तापयति
Sanskrit
Alternative scripts
Alternative scripts
- ᬢᬵᬧᬬᬢᬶ (Balinese script)
- তাপয়তি (Assamese script)
- তাপয়তি (Bengali script)
- 𑰝𑰯𑰢𑰧𑰝𑰰 (Bhaiksuki script)
- 𑀢𑀸𑀧𑀬𑀢𑀺 (Brahmi script)
- 𑌤𑌾𑌪𑌯𑌤𑌿 (Grantha script)
- તાપયતિ (Gujarati script)
- ਤਾਪਯਤਿ (Gurmukhi script)
- ꦠꦴꦥꦪꦠꦶ (Javanese script)
- តាបយតិ (Khmer script)
- ತಾಪಯತಿ (Kannada script)
- ຕາປຍຕິ (Lao script)
- താപയതി (Malayalam script)
- 𑘝𑘰𑘢𑘧𑘝𑘱 (Modi script)
- ᢐᠠᢗᢒᠠᠶ᠋ᠠᢐᢈ (Mongolian script)
- ᢠᠠ᠊ᠠᢒᠠᠶᠠᢠᡳ (Manchu script)
- တာပယတိ (Burmese script)
- 𑦽𑧑𑧂𑧇𑦽𑧒 (Nandinagari script)
- 𑐟𑐵𑐥𑐫𑐟𑐶 (Newa script)
- ତାପଯତି (Oriya script)
- ꢡꢵꢦꢫꢡꢶ (Saurashtra script)
- 𑆠𑆳𑆥𑆪𑆠𑆴 (Sharada script)
- 𑖝𑖯𑖢𑖧𑖝𑖰 (Siddham script)
- තාපයති (Sinhalese script)
- తాపయతి (Telugu script)
- ตาปยติ (Thai script)
- ཏཱ་པ་ཡ་ཏི (Tibetan script)
- 𑒞𑒰𑒣𑒨𑒞𑒱 (Tirhuta script)
Etymology
From Proto-Indo-Iranian *tāpáyati, from Proto-Indo-European *top-éye-ti (“to heat”). Cognate with Avestan 𐬙𐬁𐬞𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (tāpaiieiti). Also related to तपति (tapati) and तपस् (tapas).
Verb
तापयति • (tāpayati) (root तप्, class 10, type P, causative)
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: तापयितुम् (tāpáyitum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | तापयितुम् tāpáyitum | ||
Gerund | तापित्वा tāpitvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | तापयितव्य / तापनीय tāpayitavyá / tāpanī́ya | ||
Feminine Gerundive | तापयितव्या / तापनीया tāpayitavyā́ / tāpanī́yā | ||
Masculine/Neuter Past Passive Participle | तापित tāpitá | ||
Feminine Past Passive Participle | तापिता tāpitā́ | ||
Masculine/Neuter Past Active Participle | तापितवत् tāpitávat | ||
Feminine Past Active Participle | तापितवती tāpitávatī | ||
Present: तापयति (tāpáyáti), तापयते (tāpáyáte), ताप्यते (tāpyáte) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | तापयति tāpáyáti |
तापयतः tāpáyátaḥ |
तापयन्ति tāpáyánti |
तापयते tāpáyáte |
तापयेते tāpáyéte |
तापयन्ते tāpáyánte |
ताप्यते tāpyáte |
ताप्येते tāpyéte |
ताप्यन्ते tāpyánte |
Second | तापयसि tāpáyási |
तापयथः tāpáyáthaḥ |
तापयथ tāpáyátha |
तापयसे tāpáyáse |
तापयेथे tāpáyéthe |
तापयध्वे tāpáyádhve |
ताप्यसे tāpyáse |
ताप्येथे tāpyéthe |
ताप्यध्वे tāpyádhve |
First | तापयामि tāpáyā́mi |
तापयावः tāpáyā́vaḥ |
तापयामः tāpáyā́maḥ |
तापये tāpáyé |
तापयावहे tāpáyā́vahe |
तापयामहे tāpáyā́mahe |
ताप्ये tāpyé |
ताप्यावहे tāpyā́vahe |
ताप्यामहे tāpyā́mahe |
Imperative | |||||||||
Third | तापयतु / तापयतात् tāpáyátu / tāpáyátāt |
तापयताम् tāpáyátām |
तापयन्तु tāpáyántu |
तापयताम् tāpáyátām |
