तापयति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *tāpáyati, from Proto-Indo-European *top-éye-ti (to heat). Cognate with Avestan 𐬙𐬁𐬞𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (tāpaiieiti). Also related to तपति (tapati) and तपस् (tapas).

Pronunciation

Verb

तापयति (tāpayati) (root तप्, class 10, type P, causative)

  1. to make warm or hot
  2. to consume by heat
  3. to cause pain, distress

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: तापयितुम् (tāpáyitum)
Undeclinable
Infinitive तापयितुम्
tāpáyitum
Gerund तापित्वा
tāpitvā́
Participles
Masculine/Neuter Gerundive तापयितव्य / तापनीय
tāpayitavyá / tāpanī́ya
Feminine Gerundive तापयितव्या / तापनीया
tāpayitavyā́ / tāpanī́yā
Masculine/Neuter Past Passive Participle तापित
tāpitá
Feminine Past Passive Participle तापिता
tāpitā́
Masculine/Neuter Past Active Participle तापितवत्
tāpitávat
Feminine Past Active Participle तापितवती
tāpitávatī
Present: तापयति (tāpáyáti), तापयते (tāpáyáte), ताप्यते (tāpyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third तापयति
tāpáyáti
तापयतः
tāpáyátaḥ
तापयन्ति
tāpáyánti
तापयते
tāpáyáte
तापयेते
tāpáyéte
तापयन्ते
tāpáyánte
ताप्यते
tāpyáte
ताप्येते
tāpyéte
ताप्यन्ते
tāpyánte
Second तापयसि
tāpáyási
तापयथः
tāpáyáthaḥ
तापयथ
tāpáyátha
तापयसे
tāpáyáse
तापयेथे
tāpáyéthe
तापयध्वे
tāpáyádhve
ताप्यसे
tāpyáse
ताप्येथे
tāpyéthe
ताप्यध्वे
tāpyádhve
First तापयामि
tāpáyā́mi
तापयावः
tāpáyā́vaḥ
तापयामः
tāpáyā́maḥ
तापये
tāpáyé
तापयावहे
tāpáyā́vahe
तापयामहे
tāpáyā́mahe
ताप्ये
tāpyé
ताप्यावहे
tāpyā́vahe
ताप्यामहे
tāpyā́mahe
Imperative
Third तापयतु / तापयतात्
tāpáyátu / tāpáyátāt
तापयताम्
tāpáyátām
तापयन्तु
tāpáyántu
तापयताम्
tāpáyátām
तापयेताम्
tāpáyétām
तापयन्तम्
tāpáyántam
ताप्यताम्
tāpyátām
ताप्येताम्
tāpyétām
ताप्यन्तम्
tāpyántam
Second तापय / तापयतात्
tāpáyá / tāpáyátāt
तापयतम्
tāpáyátam
तापयत
tāpáyáta
तापयस्व
tāpáyásva
तापयेथाम्
tāpáyéthām
तापयध्वम्
tāpáyádhvam
ताप्यस्व
tāpyásva
ताप्येथाम्
tāpyéthām
ताप्यध्वम्
tāpyádhvam
First तापयानि
tāpáyā́ni
तापयाव
tāpáyā́va
तापयाम
tāpáyā́ma
तापयै
tāpáyaí
तापयावहै
tāpáyā́vahai
तापयामहै
tāpáyā́mahai
ताप्यै
tāpyaí
ताप्यावहै
tāpyā́vahai
ताप्यामहै
tāpyā́mahai
Optative/Potential
Third तापयेत्
tāpáyét
तापयेताम्
tāpáyétām
तापयेयुः
tāpáyéyuḥ
तापयेत
tāpáyéta
तापयेयाताम्
tāpáyéyātām
तापयेरन्
tāpáyéran
ताप्येत
tāpyéta
ताप्येयाताम्
tāpyéyātām
ताप्येरन्
tāpyéran
Second तापयेः
tāpáyéḥ
तापयेतम्
tāpáyétam
तापयेत
tāpáyéta
तापयेथाः
tāpáyéthāḥ
तापयेयाथाम्
tāpáyéyāthām
तापयेध्वम्
tāpáyédhvam
ताप्येथाः
tāpyéthāḥ
ताप्येयाथाम्
tāpyéyāthām
ताप्येध्वम्
tāpyédhvam
First तापयेयम्
tāpáyéyam
तापयेव
tāpáyéva
तापयेमः
tāpáyémaḥ
तापयेय
tāpáyéya
