दानिनी

Sanskrit

Etymology

Compounded from दान (dāna, charity, donation) + -इनी (-inī), from the root दा (, to give).

Pronunciation

Adjective

दानिनी (dāninī)

  1. feminine of दानिन् (dānin)

Noun

दानिनी (dāninī) f (masculine दानिन्)

  1. giver, donor (feminine)

Declension

Feminine ī-stem declension of दानिनी (dāninī)
Singular Dual Plural
Nominative दानिनी
dāninī
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Vocative दानिनि
dānini
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Accusative दानिनीम्
dāninīm
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिनीः
dāninīḥ
Instrumental दानिन्या
dāninyā
दानिनीभ्याम्
dāninībhyām
दानिनीभिः
dāninībhiḥ
Dative दानिन्यै
dāninyai
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Ablative दानिन्याः
dāninyāḥ
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Genitive दानिन्याः
dāninyāḥ
दानिन्योः
dāninyoḥ
दानिनीनाम्
dāninīnām
Locative दानिन्याम्
dāninyām
दानिन्योः
dāninyoḥ
दानिनीषु
dāninīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.