तापयेताम् tāpáyétām |
तापयन्तम् tāpáyántam |
ताप्यताम् tāpyátām |
ताप्येताम् tāpyétām |
ताप्यन्तम् tāpyántam |
Second | तापय / तापयतात् tāpáyá / tāpáyátāt |
तापयतम् tāpáyátam |
तापयत tāpáyáta |
तापयस्व tāpáyásva |
तापयेथाम् tāpáyéthām |
तापयध्वम् tāpáyádhvam |
ताप्यस्व tāpyásva |
ताप्येथाम् tāpyéthām |
ताप्यध्वम् tāpyádhvam |
First | तापयानि tāpáyā́ni |
तापयाव tāpáyā́va |
तापयाम tāpáyā́ma |
तापयै tāpáyaí |
तापयावहै tāpáyā́vahai |
तापयामहै tāpáyā́mahai |
ताप्यै tāpyaí |
ताप्यावहै tāpyā́vahai |
ताप्यामहै tāpyā́mahai |
Optative/Potential | |||||||||
Third | तापयेत् tāpáyét |
तापयेताम् tāpáyétām |
तापयेयुः tāpáyéyuḥ |
तापयेत tāpáyéta |
तापयेयाताम् tāpáyéyātām |
तापयेरन् tāpáyéran |
ताप्येत tāpyéta |
ताप्येयाताम् tāpyéyātām |
ताप्येरन् tāpyéran |
Second | तापयेः tāpáyéḥ |
तापयेतम् tāpáyétam |
तापयेत tāpáyéta |
तापयेथाः tāpáyéthāḥ |
तापयेयाथाम् tāpáyéyāthām |
तापयेध्वम् tāpáyédhvam |
ताप्येथाः tāpyéthāḥ |
ताप्येयाथाम् tāpyéyāthām |
ताप्येध्वम् tāpyédhvam |
First | तापयेयम् tāpáyéyam |
तापयेव tāpáyéva |
तापयेमः tāpáyémaḥ |
तापयेय tāpáyéya |
तापयेवहि tāpáyévahi |
तापयेमहि tāpáyémahi |
ताप्येय tāpyéya |
ताप्येवहि tāpyévahi |
ताप्येमहि tāpyémahi |
Participles | |||||||||
तापयत् tāpáyát |
तापयमान tāpáyámāna |
ताप्यमान tāpyámāna |
Imperfect: अतापयत् (átāpayat), अतापयत (átāpayata), अताप्यत (átāpyata) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | अतापयत् átāpayat |
अतापयताम् átāpayatām |
अतापयन् átāpayan |
अतापयत átāpayata |
अतापयेताम् átāpayetām |
अतापयन्त átāpayanta |
अताप्यत átāpyata |
अताप्येताम् átāpyetām |
अताप्यन्त átāpyanta |
Second | अतापयः átāpayaḥ |
अतापयतम् átāpayatam |
अतापयत átāpayata |
अतापयथाः átāpayathāḥ |
अतापयेथाम् átāpayethām |
अतापयध्वम् átāpayadhvam |
अताप्यथाः átāpyathāḥ |
अताप्येथाम् átāpyethām |
अताप्यध्वम् átāpyadhvam |
First | अतापयम् átāpayam |
अतापयाव átāpayāva |
अतापयाम átāpayāma |
अतापये átāpaye |
अतापयावहि átāpayāvahi |
अतापयामहि átāpayāmahi |
अताप्ये átāpye |
अताप्यावहि átāpyāvahi |
अताप्यामहि átāpyāmahi |
Future: तापयिष्यति (tāpayiṣyáti), तापयिष्यते (tāpayiṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Simple Indicative | ||||||
Third | तापयिष्यति tāpayiṣyáti |
तापयिष्यतः tāpayiṣyátaḥ |
तापयिष्यन्ति tāpayiṣyánti |
तापयिष्यते tāpayiṣyáte |
तापयिष्येते tāpayiṣyéte |
तापयिष्यन्ते tāpayiṣyánte |
Second | तापयिष्यसि tāpayiṣyási |
तापयिष्यथः tāpayiṣyáthaḥ |
तापयिष्यथ tāpayiṣyátha |
तापयिष्यसे tāpayiṣyáse |
तापयिष्येथे tāpayiṣyéthe |
तापयिष्यध्वे tāpayiṣyádhve |
First | तापयिष्यामि tāpayiṣyā́mi |
तापयिष्यावः tāpayiṣyā́vaḥ |
तापयिष्यामः tāpayiṣyā́maḥ |
