दहति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *dʰáǰʰati, from Proto-Indo-European *dʰégʷʰeti.

Pronunciation

Verb

दहति (dáhati) (root दह्, class 1, type P)[1]

  1. to burn, consume by fire, scorch, roast
  2. to cauterize
  3. to consume, destroy completely
  4. to torment, torture, pain, distress, disturb, grieve
  5. to be burnt, burn, be in flames
  6. to be consumed by fire or destroyed
  7. to be inflamed (a wound)
  8. to be consumed by internal heat or grief, suffer pain, be distressed or vexed
  9. to cause to be cooked

Conjugation

The initial consonant becomes aspirated in some forms due to Grassmann's law.

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: दग्धुम् (dágdhum)
Undeclinable
Infinitive दग्धुम्
dágdhum
Gerund दग्ध्वा
dagdhvā́
Participles
Masculine/Neuter Gerundive दह्य / दग्धव्य / दहनीय
dáhya / dagdhavyá / dahanī́ya
Feminine Gerundive दह्या / दग्धव्या / दहनीया
dáhyā / dagdhavyā́ / dahanī́yā
Masculine/Neuter Past Passive Participle दग्ध
dagdhá
Feminine Past Passive Participle दग्धा
dagdhā́
Masculine/Neuter Past Active Participle दग्धवत्
dagdhávat
Feminine Past Active Participle दग्धवती
dagdhávatī
Present: दहति (dáhati), दहते (dáhate), दह्यते (dahyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third दहति
dáhati
दहतः
dáhataḥ
दहन्ति
dáhanti
दहते
dáhate
दहेते
dáhete
दहन्ते
dáhante
दह्यते
dahyáte
दह्येते
dahyéte
दह्यन्ते
dahyánte
Second दहसि
dáhasi
दहथः
dáhathaḥ
दहथ
dáhatha
दहसे
dáhase
दहेथे
dáhethe
दहध्वे
dáhadhve
दह्यसे
dahyáse
दह्येथे
dahyéthe
दह्यध्वे
dahyádhve
First दहामि
dáhāmi
दहावः
dáhāvaḥ
दहामः
dáhāmaḥ
दहे
dáhe
दहावहे
dáhāvahe
दहामहे
dáhāmahe
दह्ये
dahyé
दह्यावहे
dahyā́vahe
दह्यामहे
dahyā́mahe
Imperative
Third दहतु / दहतात्
dáhatu / dáhatāt
दहताम्
dáhatām
दहन्तु
dáhantu
दहताम्
dáhatām
दहेताम्
dáhetām
दहन्तम्
dáhantam
दह्यताम्
dahyátām
दह्येताम्
dahyétām
दह्यन्तम्
dahyántam
Second दह / दहतात्
dáha / dáhatāt
दहतम्
dáhatam
दहत
dáhata
दहस्व
dáhasva
दहेथाम्
dáhethām
दहध्वम्
dáhadhvam
दह्यस्व
dahyásva
दह्येथाम्
dahyéthām
दह्यध्वम्
dahyádhvam
First दहानि
dáhāni
दहाव
dáhāva
दहाम
dáhāma
दहै
dáhai
दहावहै
dáhāvahai
दहामहै
dáhāmahai
दह्यै
dahyaí
दह्यावहै
dahyā́vahai
दह्यामहै
dahyā́mahai
Optative/Potential
Third दहेत्
dáhet
दहेताम्
dáhetām
दहेयुः
dáheyuḥ
दहेत
dáheta
दहेयाताम्
dáheyātām
दहेरन्
dáheran
दह्येत
dahyéta
दह्येयाताम्
dahyéyātām
दह्येरन्
dahyéran
Second दहेः
dáheḥ
दहेतम्
dáhetam
दहेत
dáheta
दहेथाः
dáhethāḥ
दहेयाथाम्
dáheyāthām
दहेध्वम्
dáhedhvam
दह्येथाः
dahyéthāḥ
दह्येयाथाम्
dahyéyāthām
दह्येध्वम्
dahyédhvam
First दहेयम्
dáheyam
दहेव
dáheva
दहेमः
dáhemaḥ
दहेय
dáheya
दहेवहि
dáhevahi
दहेमहि
dáhemahi
दह्येय
dahyéya
दह्येवहि
dahyévahi
दह्येमहि
dahyémahi
Participles
दहत्
dáhat
दहमान
dáhamāna
दह्यमान
dahyámāna
Imperfect: अदहत् (ádahat), अदहत (ádahata), अदह्यत (ádahyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अदहत्
ádahat
अदहताम्
ádahatām
अदहन्
ádahan
अदहत
ádahata
अदहेताम्
ádahetām
अदहन्त
ádahanta
अदह्यत
ádahyata
अदह्येताम्
ádahyetām
अदह्यन्त
ádahyanta
Second अदहः
ádahaḥ
अदहतम्
ádahatam
अदहत
ádahata
अदहथाः
ádahathāḥ
अदहेथाम्
ádahethām
अदहध्वम्
ádahadhvam
अदह्यथाः
ádahyathāḥ
अदह्येथाम्
ádahyethām
अदह्यध्वम्
