जनयति

Sanskrit

Etymology

From Proto-Indo-Iranian *ȷ́anHáyati, from Proto-Indo-European *ǵonh₁-éye-ti.

Pronunciation

Verb

जनयति (janáyati) (root जन्, class 10, type P, present)

  1. to beget, produce, create

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: जनयितुम् (janáyitum)
Undeclinable
Infinitive जनयितुम्
janáyitum
Gerund जनित्वा
janitvā́
Participles
Masculine/Neuter Gerundive जनयितव्य / जननीय
janayitavyá / jananī́ya
Feminine Gerundive जनयितव्या / जननीया
janayitavyā́ / jananī́yā
Masculine/Neuter Past Passive Participle जनित
janitá
Feminine Past Passive Participle जनिता
janitā́
Masculine/Neuter Past Active Participle जनितवत्
janitávat
Feminine Past Active Participle जनितवती
janitávatī
Present: जनयति (janáyáti), जनयते (janáyáte), जन्यते (janyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third जनयति
janáyáti
जनयतः
janáyátaḥ
जनयन्ति
janáyánti
जनयते
janáyáte
जनयेते
janáyéte
जनयन्ते
janáyánte
जन्यते
janyáte
जन्येते
janyéte
जन्यन्ते
janyánte
Second जनयसि
janáyási
जनयथः
janáyáthaḥ
जनयथ
janáyátha
जनयसे
janáyáse
जनयेथे
janáyéthe
जनयध्वे
janáyádhve
जन्यसे
janyáse
जन्येथे
janyéthe
जन्यध्वे
janyádhve
First जनयामि
janáyā́mi
जनयावः
janáyā́vaḥ
जनयामः
janáyā́maḥ
जनये
janáyé
जनयावहे
janáyā́vahe
जनयामहे
janáyā́mahe
जन्ये
janyé
जन्यावहे
janyā́vahe
जन्यामहे
janyā́mahe
Imperative
Third जनयतु / जनयतात्
janáyátu / janáyátāt
जनयताम्
janáyátām
जनयन्तु
janáyántu
जनयताम्
janáyátām
जनयेताम्
janáyétām
जनयन्तम्
janáyántam
जन्यताम्
janyátām
जन्येताम्
janyétām
जन्यन्तम्
janyántam
Second जनय / जनयतात्
janáyá / janáyátāt
जनयतम्
janáyátam
जनयत
janáyáta
जनयस्व
janáyásva
जनयेथाम्
janáyéthām
जनयध्वम्
janáyádhvam
जन्यस्व
janyásva
जन्येथाम्
janyéthām
जन्यध्वम्
janyádhvam
First जनयानि
janáyā́ni
जनयाव
janáyā́va
जनयाम
janáyā́ma
जनयै
janáyaí
जनयावहै
janáyā́vahai
जनयामहै
janáyā́mahai
जन्यै
janyaí
जन्यावहै
janyā́vahai
जन्यामहै
janyā́mahai
Optative/Potential
Third जनयेत्
janáyét
जनयेताम्
janáyétām
जनयेयुः
janáyéyuḥ
जनयेत
janáyéta
जनयेयाताम्
janáyéyātām
जनयेरन्
janáyéran
जन्येत
janyéta
जन्येयाताम्
janyéyātām
जन्येरन्
janyéran
Second जनयेः
janáyéḥ
जनयेतम्
janáyétam
जनयेत
janáyéta
जनयेथाः
janáyéthāḥ
जनयेयाथाम्
janáyéyāthām
जनयेध्वम्
janáyédhvam
जन्येथाः
janyéthāḥ
जन्येयाथाम्
janyéyāthām
जन्येध्वम्
janyédhvam
First जनयेयम्
janáyéyam
जनयेव
janáyéva
जनयेमः
janáyémaḥ
जनयेय
janáyéya
जनयेवहि
janáyévahi
जनयेमहि
janáyémahi
जन्येय
janyéya
जन्येवहि
janyévahi
जन्येमहि
janyémahi
Participles
जनयत्
janáyát
जनयमान
janáyámāna
जन्यमान
janyámāna
Imperfect: अजनयत् (ájanayat), अजनयत (ájanayata), अजन्यत (ájanyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अजनयत्
ájanayat
अजनयताम्
ájanayatām
अजनयन्
ájanayan
अजनयत
ájanayata
अजनयेताम्
ájanayetām
अजनयन्त
ájanayanta
अजन्यत
ájanyata
अजन्येताम्
ájanyetām
अजन्यन्त
ájanyanta
Second अजनयः
ájanayaḥ
अजनयतम्
ájanayatam
अजनयत
