चूर्ण

See also: चरण and चरणौ

Hindi

Alternative forms

  • चूरा (cūrā), चूरन (cūran)

Etymology

Borrowed from Sanskrit चूर्ण (cūrṇa).

Pronunciation

  • (Delhi Hindi) IPA(key): /t͡ʃuːɾɳ/

Noun

चूर्ण (cūrṇ) m

  1. powder (finely ground substance)
  2. (specifically, medicine) digestive powder

Declension

Derived terms

  • चूर्ण करना (cūrṇ karnā, to pulverize)

Sanskrit

Adjective

चूर्ण (cūrṇa)

  1. minute

Declension

Masculine a-stem declension of चूर्ण (cūrṇa)
Singular Dual Plural
Nominative चूर्णः
cūrṇaḥ
चूर्णौ
cūrṇau
चूर्णाः / चूर्णासः¹
cūrṇāḥ / cūrṇāsaḥ¹
Vocative चूर्ण
cūrṇa
चूर्णौ
cūrṇau
चूर्णाः / चूर्णासः¹
cūrṇāḥ / cūrṇāsaḥ¹
Accusative चूर्णम्
cūrṇam
चूर्णौ
cūrṇau
चूर्णान्
cūrṇān
Instrumental चूर्णेन
cūrṇena
चूर्णाभ्याम्
cūrṇābhyām
चूर्णैः / चूर्णेभिः¹
cūrṇaiḥ / cūrṇebhiḥ¹
Dative चूर्णाय
cūrṇāya
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Ablative चूर्णात्
cūrṇāt
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Genitive चूर्णस्य
cūrṇasya
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णे
cūrṇe
चूर्णयोः
cūrṇayoḥ
चूर्णेषु
cūrṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चूर्णा (cūrṇā)
Singular Dual Plural
Nominative चूर्णा
cūrṇā
चूर्णे
cūrṇe
चूर्णाः
cūrṇāḥ
Vocative चूर्णे
cūrṇe
चूर्णे
cūrṇe
चूर्णाः
cūrṇāḥ
Accusative चूर्णाम्
cūrṇām
चूर्णे
cūrṇe
चूर्णाः
cūrṇāḥ
Instrumental चूर्णया / चूर्णा¹
cūrṇayā / cūrṇā¹
चूर्णाभ्याम्
cūrṇābhyām
चूर्णाभिः
cūrṇābhiḥ
Dative चूर्णायै
cūrṇāyai
चूर्णाभ्याम्
cūrṇābhyām
चूर्णाभ्यः
cūrṇābhyaḥ
Ablative चूर्णायाः
cūrṇāyāḥ
चूर्णाभ्याम्
cūrṇābhyām
चूर्णाभ्यः
cūrṇābhyaḥ
Genitive चूर्णायाः
cūrṇāyāḥ
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णायाम्
cūrṇāyām
चूर्णयोः
cūrṇayoḥ
चूर्णासु
cūrṇāsu
Notes
  • ¹Vedic
Neuter a-stem declension of चूर्ण (cūrṇa)
Singular Dual Plural
Nominative चूर्णम्
cūrṇam
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Vocative चूर्ण
cūrṇa
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Accusative चूर्णम्
cūrṇam
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Instrumental चूर्णेन
cūrṇena
चूर्णाभ्याम्
cūrṇābhyām
चूर्णैः / चूर्णेभिः¹
cūrṇaiḥ / cūrṇebhiḥ¹
Dative चूर्णाय
cūrṇāya
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Ablative चूर्णात्
cūrṇāt
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Genitive चूर्णस्य
cūrṇasya
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णे
cūrṇe
चूर्णयोः
cūrṇayoḥ
चूर्णेषु
cūrṇeṣu
Notes
  • ¹Vedic

Noun

चूर्ण (cūrṇa) m

  1. powder flour, aromatic powder, pounded sandal
  2. chalk, lime
  3. name of a man

Declension

Masculine a-stem declension of चूर्ण (cūrṇa)
Singular Dual Plural
Nominative चूर्णः
cūrṇaḥ
चूर्णौ
cūrṇau
चूर्णाः / चूर्णासः¹
cūrṇāḥ / cūrṇāsaḥ¹
Vocative चूर्ण
cūrṇa
चूर्णौ
cūrṇau
चूर्णाः / चूर्णासः¹
cūrṇāḥ / cūrṇāsaḥ¹
Accusative चूर्णम्
cūrṇam
चूर्णौ
cūrṇau
चूर्णान्
cūrṇān
Instrumental चूर्णेन
cūrṇena
चूर्णाभ्याम्
cūrṇābhyām
चूर्णैः / चूर्णेभिः¹
cūrṇaiḥ / cūrṇebhiḥ¹
Dative चूर्णाय
cūrṇāya
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Ablative चूर्णात्
cūrṇāt
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Genitive चूर्णस्य
cūrṇasya
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णे
cūrṇe
चूर्णयोः
cūrṇayoḥ
चूर्णेषु
cūrṇeṣu
Notes
  • ¹Vedic

Noun

चूर्ण (cūrṇa) n

  1. rice mixed with sesame
  2. a kind of easy prose
  3. dividing a word by separating double consonant for obtaining a different sense (in a riddle etc.)

Declension

Neuter a-stem declension of चूर्ण (cūrṇa)
Singular Dual Plural
Nominative चूर्णम्
cūrṇam
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Vocative चूर्ण
cūrṇa
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Accusative चूर्णम्
cūrṇam
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Instrumental चूर्णेन
cūrṇena
चूर्णाभ्याम्
cūrṇābhyām
चूर्णैः / चूर्णेभिः¹
cūrṇaiḥ / cūrṇebhiḥ¹
Dative चूर्णाय
cūrṇāya
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Ablative चूर्णात्
cūrṇāt
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Genitive चूर्णस्य
cūrṇasya
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णे
cūrṇe
चूर्णयोः
cūrṇayoḥ
चूर्णेषु
cūrṇeṣu
Notes
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: ژوٗر (ċūr)
  • Prakrit: 𑀘𑀽𑀭 (cūra)
  • Prakrit: 𑀘𑀽𑀭𑁂𑀇 (cūrei)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.