चन्द्रकान्ति

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /t͡ʃən.d̪ɾə.kɑːn.t̪iː/, [t͡ʃə̃n̪.d̪ɾə.kä̃ːn̪.t̪iː]

Noun

चन्द्रकान्ति (candrakānti) f

  1. Alternative form of चंद्रकांति (candrakānti, moonlight)

Declension

Sanskrit

Alternative scripts

Etymology

From चन्द्र (candrá, moon) + कान्ति (kānti, lustre).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɐn.dɾɐ.kɑːn.ti/
  • (Classical) IPA(key): /t͡ɕɐn̪.d̪ɾɐˈkɑːn̪.t̪i/

Noun

चन्द्रकान्ति (candrakānti) f

  1. the brilliancy or lustre of the moon, moonlight
  2. name of the moon's disc on the ninth day

Declension

Feminine i-stem declension of चन्द्रकान्ति (candrakānti)
Singular Dual Plural
Nominative चन्द्रकान्तिः
candrakāntiḥ
चन्द्रकान्ती
candrakāntī
चन्द्रकान्तयः
candrakāntayaḥ
Vocative चन्द्रकान्ते
candrakānte
चन्द्रकान्ती
candrakāntī
चन्द्रकान्तयः
candrakāntayaḥ
Accusative चन्द्रकान्तिम्
candrakāntim
चन्द्रकान्ती
candrakāntī
चन्द्रकान्तीः
candrakāntīḥ
Instrumental चन्द्रकान्त्या
candrakāntyā
चन्द्रकान्तिभ्याम्
candrakāntibhyām
चन्द्रकान्तिभिः
candrakāntibhiḥ
Dative चन्द्रकान्तये / चन्द्रकान्त्ये¹ / चन्द्रकान्त्यै²
candrakāntaye / candrakāntye¹ / candrakāntyai²
चन्द्रकान्तिभ्याम्
candrakāntibhyām
चन्द्रकान्तिभ्यः
candrakāntibhyaḥ
Ablative चन्द्रकान्तेः / चन्द्रकान्त्याः²
candrakānteḥ / candrakāntyāḥ²
चन्द्रकान्तिभ्याम्
candrakāntibhyām
चन्द्रकान्तिभ्यः
candrakāntibhyaḥ
Genitive चन्द्रकान्तेः / चन्द्रकान्त्याः²
candrakānteḥ / candrakāntyāḥ²
चन्द्रकान्त्योः
candrakāntyoḥ
चन्द्रकान्तीनाम्
candrakāntīnām
Locative चन्द्रकान्तौ / चन्द्रकान्त्याम्²
candrakāntau / candrakāntyām²
चन्द्रकान्त्योः
candrakāntyoḥ
चन्द्रकान्तिषु
candrakāntiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Hindi: चंद्रकांति (candrakānti) (learned)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.