तापयिष्ये tāpayiṣyé |
तापयिष्यावहे tāpayiṣyā́vahe |
तापयिष्यामहे tāpayiṣyā́mahe |
Periphrastic Indicative | ||||||
Third | तापयिता tāpayitā́ |
तापयितारौ tāpayitā́rau |
तापयितारः tāpayitā́raḥ |
तापयिता tāpayitā́ |
तापयितारौ tāpayitā́rau |
तापयितारः tāpayitā́raḥ |
Second | तापयितासि tāpayitā́si |
तापयितास्थः tāpayitā́sthaḥ |
तापयितास्थ tāpayitā́stha |
तापयितासे tāpayitā́se |
तापयितासाथे tāpayitā́sāthe |
तापयिताध्वे tāpayitā́dhve |
First | तापयितास्मि tāpayitā́smi |
तापयितास्वः tāpayitā́svaḥ |
तापयितास्मः tāpayitā́smaḥ |
तापयिताहे tāpayitā́he |
तापयितास्वहे tāpayitā́svahe |
तापयितास्महे tāpayitā́smahe |
Participles | ||||||
तापयिष्यत् tāpayiṣyát |
तापयिष्याण tāpayiṣyā́ṇa |
Conditional: अतापयिष्यत् (átāpayiṣyat), अतापयिष्यत (átāpayiṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अतापयिष्यत् átāpayiṣyat |
अतापयिष्यताम् átāpayiṣyatām |
अतापयिष्यन् átāpayiṣyan |
अतापयिष्यत átāpayiṣyata |
अतापयिष्येताम् átāpayiṣyetām |
अतापयिष्यन्त átāpayiṣyanta |
Second | अतापयिष्यः átāpayiṣyaḥ |
अतापयिष्यतम् átāpayiṣyatam |
अतापयिष्यत átāpayiṣyata |
अतापयिष्यथाः átāpayiṣyathāḥ |
अतापयिष्येथाम् átāpayiṣyethām |
अतापयिष्यध्वम् átāpayiṣyadhvam |
First | अतापयिष्यम् átāpayiṣyam |
अतापयिष्याव átāpayiṣyāva |
अतापयिष्याम átāpayiṣyāma |
अतापयिष्ये átāpayiṣye |
अतापयिष्यावहि átāpayiṣyāvahi |
अतापयिष्यामहि átāpayiṣyāmahi |
Benedictive/Precative: ताप्यात् (tāpyā́t), तापयिषीष्ट (tāpayiṣīṣṭá) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Optative/Potential | ||||||
Third | ताप्यात् tāpyā́t |
ताप्यास्ताम् tāpyā́stām |
ताप्यासुः tāpyā́suḥ |
तापयिषीष्ट tāpayiṣīṣṭá |
तापयिषीयास्ताम् tāpayiṣīyā́stām |
तापयिषीरन् tāpayiṣīrán |
Second | ताप्याः tāpyā́ḥ |
ताप्यास्तम् tāpyā́stam |
ताप्यास्त tāpyā́sta |
तापयिषीष्ठाः tāpayiṣīṣṭhā́ḥ |
तापयिषीयास्थाम् tāpayiṣīyā́sthām |
तापयिषीध्वम् tāpayiṣīdhvám |
First | ताप्यासम् tāpyā́sam |
ताप्यास्व tāpyā́sva |
ताप्यास्म tāpyā́sma |
तापयिषीय tāpayiṣīyá |
तापयिषीवहि tāpayiṣīváhi |
तापयिषीमहि tāpayiṣīmáhi |
Perfect: तापयाञ्चकार (tāpayāñcakā́ra) or तापयाम्बभूव (tāpayāmbabhū́va) or तापयामास (tāpayāmā́sa), तापयाञ्चक्रे (tāpayāñcakré) or तापयाम्बभूव (tāpayāmbabhū́va) or तापयामास (tāpayāmā́sa) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | तापयाञ्चकार / तापयाम्बभूव / तापयामास tāpayāñcakā́ra / tāpayāmbabhū́va / tāpayāmā́sa |
तापयाञ्चक्रतुः / तापयाम्बभूवतुः / तापयामासतुः tāpayāñcakrátuḥ / tāpayāmbabhūvátuḥ / tāpayāmāsátuḥ |
तापयाञ्चक्रुः / तापयाम्बभूवुः / तापयामासुः tāpayāñcakrúḥ / tāpayāmbabhūvúḥ / tāpayāmāsúḥ |
