डोम

Sanskrit

Alternative scripts

Noun

डोम (ḍoma) m

  1. a man of low caste (living by singing and music) (Tantr.)

Declension

Masculine a-stem declension of डोम (ḍoma)
Singular Dual Plural
Nominative डोमः
ḍomaḥ
डोमौ
ḍomau
डोमाः / डोमासः¹
ḍomāḥ / ḍomāsaḥ¹
Vocative डोम
ḍoma
डोमौ
ḍomau
डोमाः / डोमासः¹
ḍomāḥ / ḍomāsaḥ¹
Accusative डोमम्
ḍomam
डोमौ
ḍomau
डोमान्
ḍomān
Instrumental डोमेन
ḍomena
डोमाभ्याम्
ḍomābhyām
डोमैः / डोमेभिः¹
ḍomaiḥ / ḍomebhiḥ¹
Dative डोमाय
ḍomāya
डोमाभ्याम्
ḍomābhyām
डोमेभ्यः
ḍomebhyaḥ
Ablative डोमात्
ḍomāt
डोमाभ्याम्
ḍomābhyām
डोमेभ्यः
ḍomebhyaḥ
Genitive डोमस्य
ḍomasya
डोमयोः
ḍomayoḥ
डोमानाम्
ḍomānām
Locative डोमे
ḍome
डोमयोः
ḍomayoḥ
डोमेषु
ḍomeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.