घृणोति
Sanskrit
Alternative forms
- जिघर्ति (jigharti)
- घरति (gharati)
Etymology
From Proto-Indo-Aryan *gʰr̥náwti, from Proto-Indo-Iranian *gʰr̥náwti, from Proto-Indo-European *gʷʰr̥-néw-ti, from *gʷʰer- (“warm, hot”). The Sanskrit root is घृ (ghṛ, “to shine, burn”).
Verb
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: घर्तुम् (ghártum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | घर्तुम् ghártum | ||
Gerund | घृत्वा ghṛtvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | घर्य / घर्तव्य / घरणीय ghárya / ghartavya / gharaṇīya | ||
Feminine Gerundive | घर्या / घर्तव्या / घरणीया gháryā / ghartavyā / gharaṇīyā | ||
Masculine/Neuter Past Passive Participle | घृत ghṛtá | ||
Feminine Past Passive Participle | घृता ghṛtā́ | ||
Masculine/Neuter Past Active Participle | घृतवत् ghṛtávat | ||
Feminine Past Active Participle | घृतवती ghṛtávatī | ||
Present: घृणोति (ghṛṇóti), घृणुते (ghṛṇuté), घ्रियते (ghriyáte) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | घृणोति ghṛṇóti |
घृणुतः ghṛṇutáḥ |
घृण्वन्ति ghṛṇvánti |
घृणुते ghṛṇuté |
घृण्वाते ghṛṇvā́te |
घृण्वते ghṛṇváte |
घ्रियते ghriyáte |
घ्रियेते ghriyéte |
घ्रियन्ते ghriyánte |
Second | घृणोषि ghṛṇóṣi |
घृणुथः ghṛṇutháḥ |
घृणुथ ghṛṇuthá |
घृणुषे ghṛṇuṣé |
घृण्वाथे ghṛṇvā́the |
घृणुध्वे ghṛṇudhvé |
घ्रियसे ghriyáse |
घ्रियेथे ghriyéthe |
घ्रियध्वे ghriyádhve |
First | घृणोमि ghṛṇómi |
घृणुवः ghṛṇuváḥ |
घृणुमः ghṛṇumáḥ |
घृण्वे ghṛṇvé |
घृणुवहे ghṛṇuváhe |
घृणुमहे ghṛṇumáhe |
घ्रिये ghriyé |
घ्रियावहे ghriyā́vahe |
घ्रियामहे ghriyā́mahe |
Imperative | |||||||||
Third | घृणुतु / घृणुतात् ghṛṇutú / ghṛṇutā́t |
घृणुताम् ghṛṇutā́m |
घृण्वन्तु ghṛṇvántu |
घृणुताम् ghṛṇutā́m |
घृण्वाताम् ghṛṇvā́tām |
घृण्वताम् ghṛṇvátām |
घ्रियताम् ghriyátām |
घ्रियेताम् ghriyétām |
घ्रियन्तम् ghriyántam |
Second | घृणुधि / घृणुतात् ghṛṇudhí / ghṛṇutā́t |
घृणुतम् ghṛṇutám |
घृणुत ghṛṇutá |
घृणुष्व ghṛṇuṣvá |
घृण्वाथाम् ghṛṇvā́thām |
घृणुध्वम् ghṛṇudhvám |
घ्रियस्व ghriyásva |
घ्रियेथाम् ghriyéthām |
घ्रियध्वम् ghriyádhvam |
First | घृणवानि ghṛṇávāni |
घृणवाव ghṛṇávāva |
घृणवाम ghṛṇávāma |
घृणवै ghṛṇávai |
घृणवावहै ghṛṇávāvahai |
घृणवामहै ghṛṇávāmahai |
घ्रियै ghriyaí |
घ्रियावहै ghriyā́vahai |
घ्रियामहै ghriyā́mahai |
Optative/Potential | |||||||||
Third | घृणुयात् ghṛṇuyā́t |
घृणुयाताम् ghṛṇuyā́tām |
घृणुयुः ghṛṇuyúḥ |
घृण्वीत ghṛṇvītá |
घृण्वीयाताम् ghṛṇvīyā́tām |
घृण्वीरन् ghṛṇvīrán |
घ्रियेत ghriyéta |