ájanayata
अजनयथाः
ájanayathāḥ
अजनयेथाम्
ájanayethām
अजनयध्वम्
ájanayadhvam
अजन्यथाः
ájanyathāḥ
अजन्येथाम्
ájanyethām
अजन्यध्वम्
ájanyadhvam
First अजनयम्
ájanayam
अजनयाव
ájanayāva
अजनयाम
ájanayāma
अजनये
ájanaye
अजनयावहि
ájanayāvahi
अजनयामहि
ájanayāmahi
अजन्ये
ájanye
अजन्यावहि
ájanyāvahi
अजन्यामहि
ájanyāmahi
Future: जनयिष्यति (janayiṣyáti), जनयिष्यते (janayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third जनयिष्यति
janayiṣyáti
जनयिष्यतः
janayiṣyátaḥ
जनयिष्यन्ति
janayiṣyánti
जनयिष्यते
janayiṣyáte
जनयिष्येते
janayiṣyéte
जनयिष्यन्ते
janayiṣyánte
Second जनयिष्यसि
janayiṣyási
जनयिष्यथः
janayiṣyáthaḥ
जनयिष्यथ
janayiṣyátha
जनयिष्यसे
janayiṣyáse
जनयिष्येथे
janayiṣyéthe
जनयिष्यध्वे
janayiṣyádhve
First जनयिष्यामि
janayiṣyā́mi
जनयिष्यावः
janayiṣyā́vaḥ
जनयिष्यामः
janayiṣyā́maḥ
जनयिष्ये
janayiṣyé
जनयिष्यावहे
janayiṣyā́vahe
जनयिष्यामहे
janayiṣyā́mahe
Periphrastic Indicative
Third जनयिता
janayitā́
जनयितारौ
janayitā́rau
जनयितारः
janayitā́raḥ
जनयिता
janayitā́
जनयितारौ
janayitā́rau
जनयितारः
janayitā́raḥ
Second जनयितासि
janayitā́si
जनयितास्थः
janayitā́sthaḥ
जनयितास्थ
janayitā́stha
जनयितासे
janayitā́se
जनयितासाथे
janayitā́sāthe
जनयिताध्वे
janayitā́dhve
First जनयितास्मि
janayitā́smi
जनयितास्वः
janayitā́svaḥ
जनयितास्मः
janayitā́smaḥ
जनयिताहे
janayitā́he
जनयितास्वहे
janayitā́svahe
जनयितास्महे
janayitā́smahe
Participles
जनयिष्यत्
janayiṣyát
जनयिष्याण
janayiṣyā́ṇa
Conditional: अजनयिष्यत् (ájanayiṣyat), अजनयिष्यत (ájanayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजनयिष्यत्
ájanayiṣyat
अजनयिष्यताम्
ájanayiṣyatām
अजनयिष्यन्
ájanayiṣyan
अजनयिष्यत
ájanayiṣyata
अजनयिष्येताम्
ájanayiṣyetām
अजनयिष्यन्त
ájanayiṣyanta
Second अजनयिष्यः
ájanayiṣyaḥ
अजनयिष्यतम्
ájanayiṣyatam
अजनयिष्यत
ájanayiṣyata
अजनयिष्यथाः
ájanayiṣyathāḥ
अजनयिष्येथाम्
ájanayiṣyethām
अजनयिष्यध्वम्
ájanayiṣyadhvam
First अजनयिष्यम्
ájanayiṣyam
अजनयिष्याव
ájanayiṣyāva
अजनयिष्याम
ájanayiṣyāma
अजनयिष्ये
ájanayiṣye
अजनयिष्यावहि
ájanayiṣyāvahi
अजनयिष्यामहि
ájanayiṣyāmahi
Aorist: अजीजनत् (ájījanat), अजीजनत (ájījanata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीजनत्
ájījanat
अजीजनताम्
ájījanatām
अजीजनन्
ájījanan
अजीजनत
ájījanata
अजीजनेताम्
ájījanetām
अजीजनन्त
ájījananta
Second अजीजनः
ájījanaḥ
अजीजनतम्
ájījanatam
अजीजनत
ájījanata
अजीजनथाः
ájījanathāḥ
अजीजनेथाम्
ájījanethām
अजीजनध्वम्
ájījanadhvam
First अजीजनम्
ájījanam
अजीजनाव
ájījanāva
अजीजनाम
ájījanāma
अजीजने
ájījane
अजीजनावहि
ájījanāvahi
अजीजनामहि
ájījanāmahi
Benedictive/Precative: जन्यात् (janyā́t), जनयिषीष्ट (janayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third जन्यात्
janyā́t
जन्यास्ताम्
janyā́stām
जन्यासुः
janyā́suḥ
जनयिषीष्ट
janayiṣīṣṭá
जनयिषीयास्ताम्
janayiṣīyā́stām
जनयिषीरन्
janayiṣīrán
Second जन्याः
janyā́ḥ
जन्यास्तम्
janyā́stam
जन्यास्त
janyā́sta
जनयिषीष्ठाः
janayiṣīṣṭhā́ḥ
जनयिषीयास्थाम्
janayiṣīyā́sthām
