrit:
    • Punjabi: ਗੰਢ (gaṇḍha, knot), ਗੱਠ (gaṭṭha, fastening or tumor, cyst)
  • Pali: gaṇṭhi
  • Sauraseni Prakrit: 𑀕𑀁𑀞𑀺 (gaṃṭhi)
    • Gurjar Apabhramsa:
    • Sauraseni Apabhramsa:
      • Hindustani:
        Hindi: गाँठ (gā̃ṭh)
        Urdu: گانٹھ (gā̃ṭh)
  • Assamese: গ্ৰন্থি (gronthi)
  • Hindi: ग्रंथि (granthi)
  • Khmer: គ្រន្ថី (krŭənthəy)
  • Malayalam: ഗ്രന്ഥി (granthi)
  • Tamil: கிரந்தி (kiranti)
  • Telugu: గ్రంథి (granthi)

References

    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.