द्वय

Sanskrit

Etymology

From Proto-Indo-Aryan *dwayHás, from Proto-Indo-Iranian *dwayHás, from Proto-Indo-European *dwoyHós. Cognate with Ancient Greek δοιός (doiós), Lithuanian dvejì.

Pronunciation

Adjective

द्वय (dvayá)

  1. double, twofold

Declension

Masculine a-stem declension of द्वय (dvayá)
Singular Dual Plural
Nominative द्वयः
dvayáḥ
द्वयौ
dvayaú
द्वयाः / द्वयासः¹
dvayā́ḥ / dvayā́saḥ¹
Vocative द्वय
dváya
द्वयौ
dváyau
द्वयाः / द्वयासः¹
dváyāḥ / dváyāsaḥ¹
Accusative द्वयम्
dvayám
द्वयौ
dvayaú
द्वयान्
dvayā́n
Instrumental द्वयेन
dvayéna
द्वयाभ्याम्
dvayā́bhyām
द्वयैः / द्वयेभिः¹
dvayaíḥ / dvayébhiḥ¹
Dative द्वयाय
dvayā́ya
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Ablative द्वयात्
dvayā́t
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Genitive द्वयस्य
dvayásya
द्वययोः
dvayáyoḥ
द्वयानाम्
dvayā́nām
Locative द्वये
dvayé
द्वययोः
dvayáyoḥ
द्वयेषु
dvayéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of द्वयी (dvayī)
Singular Dual Plural
Nominative द्वयी
dvayī
द्वय्यौ / द्वयी¹
dvayyau / dvayī¹
द्वय्यः / द्वयीः¹
dvayyaḥ / dvayīḥ¹
Vocative द्वयि
dvayi
द्वय्यौ / द्वयी¹
dvayyau / dvayī¹
द्वय्यः / द्वयीः¹
dvayyaḥ / dvayīḥ¹
Accusative द्वयीम्
dvayīm
द्वय्यौ / द्वयी¹
dvayyau / dvayī¹
द्वयीः
dvayīḥ
Instrumental द्वय्या
dvayyā
द्वयीभ्याम्
dvayībhyām
द्वयीभिः
dvayībhiḥ
Dative द्वय्यै
dvayyai
द्वयीभ्याम्
dvayībhyām
द्वयीभ्यः
dvayībhyaḥ
Ablative द्वय्याः
dvayyāḥ
द्वयीभ्याम्
dvayībhyām
द्वयीभ्यः
dvayībhyaḥ
Genitive द्वय्याः
dvayyāḥ
द्वय्योः
dvayyoḥ
द्वयीनाम्
dvayīnām
Locative द्वय्याम्
dvayyām
द्वय्योः
dvayyoḥ
द्वयीषु
dvayīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of द्वय (dvayá)
Singular Dual Plural
Nominative द्वयम्
dvayám
द्वये
dvayé
द्वयानि / द्वया¹
dvayā́ni / dvayā́¹
Vocative द्वय
dváya
द्वये
dváye
द्वयानि / द्वया¹
dváyāni / dváyā¹
Accusative द्वयम्
dvayám
द्वये
dvayé
द्वयानि / द्वया¹
dvayā́ni / dvayā́¹
Instrumental द्वयेन
dvayéna
द्वयाभ्याम्
dvayā́bhyām
द्वयैः / द्वयेभिः¹
dvayaíḥ / dvayébhiḥ¹
Dative द्वयाय
dvayā́ya
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Ablative द्वयात्
dvayā́t
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Genitive द्वयस्य
dvayásya
द्वययोः
dvayáyoḥ
द्वयानाम्
dvayā́nām
Locative द्वये
dvayé
द्वययोः
dvayáyoḥ
द्वयेषु
dvayéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.