छात्त्र

Sanskrit

Etymology

Vṛddhi derivative of छत्त्र (chattra).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕʰɑːt̪.t̪ɾɐ/, [t͡ɕʰɑːt̪̚.t̪ɾɐ]
  • (Classical) IPA(key): /ˈt͡ɕʰɑːt̪.t̪ɾɐ/, [ˈt͡ɕʰɑːt̪̚.t̪ɾɐ]

Noun

छात्त्र (chāttra) m (feminine छात्त्रा)

  1. pupil, student
  2. schoolboy
    Synonyms: विद्यार्थिन् (vidyārthin), शिष्य (śiṣya)

Declension

Masculine a-stem declension of छात्त्र (chāttra)
Singular Dual Plural
Nominative छात्त्रः
chāttraḥ
छात्त्रौ
chāttrau
छात्त्राः / छात्त्रासः¹
chāttrāḥ / chāttrāsaḥ¹
Vocative छात्त्र
chāttra
छात्त्रौ
chāttrau
छात्त्राः / छात्त्रासः¹
chāttrāḥ / chāttrāsaḥ¹
Accusative छात्त्रम्
chāttram
छात्त्रौ
chāttrau
छात्त्रान्
chāttrān
Instrumental छात्त्रेण
chāttreṇa
छात्त्राभ्याम्
chāttrābhyām
छात्त्रैः / छात्त्रेभिः¹
chāttraiḥ / chāttrebhiḥ¹
Dative छात्त्राय
chāttrāya
छात्त्राभ्याम्
chāttrābhyām
छात्त्रेभ्यः
chāttrebhyaḥ
Ablative छात्त्रात्
chāttrāt
छात्त्राभ्याम्
chāttrābhyām
छात्त्रेभ्यः
chāttrebhyaḥ
Genitive छात्त्रस्य
chāttrasya
छात्त्रयोः
chāttrayoḥ
छात्त्राणाम्
chāttrāṇām
Locative छात्त्रे
chāttre
छात्त्रयोः
chāttrayoḥ
छात्त्रेषु
chāttreṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.