त्यजति
Sanskrit
Etymology
From Proto-Indo-Aryan *tyáȷ́ati, from Proto-Indo-Iranian *tyáǰati, from Proto-Indo-European *tyégʷeti (“to give up”).
Verb
त्यजति • (tyájati) (root त्यज्, class 1, type P, present)
Conjugation
Present: त्यजति (tyajati), त्यजते (tyajate), त्यज्यते (tyajyate) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Voice | Active | Middle | Passive | ||||||
Number | Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural |
Indicative Mood | |||||||||
Third | त्यजति tyajati |
त्यजतः tyajataḥ |
त्यजन्ति tyajanti |
त्यजते tyajate |
त्यजेते tyajete |
त्यजन्ते tyajante |
त्यज्यते tyajyate |
त्यज्येते tyajyete |
त्यज्यन्ते tyajyante |
Second | त्यजसि tyajasi |
त्यजथः tyajathaḥ |
त्यजथ tyajatha |
त्यजसे tyajase |
त्यजेथे tyajethe |
त्यजध्वे tyajadhve |
त्यज्यसे tyajyase |
त्यज्येथे tyajyethe |
त्यज्यध्वे tyajyadhve |
First | त्यजामि tyajāmi |
त्यजावः tyajāvaḥ |
त्यजामः tyajāmaḥ |
त्यजे tyaje |
त्यजावहे tyajāvahe |
त्यजामहे tyajāmahe |
त्यज्ये tyajye |
त्यज्यावहे tyajyāvahe |
त्यज्यामहे tyajyāmahe |
Imperative Mood | |||||||||
Third | त्यजतु tyajatu |
त्यजताम् tyajatām |
त्यजन्तु tyajantu |
त्यजताम् tyajatām |
त्यजेताम् tyajetām |
त्यजन्ताम् tyajantām |
त्यज्यताम् tyajyatām |
त्यज्येताम् tyajyetām |
त्यज्यन्ताम् tyajyantām |
Second | त्यज tyaja |
त्यजतम् tyajatam |
त्यजत tyajata |
त्यजस्व tyajasva |
त्यजेथाम् tyajethām |
त्यजध्वम् tyajadhvam |
त्यज्यस्व tyajyasva |
त्यज्येथाम् tyajyethām |
त्यज्यध्वम् tyajyadhvam |
First | त्यजानि tyajāni |
त्यजाव tyajāva |
त्यजाम tyajāma |
त्यजै tyajai |
त्यजावहै tyajāvahai |
त्यजामहै tyajāmahai |
त्यज्यै tyajyai |
त्यज्यावहै tyajyāvahai |
त्यज्यामहै tyajyāmahai |
Optative Mood | |||||||||
Third | त्यजेत् tyajet |
त्यजेताम् tyajetām |
त्यजेयुः tyajeyuḥ |
त्यजेत tyajeta |
त्यजेयाताम् tyajeyātām |
त्यजेरन् tyajeran |
त्यज्येत tyajyeta |
त्यज्येयाताम् tyajyeyātām |
त्यज्येरन् tyajyeran |
Second | त्यजेः tyajeḥ |
त्यजेतम् tyajetam |
त्यजेत tyajeta |
त्यजेथाः tyajethāḥ |
त्यजेयाथाम् tyajeyāthām |
त्यजेध्वम् tyajedhvam |
त्यज्येथाः tyajyethāḥ |
त्यज्येयाथाम् tyajyeyāthām |
त्यज्येध्वम् tyajyedhvam |
First | त्यजेयम् tyajeyam |
त्यजेव tyajeva |
त्यजेमः tyajemaḥ |
त्यजेय tyajeya |
त्यजेवहि tyajevahi |
त्यजेमहि tyajemahi |
त्यज्येय tyajyeya |
त्यज्येवहि tyajyevahi |
त्यज्येमहि tyajyemahi |
Participles | |||||||||
त्यजत् tyajat |
or | त्यजन्त् tyajant |
त्यजमान tyajamāna |
त्यज्यमान tyajyamāna |
Imperfect: अत्यजत् (atyajat), अत्यजत (atyajata), अत्यज्यत (atyajyata) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Voice | Active | Middle | Passive | ||||||
Number | Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural |
Indicative Mood | |||||||||
Third | अत्यजत् atyajat |
अत्यजताम् atyajatām |
अत्यजन् atyajan |
अत्यजत atyajata |
अत्यजेताम् atyajetām |
