घन

Hindi

Etymology

Borrowed from Sanskrit घन (ghana).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɡʱən/, [ɡʱə̃n̪]

Noun

घन (ghan) m

  1. cube (polyhedron)
  2. (mathematics) cube (mathematical operation)
    घन करनाghan karnāto cube
    घन मीटरghan mīṭarcubic meter
  3. hammer

Declension

Adjective

घन (ghan) (indeclinable)

  1. Synonym of घना (ghanā, dense, thick)

Derived terms

  • घनमूल (ghanmūl, cube root)

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-European *gʷʰón-o-s, from *gʷʰen- (to strike, slay). Cognate with Ancient Greek φόνος (phónos, murder, slaughter).

Noun

घन (ghaná) m

  1. a killer, striker, destroyer
  2. slaying
  3. an iron club or a mace; a weapon shaped like a hammer
Declension
Masculine a-stem declension of घन (ghaná)
Singular Dual Plural
Nominative घनः
ghanáḥ
घनौ
ghanaú
घनाः / घनासः¹
ghanā́ḥ / ghanā́saḥ¹
Vocative घन
ghána
घनौ
ghánau
घनाः / घनासः¹
ghánāḥ / ghánāsaḥ¹
Accusative घनम्
ghanám
घनौ
ghanaú
घनान्
ghanā́n
Instrumental घनेन
ghanéna
घनाभ्याम्
ghanā́bhyām
घनैः / घनेभिः¹
ghanaíḥ / ghanébhiḥ¹
Dative घनाय
ghanā́ya
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Ablative घनात्
ghanā́t
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Genitive घनस्य
ghanásya
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घने
ghané
घनयोः
ghanáyoḥ
घनेषु
ghanéṣu
Notes
  • ¹Vedic
Descendants
  • Maharastri Prakrit: 𑀖𑀡 (ghaṇa)
  • Pali: ghana

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective

घन (ghaná)

  1. compact, dense, solid, hard
  2. viscid, thick
Declension
Masculine a-stem declension of घन (ghaná)
Singular Dual Plural
Nominative घनः
ghanáḥ
घनौ
ghanaú
घनाः / घनासः¹
ghanā́ḥ / ghanā́saḥ¹
Vocative घन
ghána
घनौ
ghánau
घनाः / घनासः¹
ghánāḥ / ghánāsaḥ¹
Accusative घनम्
ghanám
घनौ
ghanaú
घनान्
ghanā́n
Instrumental घनेन
ghanéna
घनाभ्याम्
ghanā́bhyām
घनैः / घनेभिः¹
ghanaíḥ / ghanébhiḥ¹
Dative घनाय
ghanā́ya
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Ablative घनात्
ghanā́t
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Genitive घनस्य
ghanásya
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घने
ghané
घनयोः
ghanáyoḥ
घनेषु
ghanéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of घना (ghanā́)
Singular Dual Plural
Nominative घना
ghanā́
घने
ghané
घनाः
ghanā́ḥ
Vocative घने
gháne
घने
gháne
घनाः
ghánāḥ
Accusative घनाम्
ghanā́m
घने
ghané
घनाः
ghanā́ḥ
Instrumental घनया / घना¹
ghanáyā / ghanā́¹
घनाभ्याम्
ghanā́bhyām
घनाभिः
ghanā́bhiḥ
Dative घनायै
ghanā́yai
घनाभ्याम्
ghanā́bhyām
घनाभ्यः
ghanā́bhyaḥ
Ablative घनायाः
ghanā́yāḥ
घनाभ्याम्
ghanā́bhyām
घनाभ्यः
ghanā́bhyaḥ
Genitive घनायाः
ghanā́yāḥ
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घनायाम्
ghanā́yām
घनयोः
ghanáyoḥ
घनासु
ghanā́su
Notes
  • ¹Vedic
Neuter a-stem declension of घन (ghaná)
Singular Dual Plural
Nominative घनम्
ghanám
घने
ghané
घनानि / घना¹
ghanā́ni / ghanā́¹
Vocative घन
ghána
घने
gháne
घनानि / घना¹
ghánāni / ghánā¹
Accusative घनम्
ghanám
घने
ghané
घनानि / घना¹
ghanā́ni / ghanā́¹
Instrumental घनेन
ghanéna
घनाभ्याम्
ghanā́bhyām
घनैः / घनेभिः¹
ghanaíḥ / ghanébhiḥ¹
Dative घनाय
ghanā́ya
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Ablative घनात्
ghanā́t
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Genitive घनस्य
ghanásya
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घने
ghané
घनयोः
ghanáyoḥ
घनेषु
ghanéṣu
Notes
  • ¹Vedic

Noun

घन (ghaná) m

  1. any compact mass or substance
Declension
Masculine a-stem declension of घन (ghaná)
Singular Dual Plural
Nominative घनः
ghanáḥ
घनौ
ghanaú
घनाः / घनासः¹
ghanā́ḥ / ghanā́saḥ¹
Vocative घन
ghána
घनौ
ghánau
घनाः / घनासः¹
ghánāḥ / ghánāsaḥ¹
Accusative घनम्
ghanám
घनौ
ghanaú
घनान्
ghanā́n
Instrumental घनेन
ghanéna
घनाभ्याम्
ghanā́bhyām
घनैः / घनेभिः¹
ghanaíḥ / ghanébhiḥ¹
Dative घनाय
ghanā́ya
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Ablative घनात्
ghanā́t
घनाभ्याम्
ghanā́bhyām
घनेभ्यः
ghanébhyaḥ
Genitive घनस्य
ghanásya
घनयोः
ghanáyoḥ
घनानाम्
ghanā́nām
Locative घने
ghané
घनयोः
ghanáyoḥ
घनेषु
ghanéṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.