टिण्डिश

Sanskrit

Alternative forms

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

टिण्डिश (ṭiṇḍiśa) m

  1. Tinda or apple gourd

Declension

Masculine a-stem declension of टिण्डिश (ṭiṇḍiśa)
Singular Dual Plural
Nominative टिण्डिशः
ṭiṇḍiśaḥ
टिण्डिशौ
ṭiṇḍiśau
टिण्डिशाः / टिण्डिशासः¹
ṭiṇḍiśāḥ / ṭiṇḍiśāsaḥ¹
Vocative टिण्डिश
ṭiṇḍiśa
टिण्डिशौ
ṭiṇḍiśau
टिण्डिशाः / टिण्डिशासः¹
ṭiṇḍiśāḥ / ṭiṇḍiśāsaḥ¹
Accusative टिण्डिशम्
ṭiṇḍiśam
टिण्डिशौ
ṭiṇḍiśau
टिण्डिशान्
ṭiṇḍiśān
Instrumental टिण्डिशेन
ṭiṇḍiśena
टिण्डिशाभ्याम्
ṭiṇḍiśābhyām
टिण्डिशैः / टिण्डिशेभिः¹
ṭiṇḍiśaiḥ / ṭiṇḍiśebhiḥ¹
Dative टिण्डिशाय
ṭiṇḍiśāya
टिण्डिशाभ्याम्
ṭiṇḍiśābhyām
टिण्डिशेभ्यः
ṭiṇḍiśebhyaḥ
Ablative टिण्डिशात्
ṭiṇḍiśāt
टिण्डिशाभ्याम्
ṭiṇḍiśābhyām
टिण्डिशेभ्यः
ṭiṇḍiśebhyaḥ
Genitive टिण्डिशस्य
ṭiṇḍiśasya
टिण्डिशयोः
ṭiṇḍiśayoḥ
टिण्डिशानाम्
ṭiṇḍiśānām
Locative टिण्डिशे
ṭiṇḍiśe
टिण्डिशयोः
ṭiṇḍiśayoḥ
टिण्डिशेषु
ṭiṇḍiśeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.