तापयेवहि
tāpáyévahi
तापयेमहि
tāpáyémahi
ताप्येय
tāpyéya
ताप्येवहि
tāpyévahi
ताप्येमहि
tāpyémahi
Participles
तापयत्
tāpáyát
तापयमान
tāpáyámāna
ताप्यमान
tāpyámāna
Imperfect: अतापयत् (átāpayat), अतापयत (átāpayata), अताप्यत (átāpyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अतापयत्
átāpayat
अतापयताम्
átāpayatām
अतापयन्
átāpayan
अतापयत
átāpayata
अतापयेताम्
átāpayetām
अतापयन्त
átāpayanta
अताप्यत
átāpyata
अताप्येताम्
átāpyetām
अताप्यन्त
átāpyanta
Second अतापयः
átāpayaḥ
अतापयतम्
átāpayatam
अतापयत
átāpayata
अतापयथाः
átāpayathāḥ
अतापयेथाम्
átāpayethām
अतापयध्वम्
átāpayadhvam
अताप्यथाः
átāpyathāḥ
अताप्येथाम्
átāpyethām
अताप्यध्वम्
átāpyadhvam
First अतापयम्
átāpayam
अतापयाव
átāpayāva
अतापयाम
átāpayāma
अतापये
átāpaye
अतापयावहि
átāpayāvahi
अतापयामहि
átāpayāmahi
अताप्ये
átāpye
अताप्यावहि
átāpyāvahi
अताप्यामहि
átāpyāmahi
Future: तापयिष्यति (tāpayiṣyáti), तापयिष्यते (tāpayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third तापयिष्यति
tāpayiṣyáti
तापयिष्यतः
tāpayiṣyátaḥ
तापयिष्यन्ति
tāpayiṣyánti
तापयिष्यते
tāpayiṣyáte
तापयिष्येते
tāpayiṣyéte
तापयिष्यन्ते
tāpayiṣyánte
Second तापयिष्यसि
tāpayiṣyási
तापयिष्यथः
tāpayiṣyáthaḥ
तापयिष्यथ
tāpayiṣyátha
तापयिष्यसे
tāpayiṣyáse
तापयिष्येथे
tāpayiṣyéthe
तापयिष्यध्वे
tāpayiṣyádhve
First तापयिष्यामि
tāpayiṣyā́mi
तापयिष्यावः
tāpayiṣyā́vaḥ
तापयिष्यामः
tāpayiṣyā́maḥ
तापयिष्ये
tāpayiṣyé
तापयिष्यावहे
tāpayiṣyā́vahe
तापयिष्यामहे
tāpayiṣyā́mahe
Periphrastic Indicative
Third तापयिता
tāpayitā́
तापयितारौ
tāpayitā́rau
तापयितारः
tāpayitā́raḥ
तापयिता
tāpayitā́
तापयितारौ
tāpayitā́rau
तापयितारः
tāpayitā́raḥ
Second तापयितासि
tāpayitā́si
तापयितास्थः
tāpayitā́sthaḥ
तापयितास्थ
tāpayitā́stha
तापयितासे
tāpayitā́se
तापयितासाथे
tāpayitā́sāthe
तापयिताध्वे
tāpayitā́dhve
First तापयितास्मि
tāpayitā́smi
तापयितास्वः
tāpayitā́svaḥ
तापयितास्मः
tāpayitā́smaḥ
तापयिताहे
tāpayitā́he
तापयितास्वहे
tāpayitā́svahe
तापयितास्महे
tāpayitā́smahe
Participles
तापयिष्यत्
tāpayiṣyát
तापयिष्याण
tāpayiṣyā́ṇa
Conditional: अतापयिष्यत् (átāpayiṣyat), अतापयिष्यत (átāpayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतापयिष्यत्
átāpayiṣyat
अतापयिष्यताम्
átāpayiṣyatām
अतापयिष्यन्
átāpayiṣyan
अतापयिष्यत
átāpayiṣyata
अतापयिष्येताम्
átāpayiṣyetām
अतापयिष्यन्त
átāpayiṣyanta
Second अतापयिष्यः
átāpayiṣyaḥ
अतापयिष्यतम्
átāpayiṣyatam
अतापयिष्यत
átāpayiṣyata
अतापयिष्यथाः
átāpayiṣyathāḥ
अतापयिष्येथाम्
átāpayiṣyethām
अतापयिष्यध्वम्
átāpayiṣyadhvam
First अतापयिष्यम्
átāpayiṣyam
अतापयिष्याव
átāpayiṣyāva
अतापयिष्याम
átāpayiṣyāma
अतापयिष्ये
átāpayiṣye
अतापयिष्यावहि
átāpayiṣyāvahi
अतापयिष्यामहि
átāpayiṣyāmahi
