तुदति

Sanskrit

Etymology

From Proto-Indo-Aryan *tudáti, from Proto-Indo-Iranian *tudáti, from Proto-Indo-European *tudéti. Cognate with Latin studeō.

Pronunciation

Verb

तुदति (tudáti) (root तुद्, class 6, type P)

  1. to strike, hit, bruise, sting, vex

Conjugation

Present: तुदति (tudati), तुदते (tudate), तुद्यते (tudyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third तुदति
tudati
तुदतः
tudataḥ
तुदन्ति
tudanti
तुदते
tudate
तुदेते
tudete
तुदन्ते
tudante
तुद्यते
tudyate
तुद्येते
tudyete
तुद्यन्ते
tudyante
Second तुदसि
tudasi
तुदथः
tudathaḥ
तुदथ
tudatha
तुदसे
tudase
तुदेथे
tudethe
तुदध्वे
tudadhve
तुद्यसे
tudyase
तुद्येथे
tudyethe
तुद्यध्वे
tudyadhve
First तुदामि
tudāmi
तुदावः
tudāvaḥ
तुदामः
tudāmaḥ
तुदे
tude
तुदावहे
tudāvahe
तुदामहे
tudāmahe
तुद्ये
tudye
तुद्यावहे
tudyāvahe
तुद्यामहे
tudyāmahe
Imperative Mood
Third तुदतु
tudatu
तुदताम्
tudatām
तुदन्तु
tudantu
तुदताम्
tudatām
तुदेताम्
tudetām
तुदन्ताम्
tudantām
तुद्यताम्
tudyatām
तुद्येताम्
tudyetām
तुद्यन्ताम्
tudyantām
Second तुद
tuda
तुदतम्
tudatam
तुदत
tudata
तुदस्व
tudasva
तुदेथाम्
tudethām
तुदध्वम्
tudadhvam
तुद्यस्व
tudyasva
तुद्येथाम्
tudyethām
तुद्यध्वम्
tudyadhvam
First तुदानि
tudāni
तुदाव
tudāva
तुदाम
tudāma
तुदै
tudai
तुदावहै
tudāvahai
तुदामहै
tudāmahai
तुद्यै
tudyai
तुद्यावहै
tudyāvahai
तुद्यामहै
tudyāmahai
Optative Mood
Third तुदेत्
tudet
तुदेताम्
tudetām
तुदेयुः
tudeyuḥ
तुदेत
tudeta
तुदेयाताम्
tudeyātām
तुदेरन्
tuderan
तुद्येत
tudyeta
तुद्येयाताम्
tudyeyātām
तुद्येरन्
tudyeran
Second तुदेः
tudeḥ
तुदेतम्
tudetam
तुदेत
tudeta
तुदेथाः
tudethāḥ
तुदेयाथाम्
tudeyāthām
तुदेध्वम्
tudedhvam
तुद्येथाः
tudyethāḥ
तुद्येयाथाम्
tudyeyāthām
तुद्येध्वम्
tudyedhvam
First तुदेयम्
tudeyam
तुदेव
tudeva
तुदेमः
tudemaḥ
तुदेय
tudeya
तुदेवहि
tudevahi
तुदेमहि
tudemahi
तुद्येय
tudyeya
तुद्येवहि
tudyevahi
तुद्येमहि
tudyemahi
Participles
तुदत्
tudat
or तुदन्त्
tudant
तुदमान
tudamāna
तुद्यमान
tudyamāna
Imperfect: अतुदत् (atudat), अतुदत (atudata), अतुद्यत (atudyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अतुदत्
atudat
अतुदताम्
atudatām
अतुदन्
atudan
अतुदत
atudata
अतुदेताम्
atudetām
अतुदन्त
atudanta
अतुद्यत
atudyata
अतुद्येताम्
atudyetām
अतुद्यन्त
atudyanta
Second अतुदः
atudaḥ
अतुदतम्
atudatam
अतुदत
atudata
अतुदथाः
atudathāḥ
अतुदेथाम्
atudethām
अतुदध्वम्
atudadhvam
अतुद्यथाः
atudyathāḥ
अतुद्येथाम्
atudyethām
अतुद्यध्वम्
atudyadhvam
First अतुदम्
atudam
अतुदाव
atudāva
अतुदाम
atudāma
अतुदे
atude
अतुदावहि
atudāvahi
अतुदामहि
atudāmahi
अतुद्ये
atudye
अतुद्यावहि
atudyāvahi
अतुद्यामहि
atudyāmahi
Future: तोत्स्यति (totsyati), तोत्स्यते (totsyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third -
-
-
-
-
-
तोत्स्यते
totsyate
तोत्स्येते
totsyete
तोत्स्यन्ते
totsyante
Second -
-
-
-
-
-
तोत्स्यसे
totsyase
तोत्स्येथे
totsyethe
तोत्स्यध्वे
totsyadhve
First -
-
-
-
-
-
तोत्स्ये
totsye
तोत्स्यावहे
totsyāvahe
तोत्स्यामहे
totsyāmahe
Periphrastic Future
Third तोत्ता
tottā
तोत्तारौ
tottārau
तोत्तारः
tottāraḥ
-
-
-
-
-
-
Second तोत्तासि
tottāsi
तोत्तास्थः
tottāsthaḥ
तोत्तास्थ
tottāstha
-
-
-
-
-
-
First तोत्तास्मि
tottāsmi
तोत्तास्वः
tottāsvaḥ
तोत्तास्मः
tottāsmaḥ
-
-
-
-
-
-
Participles
तोत्स्यन्त्
totsyant
तोत्स्यमान
totsyamāna
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.