घ्रियेयाताम् ghriyéyātām |
घ्रियेरन् ghriyéran |
Second | घृणुयाः ghṛṇuyā́ḥ |
घृणुयातम् ghṛṇuyā́tam |
घृणुयात ghṛṇuyā́ta |
घृण्वीथाः ghṛṇvīthā́ḥ |
घृण्वीयाथाम् ghṛṇvīyā́thām |
घृण्वीध्वम् ghṛṇvīdhvám |
घ्रियेथाः ghriyéthāḥ |
घ्रियेयाथाम् ghriyéyāthām |
घ्रियेध्वम् ghriyédhvam |
First | घृणुयाम् ghṛṇuyā́m |
घृणुयाव ghṛṇuyā́va |
घृणुयाम ghṛṇuyā́ma |
घृण्वीय ghṛṇvīyá |
घृण्वीवहि ghṛṇvīváhi |
घृण्वीमहि ghṛṇvīmáhi |
घ्रियेय ghriyéya |
घ्रियेवहि ghriyévahi |
घ्रियेमहि ghriyémahi |
Participles | |||||||||
घृण्वत् ghṛṇvát |
घृण्वान ghṛṇvā́na |
घ्रियमाण ghriyámāṇa |
Imperfect: अघृनोत् (ághṛnot), अघृणुत (ághṛṇuta), अघ्रियत (ághriyata) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | अघृनोत् ághṛnot |
अघृणुताम् ághṛṇutām |
अघृण्वन् ághṛṇvan |
अघृणुत ághṛṇuta |
अघृण्वाताम् ághṛṇvātām |
अघृण्वताम् ághṛṇvatām |
अघ्रियत ághriyata |
अघ्रियेताम् ághriyetām |
अघ्रियन्त ághriyanta |
Second | अघृनोः ághṛnoḥ |
अघृणुतम् ághṛṇutam |
अघृणुत ághṛṇuta |
अघृणुथाः ághṛṇuthāḥ |
अघृण्वाथाम् ághṛṇvāthām |
अघृणुध्वम् ághṛṇudhvam |
अघ्रियथाः ághriyathāḥ |
अघ्रियेथाम् ághriyethām |
अघ्रियध्वम् ághriyadhvam |
First | अघृनवम् ághṛnavam |
अघृणुव ághṛṇuva |
अघृणुम ághṛṇuma |
अघृण्वि ághṛṇvi |
अघृणुवहि ághṛṇuvahi |
अघृणुमहि ághṛṇumahi |
अघ्रिये ághriye |
अघ्रियावहि ághriyāvahi |
अघ्रियामहि ághriyāmahi |
Future: घरिष्यति (ghariṣyáti), घरिष्यते (ghariṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Simple Indicative | ||||||
Third | घरिष्यति ghariṣyáti |
घरिष्यतः ghariṣyátaḥ |
घरिष्यन्ति ghariṣyánti |
घरिष्यते ghariṣyáte |
घरिष्येते ghariṣyéte |
घरिष्यन्ते ghariṣyánte |
Second | घरिष्यसि ghariṣyási |
घरिष्यथः ghariṣyáthaḥ |
घरिष्यथ ghariṣyátha |
घरिष्यसे ghariṣyáse |
घरिष्येथे ghariṣyéthe |
घरिष्यध्वे ghariṣyádhve |
First | घरिष्यामि ghariṣyā́mi |
घरिष्यावः ghariṣyā́vaḥ |
घरिष्यामः ghariṣyā́maḥ |
घरिष्ये ghariṣyé |
घरिष्यावहे ghariṣyā́vahe |
घरिष्यामहे ghariṣyā́mahe |
Periphrastic Indicative | ||||||
Third | घरिता gharitā́ |
घरितारौ gharitā́rau |
घरितारः gharitā́raḥ |
घरिता gharitā́ |
घरितारौ gharitā́rau |
घरितारः gharitā́raḥ |
Second | घरितासि gharitā́si |
घरितास्थः gharitā́sthaḥ |
घरितास्थ gharitā́stha |
घरितासे gharitā́se |
घरितासाथे gharitā́sāthe |
घरिताध्वे gharitā́dhve |
First | घरितास्मि gharitā́smi |
घरितास्वः gharitā́svaḥ |
घरितास्मः gharitā́smaḥ |
घरिताहे gharitā́he |
घरितास्वहे gharitā́svahe |
घरितास्महे gharitā́smahe |
Participles | ||||||
घरिष्यत् ghariṣyát |