Benedictive/Precative: ताप्यात् (tāpyā́t), तापयिषीष्ट (tāpayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third ताप्यात्
tāpyā́t
ताप्यास्ताम्
tāpyā́stām
ताप्यासुः
tāpyā́suḥ
तापयिषीष्ट
tāpayiṣīṣṭá
तापयिषीयास्ताम्
tāpayiṣīyā́stām
तापयिषीरन्
tāpayiṣīrán
Second ताप्याः
tāpyā́ḥ
ताप्यास्तम्
tāpyā́stam
ताप्यास्त
tāpyā́sta
तापयिषीष्ठाः
tāpayiṣīṣṭhā́ḥ
तापयिषीयास्थाम्
tāpayiṣīyā́sthām
तापयिषीध्वम्
tāpayiṣīdhvám
First ताप्यासम्
tāpyā́sam
ताप्यास्व
tāpyā́sva
ताप्यास्म
tāpyā́sma
तापयिषीय
tāpayiṣīyá
तापयिषीवहि
tāpayiṣīváhi
तापयिषीमहि
tāpayiṣīmáhi
Perfect: तापयाञ्चकार (tāpayāñcakā́ra) or तापयाम्बभूव (tāpayāmbabhū́va) or तापयामास (tāpayāmā́sa), तापयाञ्चक्रे (tāpayāñcakré) or तापयाम्बभूव (tāpayāmbabhū́va) or तापयामास (tāpayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third तापयाञ्चकार / तापयाम्बभूव / तापयामास
tāpayāñcakā́ra / tāpayāmbabhū́va / tāpayāmā́sa
तापयाञ्चक्रतुः / तापयाम्बभूवतुः / तापयामासतुः
tāpayāñcakrátuḥ / tāpayāmbabhūvátuḥ / tāpayāmāsátuḥ
तापयाञ्चक्रुः / तापयाम्बभूवुः / तापयामासुः
tāpayāñcakrúḥ / tāpayāmbabhūvúḥ / tāpayāmāsúḥ
तापयाञ्चक्रे / तापयाम्बभूव / तापयामास
tāpayāñcakré / tāpayāmbabhū́va / tāpayāmā́sa
तापयाञ्चक्राते / तापयाम्बभूवतुः / तापयामासतुः
tāpayāñcakrā́te / tāpayāmbabhūvátuḥ / tāpayāmāsátuḥ
तापयाञ्चक्रिरे / तापयाम्बभूवुः / तापयामासुः
tāpayāñcakriré / tāpayāmbabhūvúḥ / tāpayāmāsúḥ
Second तापयाञ्चकर्थ / तापयाम्बभूविथ / तापयामासिथ
tāpayāñcakártha / tāpayāmbabhū́vitha / tāpayāmā́sitha
तापयाञ्चक्रथुः / तापयाम्बभूवथुः / तापयामासथुः
tāpayāñcakráthuḥ / tāpayāmbabhūváthuḥ / tāpayāmāsáthuḥ
तापयाञ्चक्र / तापयाम्बभूव / तापयामास
tāpayāñcakrá / tāpayāmbabhūvá / tāpayāmāsá
तापयाञ्चकृषे / तापयाम्बभूविथ / तापयामासिथ
tāpayāñcakṛṣé / tāpayāmbabhū́vitha / tāpayāmā́sitha
तापयाञ्चक्राथे / तापयाम्बभूवथुः / तापयामासथुः
tāpayāñcakrā́the / tāpayāmbabhūváthuḥ / tāpayāmāsáthuḥ
तापयाञ्चकृध्वे / तापयाम्बभूव / तापयामास
tāpayāñcakṛdhvé / tāpayāmbabhūvá / tāpayāmāsá
First तापयाञ्चकर / तापयाम्बभूव / तापयामास
tāpayāñcakára / tāpayāmbabhū́va / tāpayāmā́sa
तापयाञ्चकृव / तापयाम्बभूविव / तापयामासिव
tāpayāñcakṛvá / tāpayāmbabhūvivá / tāpayāmāsivá
तापयाञ्चकृम / तापयाम्बभूविम / तापयामासिम
tāpayāñcakṛmá / tāpayāmbabhūvimá / tāpayāmāsimá
तापयाञ्चक्रे / तापयाम्बभूव / तापयामास
tāpayāñcakré / tāpayāmbabhū́va / tāpayāmā́sa
तापयाञ्चकृवहे / तापयाम्बभूविव / तापयामासिव
tāpayāñcakṛváhe / tāpayāmbabhūvivá / tāpayāmāsivá
तापयाञ्चकृमहे / तापयाम्बभूविम / तापयामासिम
tāpayāñcakṛmáhe / tāpayāmbabhūvimá / tāpayāmāsimá
Participles
तापयाञ्चकृवांस् / तापयाम्बभूवांस् / तापयामासिवांस्
tāpayāñcakṛvā́ṃs / tāpayāmbabhūvā́ṃs / tāpayāmāsivā́ṃs
तापयाञ्चक्रान / तापयाम्बभूवांस् / तापयामासिवांस्
tāpayāñcakrāná / tāpayāmbabhūvā́ṃs / tāpayāmāsivā́ṃs