जनयिषीध्वम्
janayiṣīdhvám
First जन्यासम्
janyā́sam
जन्यास्व
janyā́sva
जन्यास्म
janyā́sma
जनयिषीय
janayiṣīyá
जनयिषीवहि
janayiṣīváhi
जनयिषीमहि
janayiṣīmáhi
Perfect: जनयाञ्चकार (janayāñcakā́ra) or जनयाम्बभूव (janayāmbabhū́va) or जनयामास (janayāmā́sa), जनयाञ्चक्रे (janayāñcakré) or जनयाम्बभूव (janayāmbabhū́va) or जनयामास (janayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third जनयाञ्चकार / जनयाम्बभूव / जनयामास
janayāñcakā́ra / janayāmbabhū́va / janayāmā́sa
जनयाञ्चक्रतुः / जनयाम्बभूवतुः / जनयामासतुः
janayāñcakrátuḥ / janayāmbabhūvátuḥ / janayāmāsátuḥ
जनयाञ्चक्रुः / जनयाम्बभूवुः / जनयामासुः
janayāñcakrúḥ / janayāmbabhūvúḥ / janayāmāsúḥ
जनयाञ्चक्रे / जनयाम्बभूव / जनयामास
janayāñcakré / janayāmbabhū́va / janayāmā́sa
जनयाञ्चक्राते / जनयाम्बभूवतुः / जनयामासतुः
janayāñcakrā́te / janayāmbabhūvátuḥ / janayāmāsátuḥ
जनयाञ्चक्रिरे / जनयाम्बभूवुः / जनयामासुः
janayāñcakriré / janayāmbabhūvúḥ / janayāmāsúḥ
Second जनयाञ्चकर्थ / जनयाम्बभूविथ / जनयामासिथ
janayāñcakártha / janayāmbabhū́vitha / janayāmā́sitha
जनयाञ्चक्रथुः / जनयाम्बभूवथुः / जनयामासथुः
janayāñcakráthuḥ / janayāmbabhūváthuḥ / janayāmāsáthuḥ
जनयाञ्चक्र / जनयाम्बभूव / जनयामास
janayāñcakrá / janayāmbabhūvá / janayāmāsá
जनयाञ्चकृषे / जनयाम्बभूविथ / जनयामासिथ
janayāñcakṛṣé / janayāmbabhū́vitha / janayāmā́sitha
जनयाञ्चक्राथे / जनयाम्बभूवथुः / जनयामासथुः
janayāñcakrā́the / janayāmbabhūváthuḥ / janayāmāsáthuḥ
जनयाञ्चकृध्वे / जनयाम्बभूव / जनयामास
janayāñcakṛdhvé / janayāmbabhūvá / janayāmāsá
First जनयाञ्चकर / जनयाम्बभूव / जनयामास
janayāñcakára / janayāmbabhū́va / janayāmā́sa
जनयाञ्चकृव / जनयाम्बभूविव / जनयामासिव
janayāñcakṛvá / janayāmbabhūvivá / janayāmāsivá
जनयाञ्चकृम / जनयाम्बभूविम / जनयामासिम
janayāñcakṛmá / janayāmbabhūvimá / janayāmāsimá
जनयाञ्चक्रे / जनयाम्बभूव / जनयामास
janayāñcakré / janayāmbabhū́va / janayāmā́sa
जनयाञ्चकृवहे / जनयाम्बभूविव / जनयामासिव
janayāñcakṛváhe / janayāmbabhūvivá / janayāmāsivá
जनयाञ्चकृमहे / जनयाम्बभूविम / जनयामासिम
janayāñcakṛmáhe / janayāmbabhūvimá / janayāmāsimá
Participles
जनयाञ्चकृवांस् / जनयाम्बभूवांस् / जनयामासिवांस्
janayāñcakṛvā́ṃs / janayāmbabhūvā́ṃs / janayāmāsivā́ṃs
जनयाञ्चक्रान / जनयाम्बभूवांस् / जनयामासिवांस्
janayāñcakrāná / janayāmbabhūvā́ṃs / janayāmāsivā́ṃs

References

  • Monier Williams (1899), जनयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 410.
  • Lubotsky, Alexander (2017–2018), “Chapter XVII: Indo-Iranian”, in Klein, Jared S.; Joseph, Brian D.; Fritz, Matthias, editor, Handbook of Comparative and Historical Indo-European Linguistics: An International Handbook (Handbücher zur Sprach- und Kommunikationswissenschaft [Handbooks of Linguistics and Communication Science]; 41.2), Berlin; Boston: De Gruyter Mouton, →ISBN, § The phonology of Proto-Indo-Iranian, page 1877
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.