ádahyadhvam
First अदहम्
ádaham
अदहाव
ádahāva
अदहाम
ádahāma
अदहे
ádahe
अदहावहि
ádahāvahi
अदहामहि
ádahāmahi
अदह्ये
ádahye
अदह्यावहि
ádahyāvahi
अदह्यामहि
ádahyāmahi
Future: दहिष्यति (dahiṣyáti), दहिष्यते (dahiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third दहिष्यति
dahiṣyáti
दहिष्यतः
dahiṣyátaḥ
दहिष्यन्ति
dahiṣyánti
दहिष्यते
dahiṣyáte
दहिष्येते
dahiṣyéte
दहिष्यन्ते
dahiṣyánte
Second दहिष्यसि
dahiṣyási
दहिष्यथः
dahiṣyáthaḥ
दहिष्यथ
dahiṣyátha
दहिष्यसे
dahiṣyáse
दहिष्येथे
dahiṣyéthe
दहिष्यध्वे
dahiṣyádhve
First दहिष्यामि
dahiṣyā́mi
दहिष्यावः
dahiṣyā́vaḥ
दहिष्यामः
dahiṣyā́maḥ
दहिष्ये
dahiṣyé
दहिष्यावहे
dahiṣyā́vahe
दहिष्यामहे
dahiṣyā́mahe
Periphrastic Indicative
Third दहिता
dahitā́
दहितारौ
dahitā́rau
दहितारः
dahitā́raḥ
दहिता
dahitā́
दहितारौ
dahitā́rau
दहितारः
dahitā́raḥ
Second दहितासि
dahitā́si
दहितास्थः
dahitā́sthaḥ
दहितास्थ
dahitā́stha
दहितासे
dahitā́se
दहितासाथे
dahitā́sāthe
दहिताध्वे
dahitā́dhve
First दहितास्मि
dahitā́smi
दहितास्वः
dahitā́svaḥ
दहितास्मः
dahitā́smaḥ
दहिताहे
dahitā́he
दहितास्वहे
dahitā́svahe
दहितास्महे
dahitā́smahe
Participles
दहिष्यत्
dahiṣyát
दहिष्याण
dahiṣyā́ṇa
Conditional: अदहिष्यत् (ádahiṣyat), अदहिष्यत (ádahiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदहिष्यत्
ádahiṣyat
अदहिष्यताम्
ádahiṣyatām
अदहिष्यन्
ádahiṣyan
अदहिष्यत
ádahiṣyata
अदहिष्येताम्
ádahiṣyetām
अदहिष्यन्त
ádahiṣyanta
Second अदहिष्यः
ádahiṣyaḥ
अदहिष्यतम्
ádahiṣyatam
अदहिष्यत
ádahiṣyata
अदहिष्यथाः
ádahiṣyathāḥ
अदहिष्येथाम्
ádahiṣyethām
अदहिष्यध्वम्
ádahiṣyadhvam
First अदहिष्यम्
ádahiṣyam
अदहिष्याव
ádahiṣyāva
अदहिष्याम
ádahiṣyāma
अदहिष्ये
ádahiṣye
अदहिष्यावहि
ádahiṣyāvahi
अदहिष्यामहि
ádahiṣyāmahi
Aorist: अधाक्षीत् (ádhākṣīt), अधाक्त (ádhākta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधाक्षीत्
ádhākṣīt
अधाक्ताम्
ádhāktām
अधाक्षुः
ádhākṣuḥ
अधाक्त
ádhākta
अधाक्षाताम्
ádhākṣātām
अधाक्षत
ádhākṣata
Second अधाक्षीः
ádhākṣīḥ
अधाक्तम्
ádhāktam
अधाक्त
ádhākta
अधाक्थाः
ádhākthāḥ
अधाक्षाथाम्
ádhākṣāthām
अधाग्ध्वम्
ádhāgdhvam
First अधाक्षम्
ádhākṣam
अधाक्ष्व
ádhākṣva
अधाक्ष्म
ádhākṣma
अधाक्षि
ádhākṣi
अधाक्ष्वहि
ádhākṣvahi
अधाक्ष्महि
ádhākṣmahi
Benedictive/Precative: दह्यात् (dahyā́t), दक्षीष्ट (dakṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third दह्यात्
dahyā́t
दह्यास्ताम्
dahyā́stām
दह्यासुः
dahyā́suḥ
दक्षीष्ट
dakṣīṣṭá
दक्षीयास्ताम्
dakṣīyā́stām
दक्षीरन्
dakṣīrán
Second दह्याः
dahyā́ḥ
दह्यास्तम्
dahyā́stam
दह्यास्त
dahyā́sta
दक्षीष्ठाः
dakṣīṣṭhā́ḥ
दक्षीयास्थाम्
dakṣīyā́sthām
दक्षीध्वम्
dakṣīdhvám
First दह्यासम्
dahyā́sam
दह्यास्व
dahyā́sva
दह्यास्म
dahyā́sma
दक्षीय
dakṣīyá
दक्षीवहि
dakṣīváhi
दक्षीमहि
dakṣīmáhi
Perfect: ददाह (dadā́ha), देहे (dehé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ददाह
dadā́ha
देहतुः
dehátuḥ
देहुः
dehúḥ
देहे
dehé
देहाते
dehā́te
देहिरे
dehiré
Second ददहिथ
dadáhitha
देहथुः
deháthuḥ
देह
dehá
देहिषे
dehiṣé
देहाथे
dehā́the
देहिध्वे
dehidhvé
First ददह
dadáha
देहिव
dehivá
देहिम
dehimá
देहे
dehé
देहिवहे
dehiváhe
देहिमाहे
dehimā́he
Participles
देहिवांस्
dehivā́ṃs
देहान
dehāná

References

  1. Monier Williams (1899), दहति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 473.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.