त्यजति

Sanskrit

Etymology

From Proto-Indo-Aryan *tyáȷ́ati, from Proto-Indo-Iranian *tyáǰati, from Proto-Indo-European *tyégʷeti (to give up).

Pronunciation

Verb

त्यजति (tyájati) (root त्यज्, class 1, type P, present)

  1. to leave
  2. to abandon
  3. to shun
    • c. 80 CE – 150 CE, Aśvaghoṣa, Saundarananda 2.41:
      तेनारिरपि दुःखार्तो नात्याजि शरणागतः ।
      tenārirapi duḥkhārto nātyāji śaraṇāgataḥ .
      Even an enemy, afflicted and refuge-bound, was not shunned by him.

Conjugation

Present: त्यजति (tyajati), त्यजते (tyajate), त्यज्यते (tyajyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third त्यजति
tyajati
त्यजतः
tyajataḥ
त्यजन्ति
tyajanti
त्यजते
tyajate
त्यजेते
tyajete
त्यजन्ते
tyajante
त्यज्यते
tyajyate
त्यज्येते
tyajyete
त्यज्यन्ते
tyajyante
Second त्यजसि
tyajasi
त्यजथः
tyajathaḥ
त्यजथ
tyajatha
त्यजसे
tyajase
त्यजेथे
tyajethe
त्यजध्वे
tyajadhve
त्यज्यसे
tyajyase
त्यज्येथे
tyajyethe
त्यज्यध्वे
tyajyadhve
First त्यजामि
tyajāmi
त्यजावः
tyajāvaḥ
त्यजामः
tyajāmaḥ
त्यजे
tyaje
त्यजावहे
tyajāvahe
त्यजामहे
tyajāmahe
त्यज्ये
tyajye
त्यज्यावहे
tyajyāvahe
त्यज्यामहे
tyajyāmahe
Imperative Mood
Third त्यजतु
tyajatu
त्यजताम्
tyajatām
त्यजन्तु
tyajantu
त्यजताम्
tyajatām
त्यजेताम्
tyajetām
त्यजन्ताम्
tyajantām
त्यज्यताम्
tyajyatām
त्यज्येताम्
tyajyetām
त्यज्यन्ताम्
tyajyantām
Second त्यज
tyaja
त्यजतम्
tyajatam
त्यजत
tyajata
त्यजस्व
tyajasva
त्यजेथाम्
tyajethām
त्यजध्वम्
tyajadhvam
त्यज्यस्व
tyajyasva
त्यज्येथाम्
tyajyethām
त्यज्यध्वम्
tyajyadhvam
First त्यजानि
tyajāni
त्यजाव
tyajāva
त्यजाम
tyajāma
त्यजै
tyajai
त्यजावहै
tyajāvahai
त्यजामहै
tyajāmahai
त्यज्यै
tyajyai
त्यज्यावहै
tyajyāvahai
त्यज्यामहै
tyajyāmahai
Optative Mood
Third त्यजेत्
tyajet
त्यजेताम्
tyajetām
त्यजेयुः
tyajeyuḥ
त्यजेत
tyajeta
त्यजेयाताम्
tyajeyātām
त्यजेरन्
tyajeran
त्यज्येत
tyajyeta
त्यज्येयाताम्
tyajyeyātām
त्यज्येरन्
tyajyeran
Second त्यजेः
tyajeḥ
त्यजेतम्
tyajetam
त्यजेत
tyajeta
त्यजेथाः
tyajethāḥ
त्यजेयाथाम्
tyajeyāthām
त्यजेध्वम्
tyajedhvam
त्यज्येथाः
tyajyethāḥ
त्यज्येयाथाम्
tyajyeyāthām
त्यज्येध्वम्
tyajyedhvam
First त्यजेयम्
tyajeyam
त्यजेव
tyajeva
त्यजेमः
tyajemaḥ
त्यजेय
tyajeya
त्यजेवहि
tyajevahi
त्यजेमहि
tyajemahi
त्यज्येय
tyajyeya
त्यज्येवहि
tyajyevahi
त्यज्येमहि
tyajyemahi
Participles
त्यजत्
tyajat
or त्यजन्त्
tyajant
त्यजमान
tyajamāna
त्यज्यमान
tyajyamāna
Imperfect: अत्यजत् (atyajat), अत्यजत (atyajata), अत्यज्यत (atyajyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अत्यजत्