अत्यजन्त atyajanta |
अत्यज्यत atyajyata |
अत्यज्येताम् atyajyetām |
अत्यज्यन्त atyajyanta |
Second | अत्यजः atyajaḥ |
अत्यजतम् atyajatam |
अत्यजत atyajata |
अत्यजथाः atyajathāḥ |
अत्यजेथाम् atyajethām |
अत्यजध्वम् atyajadhvam |
अत्यज्यथाः atyajyathāḥ |
अत्यज्येथाम् atyajyethām |
अत्यज्यध्वम् atyajyadhvam |
First | अत्यजम् atyajam |
अत्यजाव atyajāva |
अत्यजाम atyajāma |
अत्यजे atyaje |
अत्यजावहि atyajāvahi |
अत्यजामहि atyajāmahi |
अत्यज्ये atyajye |
अत्यज्यावहि atyajyāvahi |
अत्यज्यामहि atyajyāmahi |
Future: त्यजिष्यति (tyajiṣyati), त्यजिष्यते (tyajiṣyate) | ||||||
---|---|---|---|---|---|---|
Voice | Active | Middle/Passive | ||||
Number | Singular | Dual | Plural | Singular | Dual | Plural |
Simple Future | ||||||
Third | त्यजिष्यति tyajiṣyati |
त्यजिष्यतः tyajiṣyataḥ |
त्यजिष्यन्ति tyajiṣyanti |
त्यजिष्यते tyajiṣyate |
त्यजिष्येते tyajiṣyete |
त्यजिष्यन्ते tyajiṣyante |
Second | त्यजिष्यसि tyajiṣyasi |
त्यजिष्यथः tyajiṣyathaḥ |
त्यजिष्यथ tyajiṣyatha |
त्यजिष्यसे tyajiṣyase |
त्यजिष्येथे tyajiṣyethe |
त्यजिष्यध्वे tyajiṣyadhve |
First | त्यजिष्यामि tyajiṣyāmi |
त्यजिष्यावः tyajiṣyāvaḥ |
त्यजिष्यामः tyajiṣyāmaḥ |
त्यजिष्ये tyajiṣye |
त्यजिष्यावहे tyajiṣyāvahe |
त्यजिष्यामहे tyajiṣyāmahe |
Periphrastic Future | ||||||
Third | त्यजिता tyajitā |
त्यजितारौ tyajitārau |
त्यजितारः tyajitāraḥ |
- - |
- - |
- - |
Second | त्यजितासि tyajitāsi |
त्यजितास्थः tyajitāsthaḥ |
त्यजितास्थ tyajitāstha |
- - |
- - |
- - |
First | त्यजितास्मि tyajitāsmi |
त्यजितास्वः tyajitāsvaḥ |
त्यजितास्मः tyajitāsmaḥ |
- - |
- - |
- - |
Participles | ||||||
त्यजिष्यन्त् tyajiṣyant |
त्यजिष्यमान tyajiṣyamāna |
Future: त्यक्ष्यति (tyakṣyati), त्यक्ष्यते (tyakṣyate) | ||||||
---|---|---|---|---|---|---|
Voice | Active | Middle/Passive | ||||
Number | Singular | Dual | Plural | Singular | Dual | Plural |
Simple Future | ||||||
Third | त्यक्ष्यति tyakṣyati |
त्यक्ष्यतः tyakṣyataḥ |
त्यक्ष्यन्ति tyakṣyanti |
त्यक्ष्यते tyakṣyate |
त्यक्ष्येते tyakṣyete |
त्यक्ष्यन्ते tyakṣyante |
Second | त्यक्ष्यसि tyakṣyasi |
त्यक्ष्यथः tyakṣyathaḥ |
त्यक्ष्यथ tyakṣyatha |
त्यक्ष्यसे tyakṣyase |
त्यक्ष्येथे tyakṣyethe |
त्यक्ष्यध्वे tyakṣyadhve |
First | त्यक्ष्यामि tyakṣyāmi |
त्यक्ष्यावः tyakṣyāvaḥ |
त्यक्ष्यामः tyakṣyāmaḥ |
त्यक्ष्ये tyakṣye |
त्यक्ष्यावहे tyakṣyāvahe |
त्यक्ष्यामहे tyakṣyāmahe |
Periphrastic Future | ||||||
Third | त्यक्ता tyaktā |
त्यक्तारौ tyaktārau |
त्यक्तारः tyaktāraḥ |
- - |
- - |
- - |
Second | त्यक्तासि tyaktāsi |
त्यक्तास्थः tyaktāsthaḥ |
त्यक्तास्थ tyaktāstha |
- - |
- - |
- - |
First | त्यक्तास्मि tyaktāsmi |
त्यक्तास्वः tyaktāsvaḥ |
त्यक्तास्मः tyaktāsmaḥ |
- - |
- - |
- - |
Participles | ||||||
त्यक्ष्यन्त् tyakṣyant |
त्यक्ष्यमान tyakṣyamāna |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.