घरिष्याण ghariṣyā́ṇa |
Conditional: अघरिष्यत् (ághariṣyat), अघरिष्यत (ághariṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अघरिष्यत् ághariṣyat |
अघरिष्यताम् ághariṣyatām |
अघरिष्यन् ághariṣyan |
अघरिष्यत ághariṣyata |
अघरिष्येताम् ághariṣyetām |
अघरिष्यन्त ághariṣyanta |
Second | अघरिष्यः ághariṣyaḥ |
अघरिष्यतम् ághariṣyatam |
अघरिष्यत ághariṣyata |
अघरिष्यथाः ághariṣyathāḥ |
अघरिष्येथाम् ághariṣyethām |
अघरिष्यध्वम् ághariṣyadhvam |
First | अघरिष्यम् ághariṣyam |
अघरिष्याव ághariṣyāva |
अघरिष्याम ághariṣyāma |
अघरिष्ये ághariṣye |
अघरिष्यावहि ághariṣyāvahi |
अघरिष्यामहि ághariṣyāmahi |
Aorist: अघार्षीत् (ághārṣīt), अघार्ष्ट (ághārṣṭa) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अघार्षीत् ághārṣīt |
अघार्ष्टाम् ághārṣṭām |
अघार्षुः ághārṣuḥ |
अघार्ष्ट ághārṣṭa |
अघार्षाताम् ághārṣātām |
अघार्षत ághārṣata |
Second | अघार्षीः ághārṣīḥ |
अघार्ष्टम् ághārṣṭam |
अघार्ष्ट ághārṣṭa |
अघार्ष्ठाः ághārṣṭhāḥ |
अघार्षाथाम् ághārṣāthām |
अघार्ध्वम् ághārdhvam |
First | अघार्षम् ághārṣam |
अघार्ष्व ághārṣva |
अघार्ष्म ághārṣma |
अघार्षि ághārṣi |
अघार्ष्वहि ághārṣvahi |
अघार्ष्महि ághārṣmahi |
Benedictive/Precative: घ्रियात् (ghriyā́t), घारिषीष्ट (ghāriṣīṣṭá) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Optative/Potential | ||||||
Third | घ्रियात् ghriyā́t |
घ्रियास्ताम् ghriyā́stām |
घ्रियासुः ghriyā́suḥ |
घारिषीष्ट ghāriṣīṣṭá |
घारिषीयास्ताम् ghāriṣīyā́stām |
घारिषीरन् ghāriṣīrán |
Second | घ्रियाः ghriyā́ḥ |
घ्रियास्तम् ghriyā́stam |
घ्रियास्त ghriyā́sta |
घारिषीष्ठाः ghāriṣīṣṭhā́ḥ |
घारिषीयास्थाम् ghāriṣīyā́sthām |
घारिषीध्वम् ghāriṣīdhvám |
First | घ्रियासम् ghriyā́sam |
घ्रियास्व ghriyā́sva |
घ्रियास्म ghriyā́sma |
घारिषीय ghāriṣīyá |
घारिषीवहि ghāriṣīváhi |
घारिषीमहि ghāriṣīmáhi |
Perfect: जघर (jaghára), जघ्रे (jaghré) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | जघर jaghára |
जघ्रतुः jaghrátuḥ |
जघ्रुः jaghrúḥ |
जघ्रे jaghré |
जघ्राते jaghrā́te |
जघ्रिरे jaghriré |
Second | जघरिथ jagháritha |
जघ्रथुः jaghráthuḥ |
जघ्र jaghrá |
जघ्रिषे jaghriṣé |
जघ्राथे jaghrā́the |
जघ्रिध्वे jaghridhvé |
First | जघर jaghára |
जघ्रिव jaghrivá |
जघ्रिम jaghrimá |
जघ्रे jaghré |
जघ्रिवहे jaghriváhe |
जघ्रिमाहे jaghrimā́he |
Participles | ||||||
जघृवांस् jaghṛvā́ṃs |
जघ्राण jaghrāṇá |
References
- Monier Williams (1899), “घृणोति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 379.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.