दर्म

Sanskrit

Etymology

From दॄ (dṝ).

Pronunciation

Noun

दर्म (darmá) m

  1. breaker, destroyer, demolisher

Declension

Masculine a-stem declension of दर्म (darmá)
Singular Dual Plural
Nominative दर्मः
darmáḥ
दर्मौ
darmaú
दर्माः / दर्मासः¹
darmā́ḥ / darmā́saḥ¹
Vocative दर्म
dárma
दर्मौ
dármau
दर्माः / दर्मासः¹
dármāḥ / dármāsaḥ¹
Accusative दर्मम्
darmám
दर्मौ
darmaú
दर्मान्
darmā́n
Instrumental दर्मेण
darméṇa
दर्माभ्याम्
darmā́bhyām
दर्मैः / दर्मेभिः¹
darmaíḥ / darmébhiḥ¹
Dative दर्माय
darmā́ya
दर्माभ्याम्
darmā́bhyām
दर्मेभ्यः
darmébhyaḥ
Ablative दर्मात्
darmā́t
दर्माभ्याम्
darmā́bhyām
दर्मेभ्यः
darmébhyaḥ
Genitive दर्मस्य
darmásya
दर्मयोः
darmáyoḥ
दर्माणाम्
darmā́ṇām
Locative दर्मे
darmé
दर्मयोः
darmáyoḥ
दर्मेषु
darméṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.