atyajat
अत्यजताम्
atyajatām
अत्यजन्
atyajan
अत्यजत
atyajata
अत्यजेताम्
atyajetām
अत्यजन्त
atyajanta
अत्यज्यत
atyajyata
अत्यज्येताम्
atyajyetām
अत्यज्यन्त
atyajyanta
Second अत्यजः
atyajaḥ
अत्यजतम्
atyajatam
अत्यजत
atyajata
अत्यजथाः
atyajathāḥ
अत्यजेथाम्
atyajethām
अत्यजध्वम्
atyajadhvam
अत्यज्यथाः
atyajyathāḥ
अत्यज्येथाम्
atyajyethām
अत्यज्यध्वम्
atyajyadhvam
First अत्यजम्
atyajam
अत्यजाव
atyajāva
अत्यजाम
atyajāma
अत्यजे
atyaje
अत्यजावहि
atyajāvahi
अत्यजामहि
atyajāmahi
अत्यज्ये
atyajye
अत्यज्यावहि
atyajyāvahi
अत्यज्यामहि
atyajyāmahi
Future: त्यजिष्यति (tyajiṣyati), त्यजिष्यते (tyajiṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third त्यजिष्यति
tyajiṣyati
त्यजिष्यतः
tyajiṣyataḥ
त्यजिष्यन्ति
tyajiṣyanti
त्यजिष्यते
tyajiṣyate
त्यजिष्येते
tyajiṣyete
त्यजिष्यन्ते
tyajiṣyante
Second त्यजिष्यसि
tyajiṣyasi
त्यजिष्यथः
tyajiṣyathaḥ
त्यजिष्यथ
tyajiṣyatha
त्यजिष्यसे
tyajiṣyase
त्यजिष्येथे
tyajiṣyethe
त्यजिष्यध्वे
tyajiṣyadhve
First त्यजिष्यामि
tyajiṣyāmi
त्यजिष्यावः
tyajiṣyāvaḥ
त्यजिष्यामः
tyajiṣyāmaḥ
त्यजिष्ये
tyajiṣye
त्यजिष्यावहे
tyajiṣyāvahe
त्यजिष्यामहे
tyajiṣyāmahe
Periphrastic Future
Third त्यजिता
tyajitā
त्यजितारौ
tyajitārau
त्यजितारः
tyajitāraḥ
-
-
-
-
-
-
Second त्यजितासि
tyajitāsi
त्यजितास्थः
tyajitāsthaḥ
त्यजितास्थ
tyajitāstha
-
-
-
-
-
-
First त्यजितास्मि
tyajitāsmi
त्यजितास्वः
tyajitāsvaḥ
त्यजितास्मः
tyajitāsmaḥ
-
-
-
-
-
-
Participles
त्यजिष्यन्त्
tyajiṣyant
त्यजिष्यमान
tyajiṣyamāna
Future: त्यक्ष्यति (tyakṣyati), त्यक्ष्यते (tyakṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third त्यक्ष्यति
tyakṣyati
त्यक्ष्यतः
tyakṣyataḥ
त्यक्ष्यन्ति
tyakṣyanti
त्यक्ष्यते
tyakṣyate
त्यक्ष्येते
tyakṣyete
त्यक्ष्यन्ते
tyakṣyante
Second त्यक्ष्यसि
tyakṣyasi
त्यक्ष्यथः
tyakṣyathaḥ
त्यक्ष्यथ
tyakṣyatha
त्यक्ष्यसे
tyakṣyase
त्यक्ष्येथे
tyakṣyethe
त्यक्ष्यध्वे
tyakṣyadhve
First त्यक्ष्यामि
tyakṣyāmi
त्यक्ष्यावः
tyakṣyāvaḥ
त्यक्ष्यामः
tyakṣyāmaḥ
त्यक्ष्ये
tyakṣye
त्यक्ष्यावहे
tyakṣyāvahe
त्यक्ष्यामहे
tyakṣyāmahe
Periphrastic Future
Third त्यक्ता
tyaktā
त्यक्तारौ
tyaktārau
त्यक्तारः
tyaktāraḥ
-
-
-
-
-
-
Second त्यक्तासि
tyaktāsi
त्यक्तास्थः
tyaktāsthaḥ
त्यक्तास्थ
tyaktāstha
-
-
-
-
-
-
First त्यक्तास्मि
tyaktāsmi
त्यक्तास्वः
tyaktāsvaḥ
त्यक्तास्मः
tyaktāsmaḥ
-
-
-
-
-
-
Participles
त्यक्ष्यन्त्
tyakṣyant
त्यक्ष्यमान
tyakṣyamāna

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.