Descendants

  • Pali: tāpeti
  • Prakrit:
    Helu:
    Magadhi Prakrit:
    • Bengali: তাওয়ানো (taōẇanō)
    • Maithili: tābab
      Devanagari script: ताबब
      Tirhuta script: 𑒞𑒰𑒥𑒥
    • Oriya: ତାଇବା (taiba)
    Maharastri Prakrit: 𑀢𑀸𑀯𑁂𑀇 (tāvei)
    Paisaci Prakrit:
    • Takka Apabhramsa:
      • Punjabi: tāuṇā
        Gurmukhi script: ਤਾਉਣਾ
        Shahmukhi script: تاؤݨا
      • Saraiki:
        Devanagari script: तावण
        Multani script: 𑊖𑊤𑊕 (tvṇ)
        Shahmukhi script: تاوݨ (tāvṇ)
    • Vracada Apabhramsa:
      • Sindhi: tāiṇu
        Arabic script: تائِڻُ
        Devanagari script: ताइणु
        Khudawadi script: 𑋍𑋠𑊲𑋌𑋣
    Sauraseni Prakrit:
    • Gurjar Apabhramsa:
      • Gujarati: તાવવું (tāvvũ)
      • Marwari: तावणौ (tāvṇau)
    • Sauraseni Apabhramsa:
      • Hindustani: tāvnā
        Hindi: तावना
        Urdu: تَاوْنَا

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.