तलातल

Sanskrit

Alternative scripts

Etymology

From तल (tala, bottom) + अतल (atala, bottomless).

Pronunciation

Noun

तलातल (talātala) n

  1. name of a hell

Declension

Neuter a-stem declension of तलातल (talātala)
Singular Dual Plural
Nominative तलातलम्
talātalam
तलातले
talātale
तलातलानि / तलातला¹
talātalāni / talātalā¹
Vocative तलातल
talātala
तलातले
talātale
तलातलानि / तलातला¹
talātalāni / talātalā¹
Accusative तलातलम्
talātalam
तलातले
talātale
तलातलानि / तलातला¹
talātalāni / talātalā¹
Instrumental तलातलेन
talātalena
तलातलाभ्याम्
talātalābhyām
तलातलैः / तलातलेभिः¹
talātalaiḥ / talātalebhiḥ¹
Dative तलातलाय
talātalāya
तलातलाभ्याम्
talātalābhyām
तलातलेभ्यः
talātalebhyaḥ
Ablative तलातलात्
talātalāt
तलातलाभ्याम्
talātalābhyām
तलातलेभ्यः
talātalebhyaḥ
Genitive तलातलस्य
talātalasya
तलातलयोः
talātalayoḥ
तलातलानाम्
talātalānām
Locative तलातले
talātale
तलातलयोः
talātalayoḥ
तलातलेषु
talātaleṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.