तापयाञ्चक्रे / तापयाम्बभूव / तापयामास tāpayāñcakré / tāpayāmbabhū́va / tāpayāmā́sa |
तापयाञ्चक्राते / तापयाम्बभूवतुः / तापयामासतुः tāpayāñcakrā́te / tāpayāmbabhūvátuḥ / tāpayāmāsátuḥ |
तापयाञ्चक्रिरे / तापयाम्बभूवुः / तापयामासुः tāpayāñcakriré / tāpayāmbabhūvúḥ / tāpayāmāsúḥ |
Second | तापयाञ्चकर्थ / तापयाम्बभूविथ / तापयामासिथ tāpayāñcakártha / tāpayāmbabhū́vitha / tāpayāmā́sitha |
तापयाञ्चक्रथुः / तापयाम्बभूवथुः / तापयामासथुः tāpayāñcakráthuḥ / tāpayāmbabhūváthuḥ / tāpayāmāsáthuḥ |
तापयाञ्चक्र / तापयाम्बभूव / तापयामास tāpayāñcakrá / tāpayāmbabhūvá / tāpayāmāsá |
तापयाञ्चकृषे / तापयाम्बभूविथ / तापयामासिथ tāpayāñcakṛṣé / tāpayāmbabhū́vitha / tāpayāmā́sitha |
तापयाञ्चक्राथे / तापयाम्बभूवथुः / तापयामासथुः tāpayāñcakrā́the / tāpayāmbabhūváthuḥ / tāpayāmāsáthuḥ |
तापयाञ्चकृध्वे / तापयाम्बभूव / तापयामास tāpayāñcakṛdhvé / tāpayāmbabhūvá / tāpayāmāsá |
First | तापयाञ्चकर / तापयाम्बभूव / तापयामास tāpayāñcakára / tāpayāmbabhū́va / tāpayāmā́sa |
तापयाञ्चकृव / तापयाम्बभूविव / तापयामासिव tāpayāñcakṛvá / tāpayāmbabhūvivá / tāpayāmāsivá |
तापयाञ्चकृम / तापयाम्बभूविम / तापयामासिम tāpayāñcakṛmá / tāpayāmbabhūvimá / tāpayāmāsimá |
तापयाञ्चक्रे / तापयाम्बभूव / तापयामास tāpayāñcakré / tāpayāmbabhū́va / tāpayāmā́sa |
तापयाञ्चकृवहे / तापयाम्बभूविव / तापयामासिव tāpayāñcakṛváhe / tāpayāmbabhūvivá / tāpayāmāsivá |
तापयाञ्चकृमहे / तापयाम्बभूविम / तापयामासिम tāpayāñcakṛmáhe / tāpayāmbabhūvimá / tāpayāmāsimá |
Participles | ||||||
तापयाञ्चकृवांस् / तापयाम्बभूवांस् / तापयामासिवांस् tāpayāñcakṛvā́ṃs / tāpayāmbabhūvā́ṃs / tāpayāmāsivā́ṃs |
तापयाञ्चक्रान / तापयाम्बभूवांस् / तापयामासिवांस् tāpayāñcakrāná / tāpayāmbabhūvā́ṃs / tāpayāmāsivā́ṃs |
Descendants
- Pali: tāpeti
- Prakrit:
- Helu:
- Sinhalese: තවනවා (tawanawā)
- Magadhi Prakrit:
- Bengali: তাওয়ানো (taōẇanō)
- Maithili: tābab
- Devanagari script: ताबब
- Tirhuta script: 𑒞𑒰𑒥𑒥
- Oriya: ତାଇବା (taiba)
- Maharastri Prakrit: 𑀢𑀸𑀯𑁂𑀇 (tāvei)
- Old Marathi: tāvaṇe
- Paisaci Prakrit:
- Takka Apabhramsa:
- Vracada Apabhramsa:
- Sindhi: tāiṇu
- Arabic script: تائِڻُ
- Devanagari script: ताइणु
- Khudawadi script: 𑋍𑋠𑊲𑋌𑋣
- Sindhi: tāiṇu
- Sauraseni Prakrit:
- Gurjar Apabhramsa:
- Gujarati: તાવવું (tāvvũ)
- Marwari: तावणौ (tāvṇau)
- Sauraseni Apabhramsa:
- Hindustani: tāvnā
- Hindi: तावना
- Urdu: تَاوْنَا
- Hindustani: tāvnā
Further reading
- Monier Williams (1899), “तप्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 436, column 3.
- Turner, Ralph Lilley (1969–1985), “tāpáyati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 328
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.